ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     8 Nandivisālajātakaṃ
     manuññameva bhāseyyāti idaṃ satthā jetavane viharanto chabbaggiyānaṃ
bhikkhūnaṃ omasavādaṃ ārabbha kathesi.
     Tasmiṃ hi samaye chabbaggiyā bhikkhū kalahaṃ karontā pesale
bhikkhū khuṃsenti vambhenti ovijjhanti dasahi akkosavatthūhi akkosanti.
Bhikkhū bhagavato ārocesuṃ. Bhagavā chabbaggiye bhikkhū pakkosāpetvā
saccaṃ kira tumhe kalahaṃ karotha bhikkhaveti pucchitvā saccanti vutte
vigarahitvā bhikkhave pharusavācā nāma anatthakārikā tiracchānagatānampi
amanāpā pubbepi eko tiracchānagato attānaṃ pharusena samudācarantaṃ
sahassena parājesīti vatvā atītaṃ āhari.
     Atīte gandhāraraṭṭhe takkasilāyaṃ gandhāro nāma rājā rajjaṃ
kāresi. Bodhisatto goyoniyaṃ nibbatti. Atha naṃ taruṇavacchakakāleyeva
eko brāhmaṇo dakkhiṇadāyakānaṃ santikā labhitvā nandivisāloti
nāmaṃ katvā puttaṭṭhāne ṭhapetvā sampiyāyamāno yāgubhattādīni
datvā posesi. Bodhisatto vayappatto cintesi ahaṃ iminā
brāhmaṇena kicchena paṭijaggito mayā sadiso sakalajambūdīpe
añño samadhuro goṇo nāma natthi yannūnāhaṃ attano balaṃ dassetvā
brāhmaṇassa posāvaniyaṃ dadeyyanti. So ekadivasaṃ brāhmaṇaṃ
āha gaccha brāhmaṇa etaṃ govindakaseṭṭhiṃ upasaṅkamitvā mayhaṃ
balibaddo atibaddhaṃ sakaṭasataṃ pavattetīti vatvā
Sahassena abbhudaṃ karohīti. So brāhmaṇo seṭṭhissa santikaṃ gantvā
kathaṃ samuṭṭhāpesi imasmiṃ nagare kassa goṇo thāmasampannoti.
Atha naṃ seṭṭhī asukassa ca asukassa cāti vatvā sakalanagare pana
amhākaṃ goṇehi sadiso nāma natthīti āha. Brāhmaṇo mayhaṃ
eko goṇo atibaddhaṃ sakaṭasataṃ pavattetuṃ samattho atthīti āha.
Seṭṭhī gahapati kuto evarūpo goṇoti āha. Brāhmaṇo mayhaṃ
gehe atthīti. Tenahi abbhudaṃ karohīti. Sādhu karomīti sahassena
abbhudaṃ akāsi. So sakaṭasataṃ vālukasakkharapāsāṇādīnaṃyeva pūretvā
paṭipāṭiyā ṭhapetvā sabbāni akkhabandhanayottena ekato bandhitvā
nandivisālaṃ nhāpetvā gandhapañcāṅgulikaṃ datvā kaṇṭhe mālaṃ
pilandhitvā purimasakaṭadhure ekameva yojetvā sayaṃ dhure nisīditvā patodaṃ
ukkhipitvā añcha kūṭa vahassu kūṭāti āha. Bodhisatto ayaṃ maṃ
akūṭaṃ kūṭavādena samudācaratīti cattāro pāde thambhe viya niccalaṃ
katvā aṭṭhāsi. Seṭṭhī taṃ khaṇaññeva brāhmaṇaṃ sahassaṃ āharāpesi.
Brāhmaṇo sahassaparājito goṇaṃ muñcitvā gharaṃ gantvā
sokābhibhūto nipajji. Nandivisālo caritvā āgato brāhmaṇaṃ
sokābhibhūtaṃ disvā upasaṅkamitvā kiṃ brāhmaṇa niddāyasīti āha.
Kuto me niddā sahassaparājitassāti. Brāhmaṇa mayā ettakaṃ
kālaṃ tava gehe vasantena atthi kiñci bhājanaṃ vā bhinditapubbaṃ koci
vā madditapubbo aṭṭhāne vā pana uccārapassāvo katapubboti.
Natthi tātāti. Atha maṃ kasmā kūṭavādena samudācarasi taveva
So doso mayhaṃ doso natthi gaccha tena saddhiṃ dvīhi sahassehi
abbhudaṃ karohi kevalaṃ akūṭaṃ kūṭavādena mā samudācarīti. Brāhmaṇo
tassa vacanaṃ sutvā gantvā dvīhi sahassehi abbhudaṃ katvā purimanayeneva
sakaṭasataṃ atibandhitvā nandivisālaṃ maṇḍetvā purimasakaṭaṃ dhure yojesi.
Kathaṃ yojesīti. Yugaṃ dhure niccalaṃ bandhitvā ekāya koṭiyā
nandivisālaṃ yojetvā ekaṃ koṭiṃ dhurayottena pariveṭhetvā yugakoṭiñca
akkhāni pādañca nissāya maṇḍarukkhadaṇḍakaṃ datvā tena yottena
niccalaṃ bandhitvā ṭhapesi. Evañhi kate yugaṃ etto vā ito
vā na gacchati sakkā hoti ekeneva goṇena ākaḍḍhituṃ.
Athassa brāhmaṇo dhure nisīditvā nandivisālassa piṭṭhiṃ parimajjitvā
gaccha bhadra vahassu bhadrāti āha. Bodhisatto atibaddhaṃ sakaṭasataṃ
ekavegeneva ākaḍḍhitvā pacchā ṭhitaṃ sakaṭaṃ purato ṭhitasakaṭassa
ṭhāne ṭhapesi. Govindakaseṭṭhī parājito brāhmaṇassa dve sahassāni
adāsi. Aññepi manussā bodhisattassa bahuṃ dhanamadaṃsu. Taṃ sabbaṃ
brāhmaṇasseva ahosi. Evaṃ so bodhisattaṃ nissāya bahuṃ dhanaṃ labhi.
     Satthā na bhikkhave pharusavacanaṃ nāma kassaci manāpanti chabbaggiye
bhikkhū garahitvā sikkhāpadaṃ paññāpetvā abhisambuddho hutvā imaṃ
gāthamāha
           manuññameva bhāseyya       nāmanuññaṃ kudācanaṃ
           manuññaṃ bhāsamānassa        garubhāraṃ udaddhari
           dhanañca naṃ alābhesi        tena cattamano ahūti.
     Tattha manuññameva bhāseyyāti parena saddhiṃ bhāsamāno catudosavirahitaṃ
madhuraṃ manāpaṃ saṇhamudukaṃ piyavācameva bhāseyya. Garubhāraṃ udaddharīti
nandivisālo balibaddo amanāpaṃ bhāsamānassa bhāraṃ anuddharitvā pacchā
manāpaṃ piyavacanaṃ bhāsamānassa brāhmaṇassa garubhāraṃ udaddharitvā pāpesīti
attho. Tattha dakāro panettha byañjanasandhivasena padasandhikaroti.
     Iti satthā manuññameva bhāseyyāti imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi tadā brāhmaṇo ānando ahosi nandivisālo
pana ahameva sammāsambuddhoti.
                  Nandivisālajātakaṃ aṭṭhamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 35 page 287-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5919              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5919              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=185              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=185              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=185              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]