ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    4 Kulāvakavaggavaṇṇanā
                      ----------
                      1 kulāvakajātakaṃ
     kulāvakāti idaṃ satthā jetavane viharanto aparissāvetvā
pānīyaṃ pītaṃ bhikkhuṃ ārabbha kathesi.
     Sāvatthito kira dve sahāyakā daharā bhikkhū janapadaṃ gantvā ekasmiṃ
phāsukaṭṭhāne yathājjhāsayaṃ vasitvā sammāsambuddhaṃ passissāmāti puna
tato nikkhamitvā jetavanābhimukhā pāyiṃsu. Ekassa hi parissāvanaṃ
atthi ekassa natthi. Dvepi ekato pānīyaṃ parissāvetvā pivanti.
Te ekadivasaṃ vivādaṃ akaṃsu. Parissāvanasāmiko itarassa parissāvanaṃ
adatvā sayameva pānīyaṃ parissāvetvā pivi. Itaro pana parissāvanaṃ
alabhitvā pipāsaṃ sandhāretuṃ asakkonto aparissāvitaṃ pānīyaṃ pivi.
Te ubhopi anupubbena jetavanaṃ āgantvā satthāraṃ vanditvā nisīdiṃsu.
Satthā sammodanīyaṃ kathaṃ kathetvā kuto āgatatthāti pucchi. Bhante mayaṃ
kosalajanapade ekasmiṃ gāmake vasitvā tato nikkhamitvā tumhākaṃ
dassanatthāya āgatāti. Kacci pana vo samaggā āgatatthāti.
Aparissāvanako āha ayaṃ bhante antarāmagge mayā saddhiṃ
Vivādaṃ katvā parissāvanaṃ nādāsīti. Itaro āha ayaṃ bhante
aparissāvetvāva jānaṃ sappāṇakaṃ udakaṃ pivīti. Saccaṃ kira tvaṃ
bhikkhu jānaṃ sappāṇakaṃ udakaṃ pivīti. Āma bhante aparissāvitaṃ
udakaṃ pivinti. Satthā bhikkhu pubbe paṇḍitā devanagare rajjaṃ
kārentā yuddhaparājitā samuddapiṭṭhena palāyantā issariyaṃ nissāya
pāṇavadhaṃ na karissāmāti tāva mhantaṃ yasaṃ pariccajitvā supaṇṇapotakānaṃ
jīvitadānaṃ datvā rathaṃ nivattayiṃsūti vatvā atītaṃ āhari.
     Atīte magadharaṭṭhe rājagahe eko magadharājā rajjaṃ kāresi.
Tadā bodhisatto yathā etarahi sakko purime attabhāve magadharaṭṭhe
macalagāmake nibbatti evaṃ tasmiṃyeva macalagāmake mahākulassa putto
hutvā nibbatti. Nāmagahaṇadivase cassa maghakumāroti nāmaṃ akaṃsu.
So vayappatto maghamāṇavoti paññāyittha. Athassa mātāpitaro
samānajātiyakulato dārikaṃ ānayiṃsu. So puttadhītāhi vaḍḍhamāno
dānapati ahosi pañca sīlāni rakkhati. Tasmiñca gāmake tiṃseva kulāni
honti. Te ca tiṃsakulamanussā ekadivasaṃ gāmamajjhe ṭhatvā gāmakammaṃ
karonti. Bodhisatto ṭhitaṭṭhāne pādehi paṃsuṃ viyūhitvā taṃ padesaṃ
rammaṇīyaṃ katvā aṭṭhāsi. Athañño eko āgantvā tasmiṃ ṭhāne
ṭhito. Bodhisatto aparaṃ ṭhānaṃ rammaṇīyaṃ katvā aṭṭhāsi. Tatthāpi
añño ṭhito. Bodhisatto aparampi aparampīti sabbesaṃpi ṭhitaṭṭhānaṃ
rammaṇīyaṃ katvā aparena samayena tasmiṃ ṭhāne maṇḍapaṃ kāresi
Maṇḍapampi apanetvā sālaṃ kāresi tattha phalakāsanāni santharitvā
pānīyacāṭiṃ ṭhapesi. Aparena samayena tepi tettiṃsa janā bodhisattena
samānacchandā ahesuṃ. Te bodhisatto pañcasu sīlesu patiṭṭhāpetvā
tato paṭṭhāya tehi saddhiṃ puññāni karonto vicarati. Tepi teneva
saddhiṃ puññāni karontā kālasseva vuṭṭhāya vāsipharasumusalahatthā
cātummahāpathādīsu musalena pāsāṇe ubbattetvā pavattenti
yānānaṃ akkhapaṭighātarukkhe haranti visamasamaṃ karonti setuṃ attharanti
pokkharaṇiyo khaṇanti sālaṃ karonti dānāni denti sīlāni rakkhanti.
