ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    10 Khadiraṅgārajātakaṃ
     kāmaṃ patāmi nirayanti idaṃ satthā jetavane viharanto anāthapiṇḍikassa
dānaṃ ārabbha kathesi.
     Anāthapiṇḍiko hi vihārameva ārabbha catuppaññāsakoṭidhanaṃ buddhasāsane
vikiritvā tīhi ratanehi aññattha ratanasaññameva anuppādetvā satthari
jetavane viharante devasikaṃ tīṇi mahāupaṭṭhānāni gacchati pātova
ekavāraṃ gacchati katapātarāso ekavāraṃ sāyaṇhe ekavāraṃ.
Aññānipi antarupaṭṭhānāni hontiyeva. Gacchanto ca kinnu
ādāya āgatoti sāmaṇerā vā daharā vā hatthampi me
olokeyyunti tucchahattho nāma na gatapubbo pātova gacchanto
yāguṃ gāhāpetvā gacchati katapātarāso sappinavanītamadhuphāṇitādīni
sāyaṇhasamaye gandhamālāvatthahattho gacchati. Evaṃ divase divase
pariccajantassa panassa pariccāge pamāṇaṃ natthi. Bahū vohārūpajīvinopissa
hatthato paṇṇe āropetvā aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ iṇaṃ gaṇhiṃsu.
Tesaṃ mahāseṭṭhī dhanaṃ āharāpeti. Aññā panassa kulasantakā
aṭṭhārasakoṭiyo nadītīre nidahitvā ṭhapitā acīravatodakena
nadīkūle bhinne mahāsamuddaṃ paviṭṭhā. Tā yathāpidahitalañcitāva
lohacāṭiyo aṇṇavakucchiyaṃ pavattamānā vicaranti. Gehe
panassa pañcannaṃ bhikkhusatānaṃ niccabhattaṃ nibaddhameva hoti.
Seṭṭhino hi gehaṃ bhikkhusaṅghassa cātummahāpathe
Khaṇitapokkharaṇīsadisaṃ sabbesaṃ bhikkhūnaṃ mātāpituṭṭhāne ṭhitaṃ. Tenassa
gharaṃ sammāsambuddhopi gacchati asītimahātherāpi gacchantiyeva sesabhikkhūnaṃ
pana āgacchantānañca gacchantānañca pamāṇaṃ natthi.
     Tampana gharaṃ sattabhūmikaṃ sattadvārakoṭṭhapaṭimaṇḍitaṃ. Tassa
catutthe dvārakoṭṭhake ekā micchādiṭṭhikā devatā vasati. Sā
sammāsambuddhe gehaṃ pavisante nikkhamante ca attano vimāne
ṭhātuṃ na sakkoti dārake gahetvā otaritvā bhūmiyaṃ patiṭṭhati
asītimahātheresupi pavisantesu ca nikkhamantesu ca tatheva karoti.
