ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     7 Kaṭṭhahārijātakaṃ
     putto tyāhaṃ mahārājāti idaṃ satthā jetavane viharanto
vāsabhakhattiyaṃ ārabbha kathesi.
     Vāsabhakhattiyāya vatthu dvādasanipāte bhaddasālajātake
āvibhavissati. Sā kira mahānāmassa sakkassa dhītā nāgamaṇḍāya
nāma dāsiyā kucchismiṃ jātā kosalarājassa aggamahesī ahosi.
Sā rañño puttaṃ vijāyi. Rājā panassā pacchā dāsibhāvaṃ ñatvā
ṭhānā parihāpesi puttassa viḍūḍabhassāpi ṭhānā parihāpesiyeva
ubhopi attano nivesaneyeva vasanti. Satthā taṃ kāraṇaṃ ñatvā
pubbaṇhasamaye pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā
paññattāsane nisīditvā mahārāja kahaṃ vāsabhakhattiyāti āha.
Rājā taṃ kāraṇaṃ ārocesi. Mahārāja vāsabhakhattiyā kassa
dhītāti. Mahānāmassa bhanteti. Āgacchamānā kassa āgatāti.
Mayhaṃ bhanteti. Mahārāja esā rañño dhītā rañño ca āgatā
Rājānaññeva paṭicca puttaṃ labhi so putto kiṃkāraṇā pitu
santakassa rajjassa sāmiko na hoti pubbe rājāno muhuttikāya
kaṭṭhahārikāya kucchismiṃ puttaṃ labhitvā puttassa rajjaṃ adaṃsūti.
Rājā tassatthassāvibhāvatthāya bhagavantaṃ yāci. Bhagavā bhavantarena
paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.
     Atīte bārāṇasiyaṃ brahmadatto rājā mahantena yasena
uyyānaṃ gantvā tattha pupphaphalalobhena vicaranto uyyānavanasaṇḍe
gāyitvā dārūni uddharamānaṃ ekaṃ itthiṃ disvā paṭibaddhacitto
saṃvāsaṃ kappesi. Taṃ khaṇaññeva bodhisatto tassā kucchiyaṃ paṭisandhiṃ
gaṇhi. Tāvadeva tassā vajirapūritā viya garukā kucchi ahosi.
Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā gabbho me deva patiṭṭhitoti
āha. Rājā aṅgulimuddikaṃ datvā sace dhītā hoti idaṃ
vissajjetvā poseyyāsi sace putto hoti muddikāya saddhiṃ
mama santikaṃ āneyyāsīti vatvā pakkāmi. Sāpi paripakkagabbhā
bodhisattaṃ vijāyi. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle
kīḷāmaṇḍale kīḷantassa evaṃ vattāro honti nippitikenamhā
pahaṭāti. Taṃ sutvā bodhisatto mātu santikaṃ gantvā amma ko
mayhaṃ pitāti pucchi. Tāta tvaṃ bārāṇasirañño puttoti. Amma
atthi pana koci sakkhīti. Tāta rājā idaṃ muddikaṃ datvā sace
dhītā hoti vissajjetvā poseyyāsi sace putto hoti imāya
muddikāya saddhiṃ āneyyāsīti vatvā gatoti. Amma evaṃ sante
Kasmā maṃ pitu santikaṃ na nesīti. Sā puttassa ajjhāsayaṃ ñatvā
rājadvāraṃ gantvā rañño ārocāpesi raññā ca pakkosāpitā
pavisitvā rājānaṃ vanditvā ayaṃ te deva puttoti āha. Rājā
jānantopi parisamajjhe lajjāya na mayhaṃ puttoti āha. Ayante
deva muddikā idaṃ sañjānāsīti. Ayaṃpi mayhaṃ muddikā na hotīti.
Deva idāni ṭhapetvā saccakiriyaṃ añño mama sakkhī natthi sacāyaṃ
dārako tumhe paṭicca jāto khitto ākāse tiṭṭhatu no ce
bhūmiyaṃ patitvā maratūti bodhisattassa pāde gahetvā ākāse
khipi. Bodhisatto ākāse pallaṅkaṃ ābhujitvā nisinno
madhurassarena pitu dhammaṃ kathento idaṃ gāthamāha
     putto tyāhaṃ mahārāja         tvaṃ maṃ posa janādhipa
     aññepi devo poseti         kiñca devo sakaṃ pajanti.
     Tattha putto tyāhanti putto te ahaṃ. Putto ca nāmesa
atrajo khetrajo antevāsiko dinnakoti catubbidho. Tattha attānaṃ
paṭicca jāto atrajo nāma. Sayanapiṭṭhe pallaṅke ureti
evamādīsu nibbatto khetrajo nāma. Santike sippuggaṇhaṇako
antevāsiko nāma. Posāvanatthāya dinno dinnako nāma.
Idha pana atrajaṃ sandhāya puttoti vuttaṃ. Catūhi saṅgahavatthūhi janaṃ
rañjetīti rājā. Mahanto rājā mahārājā. Taṃ āmantento
āha mahārājāti. Tvaṃ maṃ posa janādhipāti mahājanajeṭṭhaka
Tvaṃ maṃ posa bharassu vāsehīti. Aññepi devo posetīti aññe
hatthibandhādayo manusse hatthiassādayo tiracchānagate ca bahujane
devo poseti. Kiñca devo sakaṃ pajanti ettha pana kiñcāti
garahatthe ca anuggahatthe ca nipāto. Sakaṃ pajaṃ attano puttaṃ
maṃ devo na posetīti ovadanto garahati nāma. Aññe bahū
jane posetīti vadanto anuggaṇhāti nāma. Iti bodhisatto
garahantopi kiñca devo sakaṃ pajanti āha.
     Rājā bodhisattassa ākāse nisīditvā evaṃ dhammaṃ desentassa
sutvā ehi tāta taṃ ahameva posessāmīti hatthaṃ pasāresi.
Hatthasahassaṃ pasārayittha. Bodhisatto aññassa hatthe anotaritvā
raññova hatthe otaritvā aṅke nisīdi. Rājā tassa uparajjaṃ
datvā mātaraṃ aggamahesiṃ akāsi. So pitu accayena kaṭṭhabāhanarājā
nāma hutvā dhammena rajjaṃ kāretvā yathākammaṅgato.
     Satthā kosalarañño idaṃ dhammadesanaṃ āharitvā dve vatthūni
dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mātā
mahāmāyādevī ahosi pitā suddhodanamahārājā kaṭṭhabāhanarājā
pana ahameva ahosīti.
                   Kaṭṭhahārijātakaṃ sattamaṃ.
                -----------------------



             The Pali Atthakatha in Roman Book 35 page 204-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4268              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4268              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=40              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=44              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=44              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]