Evaṃ yebhuyyena sakalagāmavāsino bodhisattassa ovāde
ṭhatvā sīlāni rakkhiṃsu. Atha nesaṃ gāmabhojako cintesi
ahaṃ pubbe etesu suraṃ pivantesu pāṇātipātādīni karontesu
cāṭikahāpaṇādivasena ceva daṇḍabalivasena ca dhanaṃ labhāmi idāni
pana magho māṇavo sīlaṃ rakkhāpeti tesaṃ pāṇātipātādīni kātuṃ
na deti idāni pana no pañca sīlāni rakkhāpessatīti kuddho
rājānaṃ upasaṅkamitvā deva bahū corā gāmaghātādīni karontā
vicarantīti āha. Rājā tassa vacanaṃ sutvā gaccha te ānehīti
āha. So gantvā sabbepi te bandhitvā ānetvā ime
ānītā deva corāti rañño ārocesi. Atha rājā tesaṃ kammaṃ
asodhetvāva hatthinā ne maddāpethāti āha. Tato sabbepi
te rājaṅgaṇe nipajjāpetvā hatthiṃ ānayiṃsu. Bodhisatto tesaṃ
ovādaṃ adāsi tumhe sīlāni āvajjetha pesuññakārake ca raññe ca
Hatthimhi ca attano sarīre ca ekasadisameva mettaṃ bhāvethāti.
Te tathā kariṃsu. Atha nesaṃ maddanatthāya hatthiṃ upanesuṃ. So
upanīyamānopi na upagañchi mahāviravaṃ viravitvā palāyati. Atha
aññaṃ aññaṃ hatthiṃ ānayiṃsu. Tepi tatheva palāyiṃsu. Rājā
etesaṃ hatthe kiñci osadhaṃ bhavissati vicinathāti āha. Vicinantā
adisvā natthi devāti āhaṃsu. Tenahi kiñci mantaṃ parivattessanti
pucchatha ne atthi vo parivattanamantoti. Rājapurisā pucchiṃsu.
Bodhisatto atthīti āha. Rājapurisā atthi kira devāti ārocayiṃsu.
Rājā sabbepi te pakkosāpetvā tumhākaṃ jānanamantaṃ kathethāti
āha. Bodhisatto avoca deva añño amhākaṃ manto nāma
natthi amhe pana tettiṃsamattā janā pāṇaṃ na hanāma
adinnaṃ nādiyāma micchācāraṃ na carāma musāvādaṃ na
bhaṇāma majjaṃ na pivāma mettaṃ bhāvema dānaṃ dema maggaṃ samaṃ
karoma pokkharaṇiyo khaṇāma sālaṃ karoma ayaṃ amhākaṃ manto
ca parittañca vaḍḍhi cāti. Rājā tesaṃ pasanno pesuññaṃ
kārakassa sabbaṃ gehavibhavaṃ tañca tesaññeva dāsaṃ katvā adāsi
hatthiñca gāmañca tesaññeva adāsi. Te tato paṭṭhāya yathāruciyā
puññāni karontā cātummahāpathe mahantaṃ sālaṃ kāressāmāti vaḍḍhakiṃ
pakkosāpetvā sālaṃ paṭṭhapesuṃ mātugāmesu pana vigatacchandatāya
tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu.
     Tena ca samayena bodhisattassa gehe sudhammā sucittā
Sunandā sujātāti catasso itthiyo honti. Tāsu sudhammā vaḍḍhakinā
saddhiṃ ekato hutvā bhātika imāya sālāya maṃ jeṭṭhakaṃ karohīti
vatvā lañcaṃ adāsi. So sādhūti sampaṭicchitvā paṭhamameva kaṇṇikarukkhaṃ
sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṃ niṭṭhāpetvā vatthena
paliveṭhetvā ṭhapesi. Atha sālaṃ niṭṭhāpetvā kaṇṇikāropanakāle
aho ayyā ekaṃ na sarimhāti āha. Kinnāma bhoti. Kaṇṇikaṃ
laddhuṃ vaṭṭatīti. Hotu āharissāmāti. Idāni chinnarukkhena
kātuṃ na sakkā pubbeyeva chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikaṃ
laddhuṃ vaṭṭatīti. Idāni kiṃ kātabbanti. Sace kassaci gehe
niṭṭhāpetvā ṭhapitavikkāyikakaṇṇikā atthi sā pariyesitabbāti.