Sā cintesi samaṇagotame ca sāvakesu cassa imaṃ gehaṃ pavisantesu
mayhaṃ sukhannāma natthi niccakālaṃ otaritvā bhūmiyaṃ ṭhātuṃ na
sakkhissāmi yathā ime etaṃ gharaṃ na pavisanti tathā mayā
kātuṃ vaṭṭatīti. Athekadivasaṃ sayanūpagatasseva mahākammantikassa
santikaṃ gantvā obhāsaṃ pharitvā aṭṭhāsi ko etthāti ca
vutte ahaṃ catutthadvārakoṭṭhake nibbattadevatāti āha. Kasmā
āgatāsīti. Tumhe seṭṭhissa kiriyaṃ na passatha attano
pacchimakālaṃ anoloketvā dhanaṃ nīharitvā samaṇagotamaṃyeva pūreti
neva vaṇijjaṃ payojeti na kammante paṭṭhapeti tumhe seṭṭhiṃ
ovadatha yathā attano kammaṃ karoti yathā ca samaṇo gotamo
sasāvako imaṃ gharaṃ na pavisati tathā karothāti. Atha naṃ so
āha bāladevate seṭṭhī dhanaṃ vissajjento niyyānike buddhasāsane
vissajjeti so sace maṃ cuḷāyaṃ gahetvā vikkiṇissati nevāhaṃ
Kiñci kathessāmi gaccha tvanti. Sā punekadivasaṃ seṭṭhino
jeṭṭhaputtaṃ upasaṅkamitvā tatheva ovadi. Sopi taṃ purimanayeneva
tajjesi. Seṭṭhinā pana saddhiṃ kathetuṃyeva na sakkoti. Seṭṭhinopi
nirantaraṃ dānaṃ dentassa vohāre akarontassa sāpateyye mandībhūte
dhanaṃ parikkhayaṃ agamāsi. Athassa anukkamena dāḷiddiyaṃ sampattassa
paribhogasāṭakasayanabhājanāni purāṇasadisāni na bhaviṃsu. Evaṃbhūtopi
bhikkhusaṅghassa dānaṃ deti paṇītaṃ katvā pana dātuṃ na sakkoti. Atha naṃ
ekadivasaṃ vanditvā nisinnaṃ satthā diyyati pana te gahapati kule
dānanti pucchi. So diyyati bhante tañca lūkhaṃ kāṇājikaṃ bilaṅgadutiyanti
āha. Atha naṃ satthā gahapati lūkhaṃ dānaṃ demīti mā cittaṃ saṅkopayittha
cittasmiṃ hi paṇīte buddhapaccekabuddhasāvakānaṃ dinnaṃ dānaṃ lūkhaṃ
nāma na hoti kasmā vipākamahantattāti āha. Cittaṃ hi paṇītaṃ
kātuṃ sakkontassa dānaṃ lūkhaṃ nāma natthīti cetaṃ evaṃ veditabbaṃ
      natthi citte pasannamhi      appakā nāma dakkhiṇā
      tathāgate vā sambuddhe     athavā tassa sāvake
                  na kiratthi anomadassisu
                  pāricariyā buddhesu appikā
                  lūkhāya aloṇikāya ca
                  passa phalaṃ kummāsapiṇḍiyāti.
     Aparampi āha gahapati tvaṃ tāva lūkhaṃ dānaṃ dadamāno
Aṭṭhannaṃ ariyapuggalānaṃ desi ahaṃ velāmakāle sakalajambūdīpaṃ
unnaṅgalaṃ katvā satta ratanāni dadamāno pañca mahānadiyo
ekoghapuṇṇaṃ katvā viya ca mahādānaṃ pavattayamāno tisaraṇagataṃ
vā pañcasīlarakkhakaṃ vā kañci nālatthaṃ dakkhiṇeyyapuggalā nāma
evaṃ dullabhā tasmā lūkhaṃ me dānanti mā cittaṃ saṅkopayitthāti
evañca pana vatvā velāmasuttaṃ kathesi.
     Atha kho sā devatā issarakāle seṭṭhinā saddhiṃ kathetuṃ
asakkontī idānāyaṃ duggatattā mama vacanaṃ gaṇhissatīti maññamānā
aḍḍharattikasamaye sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse
aṭṭhāsi. Seṭṭhī taṃ disvā ko esoti āha. Ahaṃ mahāseṭṭhi
catutthadvārakoṭṭhake adhivatthā devatāti. Kimatthaṃ āgatāsīti.
Tuyhaṃ ovādaṃ kathetukāmā hutvā āgatāti. Tenahi kathehīti.
Mahāseṭṭhi tvaṃ pacchimakālaṃ na cintesi puttadhītaro na olokesi
samaṇassa gotamassa sāsane bahudhanaṃ vippakiṇṇaṃ so tvaṃ ativelaṃ
dhanavissajjanena vā vaṇijjakammantānaṃ akaraṇena vā samaṇaṃ gotamaṃ
nissāya duggato jāto evaṃbhūtopi samaṇaṃ gotamaṃ na muñcasi
ajjāpi te samaṇā gharaṃ pavisantiyeva tehi nīhaṭaṃ na sakkā
paccāharāpetuṃ gahitameva hoti ito paṭṭhāya pana sayañca
samaṇassa gotamassa santikaṃ mā gamittha sāvakānañcassa imaṃ
gharaṃ pavisituṃ mā adāsi samaṇaṃ gotamaṃ nivattitvāpi anolokento
attano vohāre ca vaṇijjañca katvā kuṭumbaṃ saṇṭhapehīti.
