ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    6 Tipallatthamigajātakaṃ
     migantipallatthanti idaṃ satthā kosambiyaṃ badarikārāme viharanto
sikkhākāmaṃ rāhulattheraṃ ārabbha kathesi.
     Ekasmiṃ hi kāle satthari āḷavīnagaraṃ upanissāya aggāḷave
cetiye viharante bahū upāsakā ca upāsikā ca bhikkhū ca bhikkhuniyo
ca vihāraṃ dhammassavanatthāya gacchanti. Divā dhammassavanaṃ hoti.
Gacchante ca pana kāle upāsikā ca bhikkhuniyo ca na gacchiṃsu. Bhikkhū
ceva upāsakā ca ahesuṃ. Tato paṭṭhāya rattiṃ dhammassavanaṃ jātaṃ.
Dhammassavanapariyosāne therā bhikkhū attano attano vasanaṭṭhānāni
gacchanti daharā upāsakehi saddhiṃ upaṭṭhānasālāyaṃ sayanti.
Tesu niddaṃ upagatesu ekacce gharugharupassāsā kākacchamānā dante
khādantā nipajjiṃsu ekacce muhuttaṃ niddāyitvā uṭṭhahiṃsu. Tesaṃ
Vippakāraṃ disvā bhagavato ārocesuṃ.
     Bhagavā yo pana bhikkhu anupasampannena saha seyyaṃ kappeyya
pācittiyanti sikkhāpadaṃ paññāpetvā kosambiṃ agamāsi. Tattha
bhikkhū āyasmantaṃ rāhulaṃ āhaṃsu āvuso rāhula bhagavatā sikkhāpadaṃ
paññattaṃ idāni tvaṃ attano vasanaṭṭhānaṃ jānāhīti. Pubbe pana
te bhikkhū bhagavati ca gāravaṃ tassa cāyasmato sikkhākāmataṃ paṭicca
taṃ attano vasanaṭṭhānaṃ āgataṃ ativiya saṅgaṇhanti khuddakamañcakaṃ
paññāpetvā ussīsakakaraṇatthāya cīvaraṃ denti taṃ divasampana
sikkhāpadabhayena vasanaṭṭhānampi na adaṃsu. Rāhulo bhadropi
pitā meti dasabalassa vā upajjhāyo meti dhammasenāpatino vā
ācariyo meti mahāmoggallānassa vā cūḷapitā meti ānandassa
vā santikaṃ agantvā dasabalassa valañjanavaccakuṭiṃ brahmavimānaṃ
pavisanto viya pavisitvā vāsaṃ kappesi. Buddhānañhi valañjanakuṭiyā
davāraṃ supidahitaṃ hoti gandhadhūpaparibhaṇḍakatā bhūmi gandhadāmamālādāmāni
osāritāneva honti sabbarattiṃ dīpo jhāyati. Rāhulabhadro pana
tassā kuṭiyā idaṃ sampattiṃ paṭicca tattha vāsaṃ upagato bhikkhūhi pana
vasanaṭṭhānaṃ jānāhīti vuttattā ovādagāravena sikkhākāmatāya
tattha vāsaṃ upagato. Antarantarā hi bhikkhū taṃ āyasmantaṃ
dūratova āgacchantaṃ disvā tassa vīmaṃsanatthāya anto muṭṭhisammajjaniṃ
vā kacavarachaḍḍanikaṃ vā bahi khipitvā tasmiṃ āgate āvuso idaṃ
kena chaḍḍitanti vadanti. Tattha kehici rāhulo iminā maggena
Gatoti vutte so cāyasmā nāhaṃ bhante etaṃ jānāmīti avatvā
taṃ paṭisāmetvā khamatha me bhanteti khamāpetvā gacchati. Evamesa
sikkhākāmo. So taṃ sikkhākāmataṃyeva paṭicca tattha vāsaṃ upagato.