Te pariyesantā sudhammāya gehe disvā mūlena na labhiṃsu sace maṃ
sālāyaṃ pattikaṃ karotha dassāmīti vutte pana mayaṃ mātugāmānaṃ pattiṃ
nādamhāti āhaṃsu. Atha ne vaḍḍhakī āha ayyā tumhe kiṃ kathetha
ṭhapetvā brahmalokaṃ aññaṃ mātugāmavirahitaṭṭhānaṃ nāma natthi gaṇhatha
kaṇṇikaṃ evaṃ sante amhākaṃ kammaṃ niṭṭhaṃ gamissatīti. Te sādhūti kaṇṇikaṃ
gahetvā sālaṃ niṭṭhāpetvā āsanaphalakāni santharitvā pānīyacāṭiyo
ṭhapetvā yāgubhattādīni nibaddhaṃ paṭṭhapesuṃ sālaṃ pākārena parikkhipitvā
dvāraṃ yojetvā antopākāre vālukaṃ ākiritvā bahipākāre
tālapantiyo ropesuṃ. Sucittāpi tasmiṃ ṭhāne uyyānaṃ kāresi.
Pupphūpago phalūpago rukkho asuko nāma tasmiṃ natthīti nāhosi.
Sunandāpi tasmiṃyeva ṭhāne pokkharaṇiṃ kāresi pañcavaṇṇehi padumehi
sañchannaṃ rammaṇīyaṃ. Sujātā kiñci na akāsi. Bodhisatto
mātuupaṭṭhānaṃ pituupaṭṭhānaṃ kule jeṭṭhāpacāyikammaṃ saccavācaṃ apharusavācaṃ
apisuṇavācaṃ maccheravinayanti imāni satta vattapadāni pūretvā
          mātāpetibharaṃ jantuṃ      kule jeṭṭhāpacāyinaṃ
          saṇhaṃ sakhilasambhāsaṃ       pesuṇeyyappahāyinaṃ
          maccheravinaye yuttaṃ      saccaṃ kodhābhibhuṃ naraṃ
          taṃ ve devā tāvatiṃsā   āhu sappuriso itīti.
Evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsabhavane sakko
devarājā hutvā nibbatti. Tepissa sahāyā tattheva nibbattiṃsu.
     Tasmiṃ kāle tāvatiṃsabhavane asurā paṭivasanti. Sakko devarājā
kiṃ no sādhāraṇarajjenāti asure dībbapānaṃ pāyetvā matte samāne
pādesu gāhāpetvā sinerupāde khipāpesi. Te asurabhavanameva
pāpuṇiṃsu. Asurabhavanaṃ nāma sinerussa heṭṭhimatale tāvatiṃsadeva-
lokappamāṇameva. Tattha devānaṃ pāricchattako viya cittapātali
nāma kappaṭṭhiyarukkho ahosi. Te cittapātaliyā pupphitāya
jānanti nāyaṃ amhākaṃ devaloko devalokasmiṃ hi pāricchattako
pupphatīti. Atha te jarasakko amhe matte katvā mahāsamuddapiṭṭhe
khipitvā amhākaṃ devanagaraṃ gaṇhi te mayaṃ tena saddhiṃ yujjhitvā
amhākaṃ devanagarameva gaṇhissāmāti kapillikā viya thambhaṃ sineruṃ
anusañcaramānā uṭṭhahiṃsu. Sakko asurā kira uṭṭhitāti sutvā
Samuddapiṭṭheyeva abbhuggantvā yujjhamāno tehi parājito
diyaḍḍhayojanasatikena vejayantarathena dakkhiṇasamuddassa matthakena palāyituṃ
āraddho. Athassa ratho samuddapiṭṭhe vegena gacchanto simbalivanaṃ
pakkhanto tassa gamanamagge simbalivanaṃ naḷavanaṃ viya bhinditvā chinditvā
samuddapiṭṭhe patati. Supaṇṇapotakā samuddapiṭṭhe paripatantā
mahāviravaṃ viraviṃsu. Sakko mātaliṃ pucchi samma mātali kiṃsaddo
nāmesa atikāruññaravo vattatīti. Deva tumhākaṃ rathavegena
vicuṇṇite simbalivane patante supaṇṇapotakā maraṇabhayatajjitā
ekaviravaṃ viravantīti. Mahāsatto samma mātali mā amhe
nissāya ete kilamantu na mayaṃ issariyaṃ nissāya pāṇavadhakammaṃ
karoma tesaṃ pana atthāya mayaṃ jīvitaṃ pariccajitvā asurānaṃ dassāma
nivattayetaṃ rathanti vatvā imaṃ gāthamāha
               kulāvakā mātali simbalismiṃ
               īsāmukhena parivajjayassu
               kāmaṃ cajāma asuresu pāṇaṃ
               māyime dijā vikulāvā ahesunti.
