ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       4 Macchajātakaṃ
     na maṃ sītaṃ na maṃ uṇhanti idaṃ satthā jetavane viharanto
purāṇadutiyikappalobhanaṃ ārabbha kathesi.
     Tadā hi satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchi. Saccaṃ bhagavāti. Kenāsi ukkaṇṭhitoti. Purāṇadutiyikā me
bhante madhurahattharasā taṃ jahituṃ na sakkomīti. Atha naṃ satthā bhikkhu
esā itthī tava anatthakārikā pubbepi tvaṃ etaṃ nissāya maraṇaṃ
pāpuṇanto maṃ āgamma maraṇato muttoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa purohito ahosi. Tadā kevaṭṭā nadiyaṃ jālaṃ khipiṃsu.
Atheko mahāmaccho rativasena attano macchiyā saddhiṃ kīḷamāno
āgacchati. Tassa sā macchī purato gacchamānā jālagandhaṃ ghāyitvā
jālaṃ pariharantā gatā. So pana kāmagiddho lolamaccho jālakucchimeva
paviṭṭho. Kevaṭṭā tassa jālaṃ paviṭṭhabhāvaṃ ñatvā jālaṃ
ukkhipitvā macchaṃ gahetvā amāretvāva vālukapiṭṭhe khipitvā
imaṃ aṅgāresu pacitvā khādissāmāti aṅgāre karonti sūle
Tacchenti. Maccho etaṃ aṅgāratāpanaṃ vā sūlavedhanaṃ vā aññaṃ
vā pana dukkhaṃ na maṃ kilameti yaṃ pana sā macchī aññaṃ macchiṃ
so nūna rativasena gatoti mayi domanassaṃ āpajjati tadeva maṃ
bādhatīti paridevamāno imaṃ gāthamāha
       na maṃ sītaṃ na maṃ uṇhaṃ       na maṃ jālasmi bādhanaṃ
       yañca maṃ maññate macchī      aññaṃ so ratiyā gatoti.
     Tattha na maṃ sītaṃ na maṃ uṇhanti macchānaṃ udakā nīhaṭakāle
sītaṃ hoti tasmiṃ vigate uṇhaṃ hoti. Tadubhayampi sandhāya na
maṃ sītaṃ na maṃ uṇhaṃ bādhatīti paridevati. Yampi aṅgāresu pacanamūlakaṃ
dukkhaṃ bhavissati tampi sandhāya na maṃ uṇhanti paridevateva.
Na maṃ jālasmi bādhananti yampi jālasmiṃ bādhanaṃ ahosi tampi maṃ
na bādhesīti paridevati. Yañca manti ādīsu ayaṃ piṇḍattho
sā macchī mama jāle patiṭṭhitassa imehi kevaṭṭehi gahitabhāvaṃ
ajānantī maṃ apassamānā so maccho idāni aññaṃ macchiṃ kāmaratiyā
gato bhavissatīti cintesi taṃ tassā domanassappattāya cintanaṃ maṃ
bādhatīti vālukapiṭṭhe nipannova paridevati.
     Tasmiṃ samaye purohito dāsaparivuto nhānatthāya nadītīraṃ
āgato. So pana sabbarudaññū hoti. Tenassa macchaṃ paridevitaṃ
sutvā etadahosi ayaṃ maccho kilesaparidevitaṃ paridevati evaṃ
āturacitto kho panesa miyyamāno nirayeyeva nibbattissati ahaṃ
imassa avassayo bhavissāmīti. Kevaṭṭānaṃ santikaṃ gantvā ambho
Tumhe amhākaṃ ekadivasampi byañjanatthāya macchaṃ na dethāti āha.
Kevaṭṭā kiṃ vadetha sāmi tumhākaṃ ruccanakaṃ macchaṃ gaṇhitvā
gacchathāti āhaṃsu. Amhākaṃ aññena kammaṃ natthi imaññeva
dethāti. Gaṇhatha sāmīti. Bodhisatto taṃ ubhohi hatthehi gahetvā
nadītīre nisīditvā ambho maccha sace tāhaṃ ajja na passeyyaṃ
jīvitakkhayaṃ pāpuṇeyyāsi idāni ito paṭṭhāya mā kilesavasikova
ahosīti ovaditvā udake vissajjetvā nagaraṃ pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā macchī purāṇadutiyikā
ahosi maccho ukkaṇṭhitabhikkhu purohito pana ahameva ahosīti.
                    Macchajātakaṃ catutthaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 314-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6468              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6468              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=34              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=230              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=228              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=228              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]