ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      10 Muṇikajātakaṃ
     mā muṇikassāti idaṃ satthā jetavane viharanto thullakumārikappalobhanaṃ
ārabbha kathesi.
     Taṃ terasanipāte cullanāradakassapajātake āvibhavissati. Satthā
pana taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchi. Āma
bhanteti. Kiṃ nissāyāti. Thullakumārikappalobhanaṃ bhanteti.
Satthā na idāneva bhikkhu esā tava anatthakārikā pubbepi
tvaṃ imissā vivāhadivase jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ
pattoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāmake ekassa kuṭumbikassa gehe goyoniyaṃ nibbatti
Mahālohitoti nāmena. Kaniṭṭhabhātāpissa cūḷalohito nāma ahosi.
Teyeva dve bhātike nissāya tasmiṃyeva kule kammadhuraṃ vattati.
Tasmiṃ pana kule ekā kumārikā atthi. Taṃ eko nagaravāsī
kulaputto attano puttassa vāresi. Tassā mātāpitaro kumārikāya
vivāhakāle āgatānaṃ pāhunakānaṃ uttaribhaṅgo bhavissatīti yāgubhattaṃ
datvā muṇikannāma sūkaraṃ posesuṃ. Taṃ disvā cūḷalohito bhātaraṃ
pucchi imasmiṃ kule kammadhuraṃ vattamānaṃ amhe dve bhātike
nissāya vattati ime pana amhākaṃ tiṇapalāsādīneva denti
sūkaraṃ yāgubhattena posenti kena nu kho kāraṇenesa etaṃ labhatīti.
Athassa bhātā tāta cūḷalohita mā tvaṃ etassa bhojanaṃ pihayi
ayaṃ sūkaro maraṇabhattaṃ bhuñjati etissāpi kumārikāya vivāhakāle
āgatapāhunakānaṃ uttaribhaṅgo bhavissatīti ime etaṃ sūkaraṃ posenti
ito katipāhaccayena te manussā āgamissanti atha naṃ sūkaraṃ
pādesu gahetvā kaḍḍhiyamānaṃ heṭṭhāmañcato nīharitvā jīvitakkhayaṃ
pāpetvā pāhunakānaṃ sūpabyañjanaṃ kariyamānaṃ passissasīti vatvā
imaṃ gāthamāha
        mā muṇikassa pihayi      āturannāni bhuñjati
        appossuko bhusaṅkhāda   etaṃ dīghāyulakkhaṇanti.
     Tattha mā muṇikassa pihayīti muṇikassa bhojane pihaṃ mā
uppādayi esa subhojanaṃ bhuñjatīti mā muṇikassa pihayi kadā
nu kho ahampi evaṃ sukhito bhaveyyanti mā muṇikabhāvaṃ paṭṭhayi
Ayañhi āturannāni bhuñjati. Āturannānīti maraṇabhojanāni.
Appossuko bhusaṅkhādāti tassa bhojane nirussukko hutvā attanā
laddhaṃ bhusaṅkhāda. Etaṃ dīghāyulakkhaṇanti etaṃ dīghāyubhāvassa
kāraṇaṃ.
     Tato nacirasseva te manussā āgamiṃsu. Muṇikaṃ ghātetvā
nānappakārehi paciṃsu. Bodhisatto cūḷalohitaṃ āha diṭṭho te
tāta muṇikoti. Diṭṭhaṃ me bhātika muṇikassa bhojanaphalaṃ etassa
bhattato sataguṇena sahassaguṇena amhākaṃ tiṇapalāsabhusamattameva
uttamañca anavajjañca dīghāyulakkhaṇañcāti.
     Satthā evaṃ kho tvaṃ bhikkhu pubbepi imaṃ kumārikaṃ nissāya
jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ gatoti imaṃ dhammadesanaṃ
āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu
sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā muṇikasūkaro ukkaṇṭhitabhikkhu ahosi thullakumārikā
esāeva cūḷalohito ānando mahālohito pana ahamevāti.
                     Muṇikajātakaṃ dasamaṃ.
                    Kuruṅgavaggo tatiyo.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 294-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6072              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6072              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=197              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=196              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]