     Tattha kulāvakāti supaṇṇapotakāva. Mātalīti sārathiṃ
āmantesi. Simbalisminti passa ete simbalirukkhe olambantā
ṭhitāti dasseti. Īsāmukhena parivajjayassūti ete etassa rathassa
īsāmukhena yathā na haññanti evante parivajjayassu. Kāmaṃ
cajāma asuresu pāṇanti yadi amhesu asurānaṃ pāṇaṃ cajantesu
Etesaṃ sotthi hoti kāmaṃ cajāma ekaṃseneva mayaṃ asuresu amhākaṃ
pāṇaṃ cajāma. Māyime dijā vikulāvā ahesunti ime pana dijā
ime pana garuḷapotakā viddhastavicuṇṇitakulāvakatāya vikulāvā mā
ahesuṃ mā amhākaṃ dukkhaṃ etesaṃ upari khipa nivattaya rathanti.
     Mātalisaṅgāhako tassa vacanaṃ sutvā rathaṃ nivattetvā aññena
maggena devalokābhimukhaṃ akāsi. Asurā pana taṃ nivattamānameva
disvā addhā aññehipi cakkavāḷehi sakkā āgacchanti balaṃ labhitvā
ratho nivatto bhavissatīti maraṇabhayabhītā palāyitvā asurabhavanameva
pavisiṃsu. Sakkopi devanagaraṃ pavisitvā dvīsu devalokesu
devagaṇena parivuto nagaramajjhe aṭṭhāsi. Tasmiṃ khaṇe paṭhaviṃ
bhinditvā yojanasahassubbedho vejayantapāsādo uṭṭhahi. Vijayante
uṭṭhitattā vejayantotveva nāmaṃ akaṃsu. Atha sakko puna
asurānaṃ anāgamanatthāya pana pañcasu ṭhānesu ārakkhaṃ ṭhapesi.
Yaṃ sandhāyavuttaṃ
                antarā dvinnaṃ ayujjhapurānaṃ
                pañcavidhā ṭhapitā abhirakkhā
                urago karoti payassa ca hārī
                madanayuttā caturo ca mahantāti.
     Dve nagarānipi yuddheneva gahetuṃ asakkuṇeyyatāya ayuddhapurāni
nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā
balavantā honti atha devehi palāyitvā devanagaraṃ pavisitvā
Dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti.
Yadā devā balavantā honti atha asurehi palāyitvā asuranagarassa
dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti.
Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā
etesu uragādīsu pañcasu ṭhānesu sakkena rakkhā ṭhapitā.
Tattha uragasaddena nāgā gahitā. Te uragā udake balavantā
honti tasmā sinerussa paṭhamālinde tesaṃ ārakkhā. Karotisaddena
supaṇṇā gahitā. Tesaṃ kira karoti nāma pānabhojanaṃ tena
nāmaṃ labhiṃsu dutiyālinde tesaṃ ārakkhā. Payassa hārisaddena
kumbhaṇḍā gahitā. Dānavarakkhasā kira te tatiyālinde
tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino
kira te yuddhasoṇḍā catutthālinde tesaṃ ārakkhā. Caturo
ca mahantāti cattāro mahārājāno vuttā. Pañcamālinde tesaṃ
ārakkhā. Tasmā yadi asurā kupitā āvilacittā devapuraṃ
upayanti pañcavidhesu yuddhesu yaṃ girino paṭhamaṃ paribhaṇḍaṃ taṃ
uragā paṭibāhiya tiṭṭhanti. Evaṃ sesesu sesā.
     Imesu pana pañcasu ṭhānesu ārakkhaṃ ṭhapetvā sakke devānaminde
dibbasampattiṃ anubhavamāne sudhammā cavitvā tasseva pādaparicārikā
hutvā nibbatti. Kaṇṇikāya dinnanissandena cassā
pañcayojanasatikā sudhammā nāma devasabhā udapādi yattha
Dibbasetacchattassa heṭṭhā yojanappamāṇe kāñcanapallaṅke nisinno
sakko devānamindo devamanussānaṃ kattabbakiccāni karoti. Sucittāpi
cavitvā tasseva pādaparicārikā hutvā nibbatti. Uyyānassa
karaṇanissandena cassā cittalatāvanaṃ nāma uyyānaṃ udapādi.