Atha satthā purearuṇaṃyeva vaccakuṭidvāre ṭhatvā ukkāsi. So
cāyasmā ukkāsi. Ko esoti. Ahaṃ rāhuloti nikkhamitvā
vandi. Kasmā tvaṃ rāhula idha nipannosīti. Vasanaṭṭhānassa
abhāvato pubbe hi bhante bhikkhū mama saṅgahaṃ karonti idāni
attano āpattibhayena vasanaṭṭhānaṃ na denti svāhaṃ idaṃ aññesaṃ
asaṅghaṭṭanaṭṭhānanti iminā kāraṇena idha nipannoti. Atha bhagavato
rāhulaṃ tāva bhikkhū evaṃ pariccajanti aññe kuladārake pabbājetvā
kiṃ karissantīti dhammasaṃvego udapādi. Atha bhagavā pātova bhikkhū
sannipātetvā dhammasenāpatiṃ pucchi jānāsi pana tvaṃ sārīputta
ajja katthaci rāhulassa nivutthabhāvanti. Na jānāmi bhanteti.
Sārīputta ajja rāhulo vaccakuṭiyaṃ vasi sārīputta tumhe rāhulaṃ
evaṃ pariccajantā aññe kuladārake pabbājetvā kiṃ karissatha evaṃpi
sante imasmiṃ sāsane pabbajitā nippatiṭṭhā bhavissanti itodāni
paṭṭhāya anupasampanne ekaṃ dve divase attano santike vasāpetvā
tatiyadivase tesaṃ vasanaṭṭhānaṃ ñatvā bahi vāsethāti idaṃ anupaññattiṃ
katvā puna sikkhāpadaṃ paññāpesi.
     Tasmiṃ samaye dhammasabhāyaṃ sannisinnā bhikkhū rāhulassa guṇakathaṃ
kathenti passathāvuso yāva sikkhākāmo vatāyaṃ rāhulo tava
Vasanaṭṭhānaṃ jānāhīti vutto nāma ahaṃ dasabalassa putto tumhe
ke tumheyeva nikkhamathāti ekaṃ bhikkhumpi appaṭippharitvā
vaccakuṭiyaṃ vāsaṃ kappesīti. Evaṃ tesu kathayamānesu satthā dhammasabhaṃ
upagantvā alaṅkatāsane nisīditvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti āha. Bhante rāhulassa sikkhākāmakathāya na aññāya
kathāyāti. Satthā na bhikkhave rāhulo idāneva sikkhākāmo pubbepi
tiracchānayoniyaṃ nibbattopi sikkhākāmoyevāti vatvā atītaṃ āhari.
     Atīte rājagahe eko magadharājā rajjaṃ kāresi. Tadā
bodhisatto migayoniyaṃ nibbattitvā migagaṇaparivuto araññe vasati.
Athassa bhaginī attano puttakaṃ upanetvā bhātika idaṃ te bhāgineyyaṃ
migamāyaṃ sikkhāpehīti āha. Bodhisatto sādhūti paṭissuṇitvā
gaccha tāta asukavelāya nāma āgantvā sikkheyyāsīti āha.
So mātulena vuttavelaṃ anatikkamitvā taṃ upasaṅkamitvā migamāyaṃ
sikkhi. So ekadivasaṃ vane vicaranto pāsena bandho bandhaviravaṃ
viravi. Migagaṇo palāyitvā putto te pāsena bandhoti tassa
mātuyā ārocesi. Sā bhātu santikaṃ gantvā bhātika bhāgineyyo
te migamāyaṃ sikkhāpitoti pucchi. Bodhisatto mā tvaṃ puttassa
kiñci pāpakaṃ āsaṅki suggahitā tena migamāyā idāni taṃ
pahāya palāyamāno āgacchissatīti vatvā idaṃ gāthamāha
                migantipallatthamanekamāyaṃ
                aṭṭhakhuraṃ aḍḍharattāpapāyiṃ
                Ekena sotena chamāssasanto
                chahi kalāhatibhoti bhāgineyyoti.
     Tattha miganti bhāgineyyaṃ migaṃ. Tipallatthanti pallatthaṃ vuccati
sayanaṃ ubhohi passehi ujukameva ca gonipannākārenāti tīhākārehi
pallatthaṃ assa tīṇi vā pallatthāni assāti tipallattho. Taṃ
tipallatthaṃ. Anekamāyanti bahumāyaṃ bahuvañcanaṃ. Aṭṭhakhuranti
ekekasmiṃ pāde dvinnaṃ dvinnaṃ khurānaṃ vasena aṭṭhahi khurehi
samannāgataṃ. Aḍḍharattāpapāyinti purimayāmaṃ atikkamitvā
majjhimayāme araññato āgamma pānīyassa pivanato aḍḍharatte āpaṃ
pivatīti aḍḍharattāpapāyi. Taṃ. Aḍḍharatte āpaṃ apāyinti
attho. Mama bhāgineyyamigaṃ ahaṃ sādhukaṃ migamāyaṃ uggaṇhāpesiṃ.
