ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      2 Kukkurajātakaṃ
     ye kukkurāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ
ārabbha kathesi. Sā dvādasanipāte bhaddasālajātake āvibhavissati.
Imaṃ pana vatthuṃ patiṭṭhapetvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tathārūpaṃ kammaṃ paṭicca kukkurayoniyaṃ nibbattitvā anekakukkuraparivuto
mahāsusāne vasati. Athekadivasaṃ rājā setasindhavayuttaṃ
sabbālaṅkārapaṭimaṇḍitaṃ rathaṃ abhiruyha uyyānaṃ gantvā tattha divasabhāgaṃ
kīḷitvā aṭṭhaṅgate suriye nagaraṃ pāvisi. Tassa taṃ rathavarattaṃ
yathānaddhimeva rājaṅgaṇe ṭhapayiṃsu. So rattiṃ deve vassante
tinto. Uparipāsādato koleyyakasunakhā otaritvā tassa cammañca
naddhiñca khādiṃsu. Punadivase rañño ārocayiṃsu deva niddhamanamukhena
sunakhā pavisitvā rathassa cammañceva naddhiñca khādiṃsūti. Rājā
sunakhānaṃ kujjhitvā diṭṭhadiṭṭhaṭṭhāne sunakhe ghātethāti āha.
Tato paṭṭhāya sunakhānaṃ mahābyasanaṃ udapādi. Te diṭṭhadiṭṭhaṭṭhāne
ghātiyamānā palāyitvā susānaṃ gantvā bodhisattassa santikaṃ agamaṃsu.
Bodhisatto tumhe bahū sannipatitā kiṃ nu kho kāraṇanti pucchi.
Te antepure kira rathassa cammañceva naddhiñca sunakhena khāditanti
kuddho rājā sunakhavadhaṃ āṇāpesi bahū sunakhā vinassanti mahābhayaṃ
uppannanti āhaṃsu. Bodhisatto cintesi ārakkhaṭṭhāne bahi
Sunakhānaṃ okāso natthi antorājanivesane koleyyakasunakhānaṃyevetaṃ
kammaṃ bhavissati idāni pana corānaṃ kiñci bhayaṃ natthi acorā
maraṇaṃ labhanti yannūnāhaṃ core rañño dassetvā ñātisaṅghassa
jīvitadānaṃ dadeyyanti. So ñātake samassāsetvā tumhe mā
bhāyittha ahaṃ vo abhayaṃ āharissāmi yāva rājānaṃ passāmi
tāva idheva hothāti pāramiyo āvajjetvā mettābhāvanaṃ purecārikaṃ
katvā mayhaṃ upari leḍḍuṃ vā muggaraṃ vā mā koci khipituṃ
ussahīti adhiṭṭhāya ekakova antonagaraṃ pāvisi. Atha naṃ disvā
ekasattopi kujjhitvā olokento nāma nāhosi. Rājāpi
sunakhavadhaṃ āṇāpetvā sayaṃ vinicchaye nisinno hoti. Bodhisatto
tattheva gantvā pakkhanditvā rañño āsanassa heṭṭhā pāvisi.
Atha naṃ rājapurisā nīharituṃ āraddhā. Rājā pana nivāresi. So
thokaṃ visametvā heṭṭhāsanā nikkhamitvā rājānaṃ vanditvā saccaṃ
kira tumhe kukkure mārāpethāti pucchi. Āma mārāpemihanti.
Ko nesaṃ aparādho narindāti. Rathassa me parivāracammañca naddhiñca
khādiṃsūti. Ye khādiṃsu te jānāthāti. Na jānāmāti. Ime
nāma cammakhādakacorāti tattato ajānitvāva diṭṭhadiṭṭhaṭṭhāneyeva
mārāpanaṃ na yuttaṃ devāti. Rathacammassa kukkurehi khāditattā
diṭṭhadiṭṭhe sabbeva mārethāti sunakhavadhaṃ āṇāpesinti. Kiṃ pana
te manussā sabbeva kukkure mārenti udāhu maraṇaṃ alabhantāpi
Atthīti. Atthi amhākaṃ ghare koleyyakā maraṇaṃ na labhantīti.
