ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      7 Tittirajātakaṃ
     ye vuḍḍhamapacāyantīti idaṃ satthā sāvatthiṃ gacchanto sārīputtattherassa
senāsanapaṭibāhanaṃ ārabbha kathesi.
     Anāthapiṇḍikena hi vihāraṃ kāretvā dūte pesite satthā
rājagahā nikkhamma vesāliṃ patvā tattha yathābhirantaṃ viharitvā
sāvatthiṃ gamissāmīti maggaṃ paṭipajji. Tena samayena chabbaggiyānaṃ
antevāsikā purato purato gantvā therānaṃ senāsanesu agahitesveva
idaṃ senāsanaṃ amhākaṃ upajjhāyassa idaṃ senāsanaṃ ācariyassa
idaṃ amhākameva bhavissatīti senāsanāni palibuddhanti. Pacchā
āgatā therā senāsanāni na labhanti. Sārīputtattherassāpi
antevāsikā therassa senāsanaṃ pariyesantā na labhiṃsu. Thero
senāsanaṃ alabhanto satthu senāsanasseva avidūre ekasmiṃ rukkhamūle
nisajjāya ca caṅkamena ca vītināmesi. Satthā paccūsasamaye
nikkhamitvā ukkāsi. Theropi ukkāsi. Ko esoti. Ahaṃ
bhante sārīputtoti. Sārīputta imāya velāya idha kiṃ karosīti.
So taṃ pavuttiṃ ārocesi. Satthu therassa vacanaṃ sutvā idāni
tāva mayi jīvanteyeva bhikkhū aññamaññaṃ agāravā appatissā
parinibbute kiṃ nu kho karissantīti āvajjentassa dhammasaṃvego
udapādi. So pabhātāya rattiyā bhikkhusaṅghaṃ sannipātāpetvā
bhikkhū paṭipucchi saccaṃ kira bhikkhave chabbaggiyā purato purato
Gantvā therānaṃ bhikkhūnaṃ senāsanaṃ paṭibāhantīti. Saccaṃ bhagavāti.
Tato chabbaṃggiye garahitvā dhammakathaṃ katvā bhikkhū āmantesi ko
nu kho bhikkhave aggāsanaṃ aggodakaṃ aggapiṇḍaṃ arahatīti. Ekacce
bhikkhū khattiyakulā pabbajitoti āhaṃsu ekacce brāhmaṇakulā
ekacce gahapatikulā pabbajitoti. Apare vinayadharo
dhammakathiko paṭhamassa jhānassa lābhī dutiyassa tatiyassa catutthassa
jhānassa lābhīti. Apare sotāpanno sakadāgāmī anāgāmī
arahā tevijjo chaḷabhiññoti āhaṃsu. Evaṃ tehi bhikkhūhi attano
rucitavasena aggāsanādirahānaṃ kathitakāle satthā āha na bhikkhave
mayhaṃ sāsane aggāsanādīni patvā khattiyakulā pabbajito pamāṇaṃ
na brāhmaṇakulā na gahapatikulā pabbajito na vinayadharo na suttantiko
nābhidhammiko na paṭhamajhānādilābhino na sotāpannādayo pamāṇaṃ
atha kho bhikkhave imasmiṃ sāsane yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ
añjalikammaṃ sāmīcikammaṃ kātabbaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ
laddhabbaṃ idamettha pamāṇaṃ tasmā vuḍḍhataro bhikkhu etesaṃ
anucchaviko idāni kho pana bhikkhave sārīputto mayhaṃ aggasāvako
anudhammacakkappavattako mama anantaraṃ senāsanaṃ laddhuṃ  arahati so
imaṃ rattiṃ senāsanaṃ alabhanto rukkhamūle vītināmesi tumhe
idāneva evaṃ agāravā appatissā asabhāgavuttino gacchante gacchante
kāle kinti katvā viharissathāti. Atha nesaṃ ovādadānatthāya
pubbe bhikkhave tiracchānagatāpi na kho panetaṃ amahākaṃ paṭirūpaṃ
Yaṃ mayaṃ aññamaññaṃ agāravā appatissā asabhāgavuttino vihareyyāma
amhesu mahallakataraṃ jānitvā tassa abhivādanādīni karissāmāti
sādhukaṃ vīmaṃsitvā ayanno mahallakoti ñatvā tassa abhivādanādīni
katvā devapathaṃ pūrayamānā gatāti vatvā atītaṃ āhari.
