ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      3 Kaṇḍinajātakaṃ
     dhiratthu kaṇḍinaṃ sallanti idaṃ satthā jetavane viharanto
purāṇadutiyikappalobhanaṃ ārabbha kathesi.
     Taṃ aṭṭhanipāte indriyajātake āvibhavissati. Bhagavā pana
taṃ bhikkhuṃ etadavoca bhikkhu pubbepi tvaṃ etaṃ mātugāmaṃ nissāya
jīvitakkhayaṃ patvā vitacchikesu aṅgāratalesu pakkosīti. Bhikkhū
tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena
Paṭicchannaṃ kāraṇaṃ pākaṭamakāsi. Ito parampana bhikkhūnaṃ āyācanaṃ
bhavantarappaṭicchannatañca avatvā atītaṃ āharīti ettakameva vakkhāma.
Ettake vuttepi āyācanaṃ balāhakagabbhato candanīharaṇūpamā ca
bhavantarappaṭicchannakāraṇabhāvo cāti sabbametaṃ heṭṭhāvuttanayeneva
yojetvā veditabbaṃ.
     Atīte magadharaṭṭhe rājagahe magadharājā nāma rajjaṃ kāresi.
Magadhavāsikānaṃ sassasamaye migānaṃ mahāparipantho hoti. Te araññe
pabbatapādaṃ pavisanti. Eko araññavāsī pabbateyyamigo ekāya
gāmavāsiniyā migapotikāya saddhiṃ santhavaṃ katvā tesaṃ migānaṃ
pabbatapādato oruyha puna gāmantaṃ otiṇṇakāle migapotikāya
paṭibaddhacittatāya tehi saddhiṃyeva otari. Atha naṃ sā āha tvaṃ khosi
ayya pabbateyyo bālamigo gāmanto ca nāma sāsaṅko sappaṭibhayo
mā amhehi saddhiṃ otarāti. So tassā paṭibaddhacittatāya anivattitvā
tāya saddhiṃyeva agamāsi. Magadhavāsino idāni migānaṃ pabbatapādā
otaraṇakāloti ñatvā magge paṭicchannakoṭṭhakesu tiṭṭhanti.
Tesampi dvinnaṃ āgamanamagge eko luddako paṭicchannakoṭṭhake
ṭhito hoti. Migapotikā manussagandhaṃ ghāyitvā eko luddako
ṭhito bhavissatīti taṃ bālamigaṃ purato katvā sayaṃ pacchato ahosi.
Luddako ekeneva sarappahārena migaṃ tattheva pātesi. Migapotikā
tassa viddhabhāvaṃ ñatvā uppatitvā vātavegagatiyā palāyi. Luddako
koṭṭhakato nikkhamitvā migaṃ okkantitvā aggiṃ katvā vitacchikesu
Aṅgāresu madhuramaṃsaṃ pacitvā khāditvā pānīyaṃ pivitvā avasesaṃ
lohitavindūhi paggharantehi kājenādāya dārake tosento gharaṃ
agamāsi. Tadā bodhisatto tasmiṃ vanasaṇḍe devatā hutvā nibbatto
hoti. So taṃ kāraṇaṃ disvā imassa bālamigassa maraṇaṃ neva mātaraṃ
nissāya na pitaraṃ atha kho kāmaṃ nissāya kāmanimittañhi sattā
sugatiyaṃ hatthacchedādiṃ duggatiyañca pañcavidhabandhanādiṃ nānappakāraṃ
dukkhaṃ pāpuṇanti paresaṃ maraṇadukkhuppādanaṃ nāma imasmiṃ loke
garahitameva yaṃ janapadaṃ mātugāmo vicāreti anusāsati so
itthīpariṇāyako janapadopi garahitova ye sattā mātugāmassa
vasaṃ gacchanti tepi garahitāyevāti ekāya gāthāya tīṇi
garahavatthūni dassetvā vanadevatāsu sādhukāraṃ datvā gandhapupphādīhi
pūjayamānāsu madhurassarena taṃ vanasaṇḍaṃ unnādento imāya gāthāya
dhammaṃ desesi
        dhiratthu kaṇḍinaṃ sallaṃ           purisaṃ gāḷhavedhinaṃ
        dhiratthu taṃ janapadaṃ             yatthitthī pariṇāyikā
        te vāpi dhikkitā sattā       ye itthīnaṃ vasaṃ gatāti.
     Tattha dhiratthūti garahanatthe nipāto. Svāyamidha uttāsa-
ubbegavasena garahane daṭṭhabbo. Uttasitubbiggo hi honto
bodhisatto evamāha. Kaṇḍamassa atthīti kaṇḍī. Taṃ kaṇḍinaṃ.
Tampana kaṇḍaṃ anuppavisanaṭṭhena sallanti vuccati tasmā kaṇḍinaṃ sallanti
ettha sallakaṇḍinanti attho. Sallaṃ vā assa atthīti
Sallo. Taṃ sallaṃ. Mahantaṃ vaṇamukhaṃ katvā balavappahāraṃ dadanto
gāḷhaṃ vijjhatīti gāḷhavedhī. Taṃ gāḷhavedhinaṃ. Nānappakārakena
kaṇḍena kumudapattasaṇṭhānaphalena ujukagamaneneva sallena samannāgataṃ
gāḷhavedhinaṃ purisaṃ dhiratthūti ayamettha attho. Pariṇāyikāti issarā
saṃvidhāyikā. Dhikkitāti garahitā. Sesamettha uttānatthameva.
     Ito parampana ettakampi avatvā yaṃ yaṃpi anuttānaṃ
taṃ tadeva vaṇṇayissāma. Evaṃ ekāya gāthāya tīṇi garahavatthūni
dassetvā bodhisatto vanaṃ unnādetvā buddhalīḷhāya dhammaṃ desesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthā
dve vatthūni kathetvā anusandhiṃ ghaṭet vā jātakaṃ samodhānesi.
Ito parampana dve vatthūni kathetvāti idaṃ avatvā anusandhiṃ
ghaṭetvāti ettakameva vakkhāmi. Avuttampi pana heṭṭhāvuttanayeneva
yojetvā gahetabbaṃ. Tadā pabbateyyamigo ukkaṇṭhitabhikkhu ahosi
migapotikā purāṇadutiyikā kāmesu dosaṃ dassetvā dhammadesikadevatā
pana ahameva ahosīti.
                    Kaṇḍinajātakaṃ tatiyaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 35 page 233-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4850              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4850              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=13              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=85              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=85              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=85              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]