ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     6 Mahiḷāmukhajātakaṃ
     porāṇacorāna vaco nisammāti idaṃ satthā veḷuvane viharanto
devadattaṃ ārabbha kathesi.
     Devadatto ajātasattukumāraṃ pasādetvā lābhasakkāraṃ uppādesi.
Ajātasattukumāro devadattassa gayāsīse vihāraṃ kārāpetvā
nānaggarasehi tivassikagandhasālibhojanassa divase divase pañca
thālikasatāni abhihari. Lābhasakkāraṃ nissāya devadattassa parivāro
mahanto jāto. Devadatto parivārena saddhiṃ vihāreyeva hoti.
Tena samayena rājagahavāsikā dve sahāyā. Tesu eko satthu
santike pabbajito eko devadattassa santike pabbajito. Te
aññamaññaṃ tasmiṃ tasmiṃ ṭhānepi passanti vihāraṃ gantvāpi passantiyeva.
Athekadivasaṃ devadattassa nissitako itaraṃ āha āvuso kiṃ tvaṃ
devasikaṃ devasikaṃ sedehi muñcamānehi piṇḍāya carasi gayāsīse
vihāre nisīditvāva nānaggarasehi subhojanaṃ bhuñja evarūpo
pāyāso idha natthi kiṃ tvaṃ dukkhaṃ anubhosi kinte pātova
gayāsīsaṃ āgantvā sauttaribhaṅgaṃ yāguṃ pivitvā aṭṭhārasavidhaṃ
Khajjakaṃ khāditvā nānaggarasehi subhojanaṃ bhuñjituṃ na vaṭṭatīti. So
punappunaṃ vuccamāno gantukāmo hutvā tato paṭṭhāya gayāsīsaṃ
gantvā bhuñjitvā kālasseva veḷuvanaṃ āgacchati. So sabbakāle
paṭicchādetuṃ nāsakkhi. Gayāsīsaṃ gantvā devadattassa upaṭṭhāpitabhattaṃ
bhuñjatīti nacirasseva pākaṭo jāto. Atha naṃ sahāyā
pucchiṃsu saccaṃ kira tvaṃ āvuso devadattassa upaṭṭhāpitaṃ bhattaṃ
bhuñjasīti. Ko evamāhāti. Asuko ca asuko cāti. Saccaṃ
ahaṃ āvuso gayāsīsaṃ gantvā bhuñjāmi na pana me devadatto
bhattaṃ deti aññe manussā dentīti. Āvuso devadatto
buddhānaṃ paṭikaṇṭhako dussīlo ajātasattuṃ pasādetvā adhammena
attano lābhasakkāraṃ uppādesi tvaṃ evarūpe niyyānikasāsane
pabbajitvā devadattassa adhammeneva uppannaṃ bhojanaṃ bhuñjasi
ehi taṃ satthu santikaṃ nessāmāti taṃ bhikkhuṃ ādāya dhammasabhaṃ
āgamiṃsu. Satthā taṃ disvāva kiṃ bhikkhave etaṃ bhikkhuṃ
anicchamānaññeva ādāya āgatatthāti. Āma bhante ayaṃ bhikkhu
tumhākaṃ santike pabbajitvā devadattassa adhammena uppannaṃ bhojanaṃ
bhuñjatīti. Saccaṃ kira tvaṃ bhikkhu devadattassa adhammena uppannaṃ
bhojanaṃ bhuñjasīti. Na bhante devadatto mayhaṃ bhattaṃ deti
aññe manussā mayhaṃ denti tamahaṃ bhuñjāmīti. Satthā mā
bhikkhu ettha parihāraṃ kari devadatto anācāro dussīlo kathañhi
nāma tvaṃ idha pabbajitvā mama sāsanaṃ bhajantoyeva devadattassa
Bhattaṃ bhuñjasi niccakālampi bhajanasīlova tvaṃ diṭṭhadiṭṭheyeva bhajasīti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa amacco ahosi. Tadā rañño mahiḷāmukho nāma maṅgalahatthī
ahosi sīlavā ācārasampanno na kañci viheṭheti. Athekadivasaṃ
tassa sālasamīpe rattibhāgasamanantare corā āgantvā tassa avidūre
nisinnā coramantaṃ mantayiṃsu evaṃ ummaṅgo bhinditabbo evaṃ
sandhicchedanakammaṃ kattabbaṃ ummaṅgañca sandhicchedanañca maggasadisaṃ
tiṭṭhasadisaṃ nijjaṭaṃ niggumbaṃ katvā bhaṇḍaṃ harituṃ vaṭṭati harantena
māretvāva paharitvā ca haritabbaṃ evaṃ uṭṭhātuṃ samattho
nāma na bhavissati corena ca nāma sīlācārayuttena na bhavitabbaṃ
kakkhaḷena pharuseneva sāhasikena bhavitabbanti. Evaṃ mantetvā
aññamaññaṃ uggaṇhāpetvā agamaṃsu. Eteneva nayena punadivasepi