Atha naṃ so evamāha ayaṃ tayā mayhaṃ dātabbo ovādoti.
Āma ayanti. Tādisānaṃ devatānaṃ satenapi sahassenapi satasahassenapi
akampanīyo ahaṃ dasabalena kato mama ca saddhā sineru viya acalā
supatiṭṭhitā mayā niyyānike ratanasāsane dhanaṃ vissajjitaṃ ayuttaṃ te
kathitaṃ buddhasāsane pahāro dinno evarūpāya anācārāya dussīlāya
kālakaṇṇiyā saddhiṃ tayā mama ekagehe vasanakiccaṃ natthi sīghaṃ
mama gehā nikkhamitvā aññattha gacchāti. Sā sotāpannassa
ariyasāvakassa vacanaṃ sutvā ṭhātuṃ asakkontī attano vasanaṭṭhānaṃ
gantvā dārake hatthena gahetvā nikkhami nikkhamitvā ca pana
aññattha vasanaṭṭhānaṃ alabhamānā seṭṭhiṃ khamāpetvā tattheva
vasissāmīti nagarapariggāhakadevaputtassa santikaṃ gantvā taṃ vanditvā
aṭṭhāsi kenatthena āgatāsīti ca vuttā ahaṃ sāmi anupadhāretvā
anāthapiṇḍikena saddhiṃ kathesiṃ so maṃ kujjhitvā vasanaṭṭhānā
nikkaḍḍhi maṃ seṭṭhissa santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ
me dethāti. Kiṃ pana tayā seṭṭhī vuttoti. Sāmi ito
paṭṭhāya buddhupaṭṭhānaṃ saṅghupaṭṭhānaṃ mā kari samaṇassa gotamassa
ghare pavesanaṃ mā adāsīti evaṃ me vutto sāmīti. Ayuttaṃ
tayā vuttaṃ sāsane pahāro dinno ahaṃ taṃ ādāya seṭṭhino
santikaṃ gantuṃ na ussahāmīti. Sā tassa santikā saṅgahaṃ alabhitvā
catunnaṃ mahārājānaṃ santikaṃ agamāsi tehipi tatheva paṭikkhittā
sakkaṃ devarājaṃ upasaṅkamitvā taṃ pavutta ācikkhitvā ahaṃ devarāja
Vasanaṭṭhānaṃ alabhamānā dārake hatthena gahetvā anāthā vicarāmi
tumhākaṃ siriyā mayhaṃ vasanaṭṭhānaṃ dāpethāti suṭṭhutaraṃ yāci. Sopi
taṃ āha tayā ayuttaṃ kataṃ jinasāsane pahāro dinno ahampi taṃ nissāya
seṭṭhinā saddhiṃ kathetuṃ na sakkomi ekampana te seṭṭhissa khamanupāyaṃ
kathessāmīti. Sādhu deva kathehīti. Mahāseṭṭhissa hatthato
manussehi paṇṇaṃ āropetvā aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ gahitaṃ
atthi tvaṃ tassa āyuttakavesaṃ gahetvā kañci ajānāpetvā
tāni paṇṇāni ādāya katipayehi yakkhataruṇehi parivārito ekena
hatthena paṇṇaṃ ekena lekhaṃ gahetvā tesaṃ gehaṃ gantvā
gehamajjhe ṭhitā attano yakkhānubhāvena te uttāsetvā
imaṃ tumhākaṃ iṇapaṇṇaṃ passatha amhākaṃ seṭṭhī attano
issarakāle tumhe na kiñci āha idāni duggato jāto tumhehi
gahitakahāpaṇe dethāti vatvā attano yakkhānubhāvaṃ dassetvā
sabbāpi aṭṭhārasa hiraññakoṭiyo sodhetvā seṭṭhissa tucchakoṭṭhe
pūretvā aññaṃ aciravatīnadītīre nidahitadhanaṃ nadīkūle bhinne samuddaṃ
paviṭṭhakaṃ atthi tampi attano ānubhāvena āharitvā koṭṭhe
pūretvā aññampi asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭimattaṃ
dhanaṃ atthi tampi āharitvā tucchakoṭṭhe pūrehi imāhi
catuppaññāsakoṭīhi imaṃ tucchakoṭṭhapūraṇaṃ daṇḍakammaṃ katvā
mahāseṭṭhiṃ khamāpehīti.
