ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      5 Kharādiyajātakaṃ
     aṭṭhakhuraṃ kharādiyeti idaṃ satthā jetavane viharanto aññataraṃ
dubbacabhikkhuṃ ārabbha kathesi.
     So kira bhikkhu dubbaco ovādaṃ na gaṇhāti. Atha naṃ
satthā pucchi saccaṃ kira tvaṃ bhikkhu dubbaco ovādaṃ na gaṇhasīti.
Saccaṃ bhagavāti. Satthā pubbepi tvaṃ dubbacatāya paṇḍitānaṃ ovādaṃ
Agahetvā pāsena bandho jīvitakkhayaṃ pattoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
migo hutvā migagaṇaparivuto araññe vasati. Athassa bhaginī migī
puttakaṃ dassetvā bhātika ayante bhāgineyyo ekaṃ migamāyaṃ
uggaṇhāpehīti paṭicchāpesi. So taṃ bhāgineyyaṃ asukavelāya
nāma āgantvā uggaṇhāhīti āha. So vuttavelāya na gacchati.
Yathāpekadivasaṃ evaṃ sattadivase atikkante so migamāyaṃ anuggaṇhitvā
vicaranto pāse bajjhi. Mātāpissa bhātaraṃ upasaṅkamitvā kinte
bhātika bhāgineyyo migamāyaṃ uggaṇhāpitoti pucchi. Bodhisatto
ca tassa anovādakassa mā cintayi na te puttena migamāyā
uggaṇhitāti vatvā idāni taṃ anovaditukāmova hutvā idaṃ gāthamāha
          aṭṭhakhuraṃ kharādiye       migaṃ vaṅkātivaṅkinaṃ
          sattakālehatikkantaṃ      na naṃ ovaditussaheti.
     Tattha aṭṭhakhuranti ekekasmiṃ pāde dvinnaṃ dvinnaṃ khurānaṃ
vasena aṭṭhakhuraṃ. Kharādiyeti taṃ nāmena ālapati. Miganti
sabbasaṅgāhikavacanaṃ. Vaṅkātivaṅkinanti mūle vaṅkāni agge ativaṅkānīti
vaṅkātivaṅkāni. Tādisāni siṅgāni assa atthīti vaṅkātivaṅkaṃ.
Taṃ vaṅkātivaṅkinaṃ. Sattakālehatikkantanti sattahi ovādakālehi
ovādaṃ atikkantaṃ. Na naṃ ovaditussaheti etaṃ dubbacamigaṃ ahaṃ
ovadituṃ na ussahāmi etassa me ovādatthāya cittampi na
uppajjatīti dasseti.
     Atha naṃ dubbacamigaṃ pāsena bandhaṃ luddo māretvā maṃsaṃ ādāya
pakkāmi.
     Satthāpi na tvaṃ bhikkhu idāneva dubbaco pubbepi dubbacoyevāti
idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi
tadā bhāgineyyamigo dubbacabhikkhu ahosi bhaginī uppalavaṇṇā ovādakamigo
pana ahameva ahosīti.
                   Kharādiyajātakaṃ pañcamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 241-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5014              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5014              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=15              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=98              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=98              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=98              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]