Mahārāja idāneva tumhe rathacammassa kukkurehi khāditattā
diṭṭhadiṭṭhe sabbeva mārethāti sunakhavadhaṃ āṇāpesinti avocuttha
idāni pana umhākaṃ ghare koleyyakā maraṇaṃ na labhantīti vadetha nanu
evaṃ sante tumhe chandādivasena agatigamanaṃ gacchatha agatigamanañca
nāma na yuttaṃ na ca rājadhammo raññā nāma kāraṇākāraṇagavesakena
tulāsadisena bhavituṃ vaṭṭati idāni koleyyakā maraṇaṃ na labhanti
dubbalasunakhāva labhanti evaṃ sante nāyaṃ sabbasunakhaghaccā
dubbalaghātikā nāmesāti evañca pana vatvā mahāsatto madhurassaraṃ
nicchāretvā mahārāja yaṃ tumhe karotha nāyaṃ dhammoti rañño
dhammaṃ desento imaṃ gāthamāha
              ye kukkurā rājakulasmi vaḍḍhā
              koleyyakā vaṇṇabalūpapannā
              teme na vajjhā mayamasma vajjhā
              nāyaṃ saghaccā dubbalaghātikāyanti.
     Tattha ye kukkurāti ye sunakhā. Yathā hi dhāruṇhopi passāvo
pūtimuttanti tadahujātopi siṅgālo jarasiṅgāloti komalāpi galocilatā
pūtilatāti suvaṇṇavaṇṇopi kāyo pūtikāyoti vuccati evameva vassasatikopi
sunakho kukkuroti vuccati tasmā mahallakā kāyabalūpapannāpi
te kukkurātveva vuttā. Vaḍḍhāti vaḍḍhitā. Koleyyakāti
rājakule jātā sambhūtā saṃvaḍḍhā. Vaṇṇabalūpapannāti
Sarīravaṇṇena ceva kāyabalena ca sampannā. Teme na vajjhāti te
ime sassāmikā sārakkhā na vajjhā. Mayamasma vajjhāti assāmikā
anārakkhā mayaṃ vajjhā nāma jātā. Nāyaṃ saghaccāti evaṃ
sante ayaṃ avisesena saghaccā nāma na hoti. Dubbalaghātikāyanti
ayaṃ pana dubbalānaṃyeva ghātanato dubbalaghātikā nāma hoti rājūhi
nāma corā niggahitabbā no acorā idha pana corānaṃ kiñci
natthi acorā maraṇaṃ labhanti aho imasmiṃ loke ayuttaṃ vattati
aho adhammo vattatīti.
     Rājā bodhisattassa vacanaṃ sutvā āha jānāsi pana tvaṃ
paṇḍita asukehi nāma rathacammaṃ khāditanti. Āma jānāmīti.
Kehi khāditanti. Tumhākaṃ gehe vasanakehi koleyyakasunakhehīti.
Kathaṃ tehi khāditabhāvo jānitabboti āha. Ahaṃ tehi khāditabhāvaṃ
desissāmīti. Dassehi paṇḍitāti. Tumhākaṃ ghare koleyyakasunakhe
ānāpetvā thokaṃ takke ca dabbatiṇāni ca āharāpethāti.
Rājā tathā akāsi. Atha naṃ mahāsatto imāni tiṇāni
takkena maddāpetvā ete sunakhe pāyethāti āha. Rājā tathā
katvā pāyāpesi. Pītapītā sunakhā saddhiṃ cammehi vamiṃsu.
Rājā sabbaññubuddhassa byākaraṇaṃ viyāti tuṭṭho bodhisattassa
setacchattena pūjaṃ akāsi. Bodhisatto dhammañcara mahārāja
mātāpitūsu khattiyāti ādīhi te sakuṇajātake āgatāhi
dasadhammacariyagāthāhi rañño dhammaṃ desetvā mahārāja ito paṭṭhāya
Appamatto hohīti rājānaṃ pañcasu sīlesu patiṭṭhāpetvā setacchattaṃ
raññova puna adāsi. Rājā mahāsattassa dhammakathaṃ sutvā
sabbasattānaṃ abhayaṃ datvā bodhisattaṃ ādiṃ katvā sabbasunakhānaṃ
attano bhojanasadisameva niccabhattaṃ paṭṭhapetvā bodhisattassa ovāde
ṭhito yāvatāyukaṃ dānādīni puññāni karitvā kālaṃ katvā devaloke
uppajji. Kukkurovādo dasavassasahassāni pavattati. Bodhisattopi
yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā na bhikkhave tathāgato idāneva ñātakānaṃ atthaṃ
carati pubbepi cariyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando ahosi
avasesā parisā buddhaparisā kukkurapaṇḍito pana ahamevāti.
                    Kukkurajātakaṃ dutiyaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 35 page 264-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5453              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5453              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=149              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=147              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=147              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]