     Sā sādhu devāti tassa vacanaṃ sampaṭicchitvā vuttanayeneva
Sabbaṃ dhanaṃ āharitvā aḍḍharattikasamaye seṭṭhissa sirigabbhaṃ pavisitvā
obhāsaṃ pharitvā ākāse aṭṭhāsi ko esoti vutte ahante
mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā andhabāladevatā
mayā mahāmohamūḷhāya buddhaguṇe ajānitvā purimesu divasesu
tumhehi saddhiṃ kiñci kathitaṃ atthi taṃ me dosaṃ khamatha sakkassāpi
me devarājassa vacanena tumhākaṃ iṇaṃ sodhetvā aṭṭhārasa
koṭiyo tasmiṃ tasmiṃ ṭhāne assāmikadhanassa aṭṭhārasa koṭiyoti
catuppaññāsakoṭiyo āharitvā tucchakoṭṭhapūraṇena daṇḍakammaṃ kataṃ
jetavanavihāraṃ ārabbha parikkhayaṃ gatadhanaṃ sabbaṃ sampiṇḍitaṃ vasanaṭṭhānaṃ
alabhamānā kilamāmi mayā aññāṇatāya kathitaṃ manasi akatvā
khamatha mahāseṭṭhīti āha. Anāthapiṇḍiko tassā vacanaṃ sutvā
cintesi ayaṃ devatā daṇḍakammañca me katanti vadati attano
ca dosaṃ paṭijānāti satthā imaṃ vinetvā attano guṇe
jānāpessati sammāsambuddhassa pana dassessāmīti. Atha naṃ āha
samma devate sacepi maṃ khamāpetukāmā satthu santike khamāpehīti.
Sā sādhu evaṃ karissāmi satthu pana maṃ santikaṃ gahetvā
gacchāhīti. So sādhūti vatvā vibhātāya rattiyā pātova taṃ
gahetvā satthu santikaṃ gantvā tāya kataṃ kammaṃ sabbaṃ tathāgatassa
ārocesi. Satthā tassa vacanaṃ sutvā idha gahapati pāpapuggalopi
yāva pāpaṃ na paccati tāva bhadrāni passati yadā panassa
pāpaṃ paccati tadā pāpameva passati bhadrapuggalopi yāva
Bhadraṃ na paccati tāva pāpāni passati yadā panassa bhadraṃ
paccati tadā bhadrameva passatīti vatvā imā dhammapade dve
gāthā abhāsi
        pāpopi passatī bhadraṃ    yāva pāpaṃ na paccati
        yadā ca paccatī pāpaṃ    atha pāpāni passati
        bhadropi passatī pāpaṃ    yāva bhadraṃ na paccati
        yadā ca paccatī bhadraṃ    atha bhadrāni passatīti.
