ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      9 Maghadevajātakaṃ
     uttamaṅgaruhā mayhanti idaṃ satthā jetavane viharanto
mahābhinikkhamanaṃ ārabbha kathesi. Taṃ heṭṭhā nidānakathāya kathitameva.
Tasmiṃ pana kāle bhikkhū dasabalassa nekkhammaṃ vaṇṇayantā nisīdiṃsu. Atha
satthā dhammasabhaṃ āgantvā buddhāsane nisinno bhikkhū āmantetvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Bhante na
aññāya kathāya tumhākaṃyeva pana nekkhammaṃ vaṇṇayamānā nisinnamhāti.
Na bhikkhave tathāgato etarahiyeva nekkhammaṃ nikkhanto pubbepi
nikkhantoyevāti āha. Bhikkhū tassatthassāvibhāvatthaṃ bhagavantaṃ yāciṃsu.
Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.
     Atīte videharaṭṭhe mithilāyaṃ maghadevo nāma rājā ahosi
dhammiko dhammarājā. So dīghamaddhānaṃ khepetvā ekadivasaṃ kappakaṃ
āmantesi yadā me samma kappaka sirasmiṃ palitāni passeyyāsi
atha me āroceyyāsīti. Kappakopi dīghamaddhānaṃ khepetvā ekadivasaṃ
rañño añjanavaṇṇānaṃ kesānaṃ antare ekameva palitaṃ disvā
deva ekaṃ te palitaṃ dissatīti ārocesi. Tenahi me samma taṃ
palitaṃ uddharitvā pāṇimhi ṭhapehīti. Evaṃ vutte suvaṇṇasaṇḍāsena
uddharitvā rañño pāṇimhi patiṭṭhāpesi. Tadā rañño
caturāsītivassasahassāni āyu avasiṭṭhaṃ ahosi. Evaṃ santepi palitaṃ
Disvā maccurājānaṃ āgantvā samīpe ṭhitaṃ viya attānaṃ
ādittapaṇṇasālaṃ paviṭṭhaṃ viya ca maññamāno saṃvegaṃ āpajjitvā
bālamaghadeva yāva palitassuppādā nāma ime kilese jahituṃ nāsakkhīti
cintesi. Tasseva palitapātubhūtaṃ āvajjentassa antodāho uppajji
sarīre sedā muñciṃsu sāṭakā pīḷetvā apanetabbākārappattā
ahesuṃ. So ajjeva mayā nikkhamitvā pabbajituṃ vaṭṭatīti.
Kappakassa sattasahassuṭṭhānakaṃ gāmavaraṃ datvā jeṭṭhaputtaṃ
pakkosāpetvā tāta mama sīse palitaṃ pātubhūtaṃ mahallakomhi
jāto bhuttā kho pana me manussakāmā idāni dibbakāme
pariyesissāmi nekkhammakālo mayhaṃ tvaṃ idaṃ rajjaṃ paṭipajja
ahaṃ pana pabbajitvā maghadevaambavanuyyāne vasanto samaṇadhammaṃ
karissāmīti āha. Taṃ evaṃ pabbajitukāmaṃ amaccā upasaṅkamitvā
deva kiṃ tumhākaṃ pabbajjākāraṇanti pucchiṃsu. Rājā palitaṃ hatthena
gahetvā amaccānaṃ idaṃ gāthamāha
        uttamaṅgaruhā mayhaṃ       ime jātā vayoharā
        pātubhūtā devadūtā       pabbajjāsamayo mamanti.
     Tattha uttamaṅgaruhāti kesā. Kesā hi sabbesaṃ hatthapādādīnaṃ
aṅgānaṃ uttame sirasmiṃ ruḷhattā uttamaṅgaruhāti vuccanti. Ime
jātā vayoharāti passatha tātā palitapātubhāvena tiṇṇaṃ vayānaṃ
haraṇato ime jātā vayoharā. Pātubhūtāti nibbattā.
     Devoti maccu tassa dūtāti devadūtā. Sirasmiṃ hi palitesu
pātubhūtesu maccurājassa santike ṭhito viya hoti tasmā palitāti
maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā.
Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā asukadivase
tvaṃ marissasīti vutto viya tatheva hoti. Evaṃ sirasmiṃ palitesu
pātubhūtesu devatāya byākaraṇasadisameva hoti tasmā palitāni
devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā.
Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegamāpajjitvā
nikkhamma pabbajanti. Yathāha
               jiṇṇañca disvā dukkhitañca byādhitaṃ
               matañca disvā gatamāyusaṅkhyaṃ
               kāsāvavatthaṃ pabbajitañca disvā
               tasmā ahaṃ pabbajitomhi rājāti.
     Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti
vuccanti. Pabbajjāsamayo mamanti gihibhāvato nikkhamanaṭṭhena pabbajjāti
laddhanāmassa samaṇaliṅgagahaṇassa kālo mayhanti dasseti.
     So evaṃ vatvā taṃ divasameva rajjaṃ pahāya isipabbajjaṃ
pabbajitvā tasmiṃyeva maghaambavane viharanto caturāsītivassasahassāni
cattāro brahmavihāre bhāvetvā aparihīnajjhāne ṭhito kālaṃ katvā
brahmaloke nibbattitvā puna tato cuto mithilāyameva nemi nāma
rājā hutvā ossakkamānaṃ attano vaṃsaṃ ghaṭetvā tattheva ambavane
Pabbajitvā brahmavihāre bhāvetvā puna brahmalokūpagova ahosi.
     Satthāpi na bhikkhave tathāgato idāneva mahābhinikkhamanaṃ nikkhamanto
pubbepi nikkhantoyevāti vatvā idaṃ dhammadesanaṃ āharitvā dassetvā
cattāri ariyasaccāni pakāsesi. Saccapariyosāne keci sotāpannā
ahesuṃ keci sakadāgāmino keci anāgāmino. Iti bhagavā imāni dve
vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā kappako
ānando ahosi putto rāhulo maghadevarājā pana ahamevāti.
                    Maghadevajātakaṃ navamaṃ.
                 --------------------



             The Pali Atthakatha in Roman Book 35 page 210-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4376              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4376              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=51              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=54              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=54              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]