punadivasepīti bahudivase tattha āgantvā mantayiṃsu. So tesaṃ
vacanaṃ sutvā maṃ sikkhāpentīti saññāya idāni mayā kakkhaḷena
pharusena sāhasikena bhavitabbanti tathārūpo ahosi pātova āgataṃ
hatthigopakaṃ soṇḍāya gahetvā bhūmiyaṃ pothetvā māresi aparampi
aparampīti āgatāgataṃ māretiyeva. Mahiḷāmukho ummattako jāto
diṭṭhadiṭṭhe māretīti rañño ārocayiṃsu. Rājā bodhisattaṃ pahiṇi gaccha
paṇḍita jānāhi kena kāraṇena so duṭṭho jātoti. Bodhisatto
Gantvā tassa sarīre arogabhāvaṃ ñatvā kena nu kho kāraṇena
esa duṭṭho jātoti upadhārento addhā avidūre kesañci vacanaṃ
sutvā maṃ ete sikkhāpentīti saññāya duṭṭho jātoti sanniṭṭhānaṃ
katvā hatthigopake pucchi atthi nu kho hatthisālasamīpe rattibhāge
kehici kiñci kathitapubbanti. Āma sāmi corā āgantvā
kathayiṃsūti. Bodhisatto gantvā rañño ārocesi deva rañño
hatthissa sarīre vikāro natthi corānaṃ kathaṃ sutvā duṭṭho jātoti.
Idāni kiṃ kātuṃ vaṭṭatīti. Sīlavante samaṇabrāhmaṇe hatthisālāyaṃ
nisīdāpetvā sīlācārakathaṃ kathetuṃ vaṭṭatīti. Evaṃ karohi tātāti.
Bodhisatto sīlavante samaṇabrāhmaṇe hatthisālāyaṃ nisīdāpetvā
sīlakathaṃ kathetha bhanteti āha. Te hatthissa avidūre nisinnā
na koci parāmasitabbo na māretabbo sīlācārasampannena
khantimettānuddayayuttena bhavituṃ vaṭṭatīti sīlakathaṃ kathayiṃsu. So taṃ sutvā
maṃ ete sikkhāpenti itodāni paṭṭhāya sīlavatā bhavitabbanti sīlavā
ahosi. Rājā bodhisattaṃ pucchi kiṃ tāta sīlavā jātoti.
Bodhisatto āma devāti. Evarūpo nāma duṭṭhahatthī paṇḍite
nissāya porāṇakadhammeyeva patiṭṭhitoti vatvā imaṃ gāthamāha
               porāṇacorāna vaco nisamma
               mahiḷāmukho pothayamānucāri
               susaññatānaṃ hi vaco nisamma
               gajuttamo sabbaguṇesu aṭṭhāti.
     Tattha porāṇacorānanti purāṇacorānaṃ. Nisammāti sutvā
paṭhamaṃ corānaṃ vacanaṃ sutvāti attho. Mahiḷāmukhoti hatthinimukhena
sadisamukho. Athavā. Yathā mahiḷā purato olokiyamānā sobhati
na pacchato tathā sopi purato olokiyamāno sobhati tasmā
mahiḷāmukhotissa nāmaṃ akaṃsu. Pothayamānucārīti pothayanto mārento
anvacāri. Ayameva vā pāṭho. Susaññatānanti suṭṭhu saññatānaṃ
sīlavantānaṃ. Gajuttamoti uttamagajo maṅgalahatthī. Sabbaguṇesu
aṭṭhāti sabbesu porāṇakaguṇesu patiṭṭhitoti.
     Rājā tiracchānagatassāpi āsayaṃ jānātīti bodhisattassa mahantaṃ
yasaṃ adāsi. So yāvatāyukaṃ ṭhatvā saddhiṃ bodhisattena yathākammaṃ
gato.
     Satthā pubbepi tvaṃ bhikkhu diṭṭhadiṭṭheyeva bhaji corānaṃ
kathaṃ sutvā core bhaji dhammikānaṃ vacanaṃ sutvā dhammike bhajīti imaṃ
dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā
mahiḷāmukho vipakkhasevakabhikkhu ahosi rājā ānando amacco
pana ahameva sammāsambuddhoti.
                   Mahiḷāmukhajātakaṃ chaṭṭhaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 279-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5762              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5762              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=172              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=170              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=170              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]