     Imāsañca pana gāthānaṃ pariyosāne sā devatā sotāpattiphale
patiṭṭhāsi. Sā cakkaṅkitesu satthu pādesu nipatitvā mayā
bhante rāgarattāya dosaduṭṭhāya mohamūḷhāya avijjandhāya tumhākaṃ
guṇe ajānantiyā pāpakaṃ vacanaṃ vuttaṃ taṃ me khamathāti satthāraṃ
khamāpetvā mahāseṭṭhiṃ khamāpesi. Tasmiṃ samaye anāthapiṇḍiko
satthu purato attano guṇaṃ kathesi bhante ayaṃ devatā buddhupaṭṭhānādīni
mā karohīti vārayamānāpi maṃ vāretuṃ nāsakkhi dānaṃ na dātabbanti
imāya vāriyamānopi ahaṃ adāsimeva nanu esa bhante mayhaṃ
guṇoti. Satthā tvaṃ khosi gahapati sotāpanno ariyasāvako
acalasaddho visuddhadassano tuyhaṃ imāya appesakkhadevatāya
vārentiyā avāritabhāvo anacchariyo yampana pubbe paṇḍitā
anuppanne buddhe aparipakkaññāṇe ṭhitā kāmāvacarissarena mārena
ākāse ṭhatvā sace dānaṃ dassasi imasmiṃ niraye pacissasīti
Asītihatthagambhīraṃ aṅgārakāsuṃ dassetvā mā dānaṃ adāsīti vāritā
padumakaṇṇikamajjhe ṭhatvā dānaṃ adaṃsu idaṃ acchariyanti vatvā
anāthapiṇḍikena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahammadatte rajjaṃ kārente bodhisatto
bārāṇasīseṭṭhissa kule nibbattitvā nānappakārehi sabbūpakaraṇehi
devakumāro viya saṃvaḍḍhiyamāno anukkamena viññutaṃ patvā
soḷasavassikakāleyeva sabbasippesu nipphattiṃ patto. So pitu
accayena seṭṭhiṭṭhāne ṭhatvā catūsu nagaradvāresu catasso
dānasālāyo majjhe nagarassa ekaṃ attano nivesanadvāre ekanti
cha dānasālāyo kāretvā mahādānaṃ deti sīlaṃ rakkhati uposathakammaṃ
karoti. Athekadivasaṃ pātarāsavelāya bodhisattassa nānaggarasamanuññabhojane
upanīyamāne eko paccekabuddho sattāhaccayena nirodhā vuṭṭhāya
bhikkhācāravelaṃ sallakkhetvā ajja mayā bārāṇasīseṭṭhissa gehadvāraṃ
gantuṃ vaṭṭatīti nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ
dhovitvā manosilātale ṭhito nivāsetvā kāyabandhanaṃ bandhitvā
cīvaraṃ pārupitvā iddhimayamattikapattaṃ ādāya ākāsenāgantvā
bodhisattassa bhatte upanītamatte gehadvāre aṭṭhāsi. Bodhisatto
taṃ disvāva āsanā vuṭṭhāya nipaccakāraṃ dassetvā purisaṃ kammakārakaṃ
olokesi. Kiṃ karomi sāmīti vutte ayyassa pattaṃ āharathāti
āha. Taṃ khaṇaññeva māro pāpimā vikampamāno uṭṭhāya ayaṃ
paccekabuddho ito satta divase āhāraṃ na labhi ajja alabhamāno
Nassissati imañca vināsessāmi seṭṭhino ca dānantarāyaṃ karissāmīti
taṃ khaṇaññeva āgantvā antaravatthumhi asītihatthamattaṃ aṅgārakāsuṃ
nimmini. Sā khadiraṅgārapuṇṇā sampajjalitā sajotibhūtā avīcimahānirayo
viya khāyittha. Tampana māpetvā sayaṃ ākāse aṭṭhāsi.
Pattāharaṇatthāya gacchamāno puriso taṃ disvā mahābhayaṃ patto
nivatti. Bodhisatto kiṃ tāta nivattosīti pucchi. Ayaṃ sāmi
antaravatthumhi mahatī aṅgārakāsu sampajjalitā atthi sajotibhūtāti.
Athañño athaññoti evaṃ āgatāgatā sabbepi bhayappattā vegena
palāyiṃsu. Bodhisatto cintesi ajja mayhaṃ dānantarāyaṃ kātukāmo
vasavatti māro uyyutto bhavissati na kho pana jānāti mārasatena
mārasahassena mārasatasahassenāpi mayhaṃ akampiyabhāvaṃ ajjadāni mayhaṃ
vā mārassa vā balamahantataṃ ānubhāvamahantataṃ jānissāmīti taṃ
yathāsajjitameva bhattapātiṃ sayaṃ ādāya gehā nikkhami aṅgārakāsuyā
taṭe ṭhatvā ākāsaṃ olokento māraṃ disvā kosi tvanti āha.
