ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       9 Nandajātakaṃ
     maññe sovaṇṇayo rāsīti idaṃ satthā jetavane viharanto
sārīputtattherassa saddhivihārikaṃ ārabbha kathesi.
     So kira bhikkhu suvaco ahosi vacanakkhamo therassa mahantena
ussāhena upakāraṃ karoti. Athekaṃ samayaṃ thero satthāraṃ āpucchitvā
cārikaṃ pakkanto dakkhiṇāgirijanapadaṃ agamāsi. So bhikkhu tattha
Gatakāle mānatthaddho hutvā therassa vacanaṃ na karoti. Āvuso
idaṃ nāma karohīti vutte pana therassa paṭipakkho ahosi. Thero
tassa ajjhāsayaṃ na jānāti. So tattha cārikaṃ caritvā puna
jetavanaṃ āgato. So bhikkhu therassa jetavanavihāraṃ āgatakālato
paṭṭhāya puna tādisova jāto. Thero tathāgatassa ārocesi bhante
mayhaṃ eko saddhivihāriko ekasmiṃ ṭhāne satena kītadāso viya
ahosi ekasmiṃ ṭhāne mānatthaddho hutvā idannāma karohīti vutte
paṭipakkho hotīti. Satthā nāyaṃ sārīputta bhikkhu idāneva evaṃsīlo
pubbepesa ekaṃ ṭhānaṃ gato satena kītadāso viya hoti ekaṃ ṭhānaṃ
gato paṭipakkho paṭisattu hotīti vatvā therena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ kuṭumbikakule paṭisandhiṃ gaṇhi. Tasseko sahāyako kuṭumbiko
sayaṃ mahallako. Bhariyā panassa taruṇī. Sā taṃ nissāya puttaṃ
paṭilabhi. So cintesi ayaṃ itthī taruṇattāva mama accayena
kañcideva purisaṃ gahetvā imaṃ mama dhanaṃ vināseyya puttassa me na
dadeyya yannūnāhaṃ imaṃ dhanaṃ paṭhavīgataṃ kareyyanti. Ghare nandaṃ
nāma dāsaṃ gahetvā araññaṃ gantvā ekasmiṃ ṭhāne taṃ dhanaṃ nidahitvā
tassa ācikkhitvā tāta nanda imaṃ dhanaṃ mama accayena mayhaṃ puttassa
ācikkheyyāsi mā dhanaṃ pariccajīti ovaditvā kālamakāsi.
Puttopissa anukkamena vayappatto jāto. Atha naṃ mātā āha tāta
tava pitā nandadāsaṃ gahetvā dhanaṃ nidhesi taṃ āharāpetvā kuṭumbaṃ
Saṇṭhapehīti. So ekadivasaṃ nandaṃ āha mātula atthi kiñci
mayhaṃ pitarā dhanaṃ nidahitanti. Āma sāmīti. Kahaṃ nidahitanti.
Araññe sāmīti. Tenahi gacchāmāti kuddālapiṭakaṃ ādāya nidhiṭṭhānaṃ
gantvā kahaṃ mātula dhananti āha. Nando āruyha dhanamatthake
ṭhatvā dhanaṃ nissāya mānaṃ uppādetvā are dāsīputtacetaka kuto
te imasmiṃ ṭhāne dhananti kumāraṃ akkosati. Kumāro tassa
pharusavacanaṃ asuṇanto viya tenahi gacchāmāti taṃ gahetvā paṭinivattitvā
puna dve tayo divase atikkamitvā agamāsi. Nando tatheva
akkosati. Kumāro tena saddhiṃ pharusavacanaṃ avatvā ayaṃ
dāso ito paṭṭhāya dhanaṃ ācikkhissāmīti gacchati gantvā pana
akkosati tattha kāraṇaṃ na jānāmi atthi nu kho pana me pitu
sahāyo kuṭumbiko taṃ paṭipucchitvā jānissāmīti bodhisattassa santikaṃ
gantvā sabbaṃ taṃ pavuttiṃ ārocetvā kinnu kho tāta kāraṇanti
pucchi. Bodhisatto yasmiṃ te tāta ṭhāne ṭhito nando akkosati
tattheva pitu santakaṃ dhanaṃ tasmā yadā te nando akkosati
tadā naṃ ehi are dāsaka akkosasīti ākaḍḍhitvā kuddālaṃ
gahetvā taṇṭhānaṃ bhinditvā kulasantakaṃ dhanaṃ nīharitvā dāsaṃ
ukkhipāpetvā dhanaṃ āharāti vatvā imaṃ gāthamāha
       maññe sovaṇṇayo rāsi      sovaṇṇamālā ca nandako
       yattha dāso āmajāto      ṭhito thullāni gajjatīti.
     Tattha maññeti evaṃ ahaṃ jānāmi. Sovaṇṇayoti sundaro
Vaṇṇo etesanti suvaṇṇāni. Kāni tāni. Rajatamaṇikāñcanapavāḷādīni
ratanāni. Imasmiṃ hi ṭhāne sabbānetāni suvaṇṇānīti adhippetāni.
Tesaṃ rāsi sovaṇṇayo rāsi. Sovaṇṇamālā cāti tuyhaṃ pitu santakā
suvaṇṇamālāpi ca etthevāti maññāmi. Nandako yattha dāsoti
yasmiṃ ṭhāne ṭhito nandako dāso. Āmajātoti āma ahaṃ vo
dāsīti evaṃ dāsabyaṃ upagatāya āmadāsīsaṅkhātāya dāsiyā
putto. Ṭhito thullāni gajjatīti so yasmiṃ ṭhāne ṭhito
thullāni pharusavacanāni vadati tattheva te kuladhanaṃ evamahantaṃ
maññāmīti bodhisatto kumārassa dhanagahaṇupāyaṃ ācikkhi.
     Kumāro bodhisattaṃ vanditvā gharaṃ gantvā nandaṃ ādāya
nidhiṭṭhānaṃ gantvā yathānusiṭṭhaṃ paṭipajjitvā taṃ dhanaṃ āharitvā
kuṭumbaṃ saṇṭhapetvā bodhisattassa ovāde ṭhatvā dānādīni
puññāni katvā jīvitapariyosāne yathākammaṃ gato.
      Satthā pubbepeso evaṃsīloyevāti vatvā imaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā nando
sārīputtassa saddhivihāriko ahosi kuṭumbikaputto sārīputto
paṇḍitakuṭumbiko pana ahamevāti.
                     Nandajātakaṃ navamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 35 page 334-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6891              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6891              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=39              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=257              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=253              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]