Kathaṃ. Yathā ekena sotena chamāssasanto chahi kalāhatibhoti
bhāgineyyoti. Idaṃ vuttaṃ hoti ahamhi tava puttaṃ tathā
uggaṇhāpesiṃ yathā ekasmiṃ uparimanāsikasote vātaṃ sannirumhitvā
paṭhaviyaṃ allīnena ekena heṭṭhimasotena tattheva chamāyaṃ
assasanto chahi kalāhi luddakaṃ atibhoti chahi koṭṭhāsehi ajjhottharati
vañcetīti attho. Katamāhi chahi. Cattāro pāde pasāretvā
ekena passena seyyāya khurehi tiṇapaṃsukhaṇanena jivhāninnāmanena
udarassa uddhumātabhāvakaraṇena uccārapassāvavissajjanena
vātasannirumhanenāti. Aparo nayo paṃsuṃ gahetvā abhimukhākaḍḍhanena
paṭippaṇāmanena ubhosu passesu sañcaraṇena udaraṃ uddhaṃ ukkhipanena
Adho pakkhipanenāti imāhi chahi kalāhi yathā atibhoti mato ayanti
saññaṃ uppādetvā vañceti evaṃ taṃ migamāyaṃ uggaṇhāpesinti
dīpeti. Aparo nayo tathā naṃ uggaṇhāpesiṃ yathā ekena
sotena chamāssasanto chahi kalāhati dvīsupi nayesu dassitehi
chahi kāraṇehi kalāhati kalāyissati luddakaṃ vañcessatīti
attho. Bhotīti bhaginiṃ ālapati. Bhāgineyyoti evaṃ chahi
kāraṇehi vañcanakaṃ bhāgineyyaṃ niddisati.
     Evaṃ bodhisatto bhāgineyyassa migamāyāya sādhukaṃ uggahitabhāvaṃ
dassento bhaginiṃ samassāseti. Sopi migapotako pāsena bandho
avipphanditvāyeva bhūmiyaṃ mahāphāsukapassena pāde pasāretvā nipanno
pādānaṃ āsannaṭṭhāne khureheva paharitvā paṃsuñca tiṇāni ca
uppāṭetvā uccārapassāvaṃ vissajjetvā sīsaṃ pātetvā jivhaṃ
ninnāmetvā sarīraṃ kheḷakilinnaṃ katvā vātaggahaṇena uddhumātakaṃ
katvā akkhīni parivattetvā heṭṭhā nāsikasotena vātaṃ
sañcarāpento uparimanāsikasotena vātaṃ sannirumhitvā sakalasarīraṃ
thaddhabhāvaṃ gāhāpetvā matakākāraṃ dassesi. Nīlamakkhikāpi naṃ
samparivāresuṃ. Tasmiṃ tasmiṃ ṭhāne kākā nilīyiṃsu. Luddo āgantvā
udaraṃ hatthena paharitvā atipātova bandho bhavissati pūtiko jātoti
tassa bandhanarajjukaṃ mocetvā etthevadāni naṃ ukkantitvā maṃsaṃ
ādāya gamissāmīti nirāsaṅko hutvā sākhāpalāsaṃ gahetuṃ āraddho.
Migapotakopi uṭṭhāya catūhi pādehi ṭhatvā kāyaṃ vidhunitvā gīvaṃ
Pasāretvā mahāvātena chinnabalāhako viya vegena mātu santikaṃ
agamāsi.
     Satthāpi na bhikkhave rāhulo idāneva sikkhākāmo pubbepi
sikkhākāmoyevāti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā bhāgineyyamigapotako rāhulo ahosi
mātāpi uppalavaṇṇā mātulamigo pana ahameva ahosīti.
                  Tipallatthamigajātakaṃ chaṭṭhaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 243-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5049              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5049              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=103              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=104              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=104              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]