Ahaṃ māroti. Ayaṃ aṅgārakāsu tayā nimmitāti. Āma mayāti.
Kimatthāyāti. Tava dānassa antarāyakaraṇatthāya ca paccekabuddhassa
ca jīvitavināsanatthāyāti. Bodhisatto neva te ahaṃ attano
dānassa antarāyaṃ na paccekabuddhassa jīvitantarāyaṃ kātuṃ dassāmi
ajjadāni mayhaṃ vā tava vā balamahantataṃ ānubhāvamahantataṃ jānissāmīti
aṅgārakāsuyā taṭe ṭhatvā bhante paccekbuddha ahaṃ imissāpi
aṅgārakāsuyā adhosīso patamānopi na nivattissāmi kevalaṃ tumhe
Mayā dinnaṃ bhojanaṃ paṭiggaṇhathāti vatvā imaṃ gāthamāha
      kāmaṃ patāmi nirayaṃ       uddhaṃpādo avaṃsiro
      nānariyaṃ karissāmi       handa piṇḍaṃ paṭiggahāti.
     Tatrāyaṃ piṇḍattho bhante sacāhaṃ tumhākaṃ piṇḍapātaṃ
dento ekaṃseneva imaṃ nirayaṃ uddhaṃpādo avaṃsiro hutvā patāmi
tathāpi yadidaṃ adānañca asīlañca ariyehi akattabbattā anariyehi
ca kattabbattā anariyanti vuccati na taṃ anariyaṃ karissāmi handa
imaṃ mayā diyyamānaṃ piṇḍaṃ paṭiggaṇhāhīti. Ettha ca handāti
upasaggatthe nipāto.
     Evaṃ vatvā bodhisatto daḷhasamādānena bhattapātiṃ gahetvā
aṅgārakāsumatthakena pakkhanto. Tāvadeva asītihatthagambhīrāya
aṅgārakāsuyā talato uparupari jātaṃ satapupphitaṃ ekaṃ mahāpadumaṃ uggantvā
bodhisattassa pāde sampaṭicchi. Tato mahātumbamattā reṇu
uggantvā mahāsattassa muddhani ṭhatvā patitvā sakalasarīraṃ
suvaṇṇacuṇṇasamokiṇṇamiva akāsi. So padumakaṇṇikāya ṭhatvā
nānaggarasabhojanaṃ paccekabuddhassa patte patiṭṭhāpesi. So taṃ
paṭiggahetvā anumodanaṃ katvā pattaṃ ākāse khipitvā passantasseva
mahājanassa sayampi vehāsaṃ abbhuggantvā nānappakāraṃ valāhakapantiṃ
maddamāno viya himavantameva gato. Māropi parājito domanassaṃ
patvā attano vasanaṭṭhānameva gato. Bodhisatto pana padumakaṇṇikāya
ṭhito mahājanassa dānasīlasaṃvaṇṇanena dhammaṃ desetvā
Mahājanena parivuto attano nivesanameva pavisitvā yāvajīvaṃ dānādīni
puññāni karitvā yathākammaṃ gato.
     Satthā nayidaṃ gahapati acchariyaṃ yaṃ tvaṃ evaṃdassanasampanno
etarahi devatāya na kampito pubbepi paṇḍitehi katameva acchariyanti
imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi
tadā paccekabuddho tattheva parinibbāyi māraṃ parājayitvā
padumakaṇṇikāya ṭhatvā paccekabuddhassa piṇḍapātadāyako bārāṇasīseṭṭhī
pana ahamevāti.
                   Khadiraṅgārajātakaṃ dasamaṃ.
                   Kulāvakavaggo catuttho.


             The Pali Atthakatha in Roman Book 35 page 338-349. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6958              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6958              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=262              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=258              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=258              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]