Sunandāpi cavitvā tasseva pādaparicārikā hutvā nibbatti.
Pokkhaṇīnissandena cassā nandā nāma pokkharaṇī udapādi.
     Sujātā pana kusalakammassa akatattā ekasmiṃ araññe kandarāya
bakasakuṇikā hutvā nibbatti. Sakko sujātā na paññāyati kahaṃ nu kho
nibbattāti āvajjento taṃ disvā tattha gantvā taṃ ādāya
devalokaṃ gantvā  tassā rammaṇīyaṃ devanagaraṃ sudhammādevasabhaṃ
cittalatāvanaṃ nandapokkharaṇiñca dassetvā etā kusalaṃ
katvā mayhaṃ pādaparicārikā hutvā nibbattā tvaṃ pana kusalaṃ
akatvā tiracchānayoniyaṃ nibbattā ito paṭṭhāya sīlaṃ rakkhāhīti
taṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā tattheva netvā
vissajjesi. Sāpi tato paṭṭhāya sīlaṃ rakkhati. Sakko
katipāhaccayena sakkā nu kho sīlaṃ rakkhitunti gantvā maccharūpena
uttāno hutvā purato nipajji. Sā matamacchakoti saññāya
sīse aggahesi. Maccho naṅguṭṭhaṃ cālesi. Atha naṃ jīvati
maññeti vissajjeti. Sakko sādhu sādhu sakkhissasi sīlaṃ
rakkhitunti devalokaṃ agamāsi. Sā tato cutā bārāṇasiyaṃ
kumbhakāragehe nibbatti.
     Sakko kahaṃ nu kho nibbattāti tattha nibbattabhāvaṃ ñatvā
suvaṇṇaelāḷukānaṃ yānakaṃ pūretvā majjhe gāmassa mahallakavesena
nisīditvā elāḷukāni gaṇhathāti ugghosesi. Manussā āgantvā
dehi tātāti āhaṃsu. Ahaṃ sīlarakkhakānaṃ dammi tumhe sīlaṃ
rakkhathāti. Mayaṃ sīlaṃ nāma na jānāma mūlena dehīti. Na mayhaṃ
mūlena attho sīlarakkhakānaññevāhaṃ dammīti. Manussā koci ayaṃ
nu elāḷukoti pakkamiṃsu. Sujātā taṃ pavattiṃ sutvā mayhaṃ ānītaṃ
bhavissatīti gantvā dehi tātāti āha. Sīlaṃ rakkhasi ammāti.
Āma sīlaṃ rakkhāmīti. Idaṃ mayā tuyhameva atthāya ābhatanti
saddhiṃ yānakena gehadvāre ṭhapetvā pakkāmi.
     Sāpi yāvajīvaṃ sīlaṃ rakkhitvā tato cutā vepacittiasurindassa
dhītā hutvā nibbatti sīlānisaṃsena abhirūpā ahosi. So tassā
vayappattakāle mayhaṃ dhītā attano rucitaṃ sāmikaṃ gaṇhatūti asure
sannipātesi. Sakko kahaṃ nu kho sā nibbattāti olokento
tattha nibbattabhāvaṃ ñatvā sujātā cittarucitasāmikaṃ gaṇhantī maṃ
gaṇhissatīti asuravaṇṇaṃ māpetvā tattha agamāsi. Sujātaṃ
alaṅkaritvā sannipātaṭṭhānaṃ ānetvā cittarucitaṃ sāmikaṃ gaṇhāti
āhaṃsu. Sā olokentī sakkaṃ disvā pubbasinehavasena ayaṃ me
sāmikoti aggahesi. So taṃ devanagaraṃ ānetvā aḍḍhateyyānaṃ
nāṭakakoṭīnaṃ jeṭṭhakaṃ katvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhu pubbe paṇḍitā
Devarajjaṃ kārayamānā attano jīvitaṃ pariccajantāpi pāṇātipātaṃ
na kariṃsu tvaṃ nāma evarūpe niyyānikasāsane pabbajitvā aparissāvitaṃ
sappāṇakaṃ udakaṃ pivissasīti taṃ bhikkhuṃ garahitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā mātalisaṅgāhako ānando ahosi sakko
pana ahamevāti.
                    Kulāvakajātakaṃ paṭhamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 35 page 297-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6122              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6122              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=212              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=208              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]