ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       5 Tiṭṭhajātakaṃ
     aññamaññehi tiṭṭhehīti idaṃ satthā jetavane viharanto
dhammasenāpatissa saddhivihārikaṃ ekaṃ suvaṇṇakārapubbakaṃ bhikkhuṃ ārabbha
kathesi.
      Āsayānusayañāṇañhi buddhānaññeva hoti na aññesaṃ tasmā
dhammasenāpati attano āsayānusayañāṇassa natthitāya saddhivihārikassa
āsayānusayaṃ ajānanto asubhakammaṭṭhānameva kathesi. Tassa taṃ na
sappāyamahosi. Kasmā. So kira paṭipāṭiyā pañca jātisatāni
suvaṇṇakārageheyeva paṭisandhiṃ gaṇhi. Athassa dīgharattaṃ
parisuddhasuvaṇṇadassanasseva paricitattā asubhaṃ na sappāyamahosi. So
tattha nimittamattampi uppādetuṃ asakkonto cattāro māse khepesi.
Dhammasenāpati attano saddhivihārikassa arahattaṃ dātuṃ asakkonto
addhā ayaṃ buddhaveneyyo bhavissati tathāgatassa santikaṃ nessāmīti
cintetvā pātova taṃ ādāya sayaṃ satthu santikaṃ agamāsi.
Satthā kiṃ nu kho sārīputta ekaṃ bhikkhuṃ ādāya āgatosīti
pucchi. Ahaṃ bhante imassa kammaṭṭhānaṃ adāsiṃ ayampana catūhi
māsehi nimittamattampi na uppādesi svāhaṃ buddhaveneyyo esa
bhavissatīti cintetvā tumhākaṃ santikaṃ ādāya āgatoti. Sārīputta
kataraṃ pana te kammaṭṭhānaṃ saddhivihārikassa dinnanti. Asubhakammaṭṭhānaṃ
Bhagavāti. Sārīputta natthi tava sattānaṃ āsayānusayañāṇaṃ gaccha tvaṃ
sāyaṇhasamaye āgantvā tava saddhivihārikaṃ ādāya gaccheyyāsīti.
Evaṃ satthā theraṃ uyyojetvā tassa bhikkhuno manāpaṃ nivāsanañca
cīvarañca dāpetvā taṃ ādāya gāmaṃ piṇḍāya pavisitvā paṇītaṃ khādanīyaṃ
bhojanīyaṃ dāpetvā mahābhikkhusaṅghaparivuto puna vihāraṃ āgantvā
gandhakuṭiyaṃ divasabhāgaṃ khepetvā sāyaṇhasamaye taṃ bhikkhuṃ gahetvā
vihāracārikaṃ caramāno ambavane ekaṃ pokkharaṇiṃ māpetvā tattha
mahantaṃ paduminigacchaṃ tatrāpi ca mahantaṃ ekaṃ padumapupphaṃ māpetvā
bhikkhu imaṃ padumaṃ olokento nisīdāhīti nisīdāpetvā gandhakuṭiṃ
pāvisi. So bhikkhu taṃ pupphaṃ punappunaṃ oloketi. Bhagavā taṃ
pupphaṃ jaraṃ pāpesi. Taṃ tassa passantasseva jaraṃ patvā vivaṇṇaṃ
ahosi. Athassa ca pariyantato paṭṭhāya pattāni patantāni muhuttena
sabbāni patiṃsu. Tato kiñjakkhaṃ pati kaṇṇikā avasissati. So bhikkhu
taṃ passanto cintesi idaṃ padumapupphaṃ idāneva abhirūpaṃ ahosi dassanīyaṃ
athassa vaṇṇo pariṇato pattāni ca kiñjakkhañca pati kaṇṇikamattameva
ṭhitaṃ evarūpassa nāma padumassa jarā pattā mayhaṃ sarīrassa kiṃ na
pāpuṇissati sabbe saṅkhārā aniccāti vipassanaṃ paṭṭhapesi. Satthā
tassa cittaṃ vipassanaṃ āruḷhanti ñatvā gandhakuṭiyaṃ nisinnova obhāsaṃ
pharitvā imaṃ gāthamāha
       Ucchinda sinehamattano   kumudaṃ sāradikaṃva pāṇinā
       santimaggameva brūhaya    nibbānaṃ sugatena desitanti.