     Atīte himavantappadese ekaṃ mahānigrodhaṃ upanissāya tayo
sahāyā vihariṃsu tittiro makkaṭo hatthīti. Te aññamaññaṃ
agāravā appatissā asabhāgavuttino ahesuṃ. Atha nesaṃ etadahosi
na yuttaṃ amhākaṃ evaṃ viharituṃ yannūna mayaṃ yo no mahallakataro
tassa abhivādanādīni karontā vihareyyāmāti. Ko pana no
mahallakataroti cintentā ekadivasaṃ attheso upāyoti tayopi
janā nigrodhamūle nisīditvā tittiro ca makkaṭo ca hatthiṃ
pucchiṃsu samma hatthi tvaṃ imaṃ nigrodharukkhaṃ kīvappamāṇakālato
paṭṭhāya jānāsīti. So āha sammā ahaṃ taruṇapotakakāle
imaṃ nigrodhagacchaṃ antarasatthīsu katvā gacchāmi uttaritvā ṭhitakāle
ca pana me etassa aggasākhā nābhiṃ ghaṭeti evāhaṃ imaṃ gacchakālato
paṭṭhāya jānāmīti. Puna ubhopi janā purimanayeneva makkaṭaṃ
pucchiṃsu. So āha ahaṃ sammā makkaṭacchāpako samāno bhūmiyaṃ
nisīditvā gīvaṃ anukkhipitvāva imassa nigrodhapotakassa aṅkure
khādāmi evāhaṃ imaṃ khuddakakālato paṭṭhāya jānāmīti. Atha
itare ubhopi purimanayeneva tittiraṃ pucchiṃsu. So āha sammā
Pubbe asukasmiṃ nāma ṭhāne mahānigrodharukkho ahosi ahaṃ tassa
phalāni khāditvā etasmiṃ ṭhāne vaccaṃ pātesiṃ tato esa rukkho
jāto evāhaṃ imaṃ ajātakālato paṭṭhāya jānāmi tasmā ahaṃ
tumhehi jātiyā mahallakataroti. Evaṃ vutte makkaṭo ca hatthī
ca tittirapaṇḍitaṃ āhaṃsu samma tvaṃ amhehi mahallakataro ito
paṭṭhāya mayaṃ tava sakkāragarukāramānanavandanapūjanāni ceva
abhivādanapaccuṭṭhānaañjalikammasāmīcikammāni ca karissāma ovāde
ca te ṭhassāma tvaṃ pana ito paṭṭhāya amhākaṃ ovādānusāsaniṃ
dadeyyāsīti. Tato paṭṭhāya tittiro tesaṃ ovādaṃ adāsi sīlesu
patiṭṭhāpesi sayampi sīlāni samādiyi. Te tayopi janā pañcasu
sīlesu patiṭṭhāya aññamaññaṃ sagāravā sappatissā sabhāgavuttino
hutvā jīvitapariyosāne devalokaparāyanā ahesuṃ. Tesaṃ tiṇṇaṃ
samādānaṃ tittirabrahmacariyaṃ nāma ahosi.
     Te hi nāma bhikkhave tiracchānagatā aññamaññaṃ sagāravā
sappatissā vihariṃsu tumhepi evaṃ svākkhāte dhammavinaye pabbajitvā
kasmā aññamaññaṃ agāravā appatissā viharatha anujānāmi bhikkhave
ito paṭṭhāya tumhākaṃ yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ
sāmīcikammaṃ yathāvuḍḍhaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ ito
paṭṭhāya navakatarena vuḍḍhataro senāsanena na paṭibāhitabbo
yo paṭibāheyya āpatti dukkaṭassāti evaṃ satthā imaṃ
dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha
         Ye vuḍḍhamapacāyanti       narā dhammassa kovidā
         diṭṭhe dhamme ca pāsaṃsā   samparāyo ca suggatīti.
     Tattha ye vuḍḍhamapacāyantīti jātivuḍḍho vayovuḍḍho guṇavuḍḍhoti
tayo vuḍḍhā tesu jātisampanno jātivuḍḍho nāma vaye ṭhito
vayovuḍḍho nāma guṇasampanno guṇavuḍḍho nāma tesu guṇasampanno
vayovuḍḍho imasmiṃ ṭhāne vuḍḍhoti adhippeto. Apacāyantīti
jeṭṭhāpacāyikakammena pūjenti. Dhammassa kovidāti
jeṭṭhāpacāyikadhammassa kovidā kusalā. Diṭṭhe dhammeti imasmiṃyeva
attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāyo ca suggatīti
samparetabbo imaṃ lokaṃ hitvā gantabboti samparāyo. Paraloko
hi tesaṃ sugatiyeva hotīti. Ayampanettha piṇḍattho bhikkhave khattiyā
vā hontu brāhmaṇā vā vessā vā sūdā vā gahaṭṭhā vā
pabbajitā vā tiracchānagatā vā yekeci sattā jeṭṭhāpacāyanadhamme
chekā kusalā guṇasampannānaṃ vayovuḍḍhānaṃ apacitiṃ karonti te
imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ
labhanti kāyassa bhedā sagge nibbattantīti.
     Evaṃ satthā jeṭṭhāpacitidhammassa guṇaṃ kathetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā hatthināgo moggallāno ahosi
makkaṭo sārīputto tittirapaṇḍito pana ahamevāti.
                    Tittirajātakaṃ sattamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 324-328. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6670              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6670              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=246              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=243              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=243              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]