ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       6 Sakuṇajātakaṃ
     yannissitāti idaṃ satthā jetavane viharanto daḍḍhapaṇṇasālaṃ
bhikkhuṃ ārabbha kathesi.
     Eko kira bhikkhu satthu santike kammaṭṭhānaṃ gahetvā jetavanato
nikkhamma kosalesu ekaṃ paccantagāmaṃ upanissāya ekasmiṃ araññasenāsane
vasati. Athassa paṭhamamāseyeva paṇṇasālā ḍayhittha. So paṇṇasālā
me daḍḍhā dukkhaṃ vasissāmīti manussānaṃ ācikkhi. Manussā idāni
no khettaṃ parisukkhaṃ kedāre pāyetvā karissāma tasmiṃ pāyite
bījaṃ vapitvā bīje vapite vatiṃ katvā vatiyā katāya niḍḍāyitvā
lāyitvā madditvāti evaṃ tantaṃ kammaṃ apadisantāyeva
temāsaṃ vītināmesuṃ. So bhikkhu temāsaṃ abbhokāse
dukkhaṃ vasanto kammaṭṭhānaṃ vaḍḍhetvā visesaṃ nibbattetuṃ
Nāsakkhi pavāretvā pana satthu santikaṃ gantvā vanditvā ekamantaṃ
nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā kiṃ bhikkhu sukhena
vassaṃ vutthosi kammaṭṭhānante matthakaṃ pattanti pucchi. So taṃ
pavuttiṃ ācikkhitvā senāsanasappāyassa me abhāvena kammaṭṭhānaṃ
matthakaṃ na pattanti āha. Satthā pubbe bhikkhu tiracchānagatāpi
attano sappāyāsappāyaṃ jāniṃsu tvaṃ kasmā na aññāsīti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakuṇayoniyaṃ nibbattitvā sakuṇasaṅghaparivuto araññāyatane
sākhāviṭapasampannaṃ mahārukkhaṃ nissāya vasati. Athekadivasaṃ tassa
rukkhassa sākhāsu aññamaññaṃ ghaṃsantīsu cuṇṇaṃ patati dhūmo
uṭṭhāti. Taṃ disvā bodhisatto cintesi imā dve sākhā
evaṃ ghaṃsamānā aggiṃ vissajjessanti so patitvā purāṇapaṇṇāni
gaṇhissati tato paṭṭhāya imaṃpi rukkhaṃ jhāpessati na sakkā
idha amhehi vasituṃ ito palāyitvā aññattha gantuṃ vaṭṭatīti.
   So sakuṇasaṅghassa imaṃ gāthamāha
        yannissitā jagatiruhaṃ vihaṅgamā    svāyaṃ aggiṃ pamuñcati
        disā bhajatha vaṅkaṅgā          jātaṃ saraṇato bhayanti.
     Tattha jagatiruhanti jagati vuccati paṭhavī tattha jātattā
rukkho jagatiruhoti vuccati. Vihaṅgamāti vihaṃ vuccati ākāsaṃ
tattha gamanato pakkhī vihaṅgamāti vuccanti. Disā bhajathāti imaṃ
Rukkhaṃ muñcitvā ito palāyantā catasso disā bhajatha. Vaṅkaṅgāti
sakuṇe ālapati. Te hi ujuggaṃ galaṃ kadāci vaṅkaṃ karonti
tasmā vaṅkaṅgāti vuccanti. Vaṅkā vā nesaṃ ubhosu passesu
pakkhā jātātipi vaṅkaṅgā. Jātaṃ saraṇato bhayanti amhākaṃ
avassayarukkhatoyeva bhayaṃ nibbattaṃ etha aññattha gacchāmāti.
     Bodhisattassa vacanakarā paṇḍitā sakuṇā tena saddhiṃ
ekappahāreneva uppatitvā aññattha gatā. Ye pana apaṇḍitā
te evamevaṃ āhaṃsu esa bindumatte udake kumbhīle passatīti.
Tassa vacanaṃ agahetvā tattheva vasiṃsu. Tato nacirasseva
bodhisattena cintitākāreneva aggi nibbattitvā taṃ rukkhaṃ aggahesi.
Dhūmesu ca jālāsu ca uṭṭhitāsu dhūmandhā sakuṇā aññattha gantuṃ
nāsakkhiṃsu aggimhi patitvā vināsaṃ pāpuṇiṃsu.
     Satthā evaṃ bhikkhu pubbe tiracchānagatāpi rukkhagge vasantā
attano sappāyāsappāyaṃ jāniṃsu tvaṃ kasmā na aññāsīti imaṃ
dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so
bhikkhu sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā bodhisattassa vacanakarā sakuṇā
buddhaparisā ahesuṃ paṇḍitasakuṇo pana ahamevāti.
                     Sakuṇajātakaṃ chaṭṭhaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 321-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6617              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6617              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=241              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=238              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]