     So bhikkhu gāthāpariyosāne arahattaṃ patvā mutto vatamhi
sabbabhavehīti cintetvā
               so vutthavāso paripuṇṇamānaso
               khīṇāsavo antimadehadhārī
               visuddhasīlo susamāhitindriyo
               cando yathā rāhumukhā pamutto
               tamokataṃ mohamahandhakāraṃ
               vinodayiṃ sabbamalaṃ asesaṃ
               ālokapajjotakaro pabhaṅkaro
              sahassaraṃsī viya bhānumā nabheti
     ādīhi gāthāhi udānaṃ udānesi udānetvā ca pana gantvā
bhagavantaṃ vandi. Theropi āgantvā satthāraṃ vanditvā attano
saddhivihārikaṃ gahetvā agamāsi. Ayaṃ pavutti bhikkhūnaṃ antare
pākaṭā jātā. Bhikkhū dhammasabhāyaṃ dasabalassa guṇaṃ vaṇṇayamānā
nisīdiṃsu āvuso sārīputtatthero āsayānusayañāṇassa abhāvena
attano saddhivihārikassa āsayaṃ na jānāti satthā pana ñatvā
ekadivaseneva tassa saha paṭisambhidāhi arahattaṃ adāsi aho buddhā
nāma mahānubhāvāti. Satthā āgantvā paññattāsane nisīditvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā na
Bhagavā aññāya kathāya tumhākaññeva pana dhammasenāpatino
saddhivihārikassa āsayānusayañāṇakathāyāti. Satthā na bhikkhave
etaṃ acchariyaṃ svāhaṃ etarahi buddho hutvā tassa āsayaṃ jānāmi
pubbepāhaṃ tassa āsayaṃ jānāmiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā bodhisatto
taṃ rājānaṃ atthe ca dhamme ca anusāsati. Tadā rañño maṅgalassassa
nhānatiṭṭhe aññataraṃ paṭhamaṃ vaḷavaṃ khaḷuṅkassaṃ nhāpesuṃ. Maṅgalasso
vaḷavena nhānatiṭṭhaṃ otāriyamāno jigucchitvā otarituṃ na icchi.
Assagopako gantvā rañño ārocesi deva maṅgalasso tiṭṭhaṃ
otarituṃ na icchatīti. Rājā bodhisattaṃ pesesi gaccha paṇḍita
jānāhi kena kāraṇena asso tiṭṭhaṃ otāriyamāno na
otaratīti. Bodhisatto sādhu devāti nadītiraṃ gantvā assaṃ
oloketvā nirogabhāvamassa ñatvā kena nu kho kāraṇena ayaṃ
imaṃ tiṭṭhaṃ na otaratīti upadhārento paṭhamataraṃ ettha añño
nhāpito bhavissati tena saṃjigucchamāno tiṭṭhaṃ na otarati maññeti
cintetvā assagopake pucchi ambho imasmiṃ tiṭṭhe kaṃ paṭhamaṃ
nhāyitthāti. Aññataraṃ vaḷavassaṃ sāmīti. Bodhisatto esa
attano siṅgāratāya jigucchanto ettha nhāyituṃ na icchati imaṃ
aññasmiṃ tiṭṭhe nhāpetuṃ vaṭṭatīti tassa ajjhāsayaṃ ñatvā
bho assagopaka sappimadhuphāṇitābhisaṅkhataṃ pāyāsampi tāva punappunaṃ
bhuñjantassa titti hoti ayaṃ asso bahuvāre idha tiṭṭhe nhāto
Aññampi tāva naṃ tiṭṭhaṃ otāretvā nhāpetha ca pāyetha cāti
vatvā imaṃ gāthamāha
       aññamaññehi tiṭṭhehi       assaṃ pāyehi sārathi
       accāsanassa puriso        pāyāsassapi tappatīti.
     Tattha aññamaññehīti aññehi aññehi. Pāyehīti
desanāsīsametaṃ. Nhāpehi ca pāyehi cāti attho. Accāsanassāti
karaṇatthe sāmivacanaṃ. Atiasanena atibhuttenāti attho. Pāyāsassapi
tappatīti sappiādiabhisaṅkhatena madhupāyāsenāpi tappati titto hoti
dhāto suhito na puna bhuñjitukāmataṃ āpajjati tasmā ayampi asso
imasmiṃ tiṭṭhe nivaddhaṃ nhāpanena pariyattiṃ āpanno bhavissati aññattha
na nhāpethāti.
     Te tassa vacanaṃ sutvā assaṃ aññaṃ tiṭṭhaṃ otāretvā
pāyiṃsu ceva nhāpesuṃ ca. Bodhisatto assassa pānīyaṃ pivitvā
nhātakāle rañño santikaṃ agamāsi. Rājā kiṃ tāta asso
nhāto ca pivito cāti pucchi. Āma devāti. Paṭhamaṃ
kiṃkāraṇena na icchatīti. Imināpi nāma deva kāraṇenāti sabbaṃ
ācikkhi. Rājā evarūpassa tiracchānassāpi nāma āsayaṃ jānāti
aho paṇḍitoti bodhisattassa mahantaṃ yasaṃ datvā jīvitapariyosāne
yathākammaṅgato. Bodhisattopi yathākammameva gato.
     Satthā na bhikkhave ahaṃ etassa idāneva ajjhāsayaṃ jānāmi
pubbepi jānāmiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
Jātakaṃ samodhānesi tadā maṅgalasso ayaṃ bhikkhu ahosi rājā
ānando paṇḍitaamacco pana ahameva ahosīti.
                    Tiṭṭhajātakaṃ pañcamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 35 page 274-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5657              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5657              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=167              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=165              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]