ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     5 Taṇḍulanāḷijātakaṃ
     kimagghatī taṇḍulanāḷikā cāti idaṃ satthā jetavane viharanto
loḷudāyittheraṃ ārabbha kathesi.
     Tasmiṃ samaye āyasmā dabbo mallaputto saṅghassa bhattuddesako
ahosi. Tasmiṃ pātova salākabhattādīni uddisamāne udāyittherassa
kadāci varabhattaṃ pāpuṇāti kadāci lāmakabhattaṃ. So lāmakabhattassa
pattadivase salākaggaṃ ākulaṃ karoti kiṃ dabbova salākaṃ dātuṃ
jānāti amhe na jānāmāti vadati. Tasmiṃ salākaggaṃ ākulaṃ
karonte handadāni tvaṃeva salākaṃ dehīti salākapacchiṃ
adaṃsu. Tato paṭṭhāya so saṅghassa salākaṃ adāsi. Dadanto ca
pana idaṃ varabhattanti vā lāmakabhattanti vā asukavassagge varabhattaṃ
ṭhitaṃ asukavassagge lāmakabhattanti vā na jānāti ṭhitikaṃ karontopi
asukavassagge ṭhitikāti na sallakkheti. Bhikkhūnaṃ ṭhitavelāya imasmiṃ
Ṭhāne ayaṃ ṭhitikā ṭhitā imasmiṃ ṭhāne ayanti bhūmiyaṃ vā bhittiyaṃ
vā lekhaṃ kaḍḍhi. Punadivase salākagge bhikkhū mandatarā vā
honti bahutarā vā. Tesu mandataresu lekhā heṭṭhā hoti bahutaresu
upari. So ṭhitikaṃ ajānanto lekhāsaññāya salākaṃ deti. Atha
naṃ bhikkhū āvuso udāyi lekhā nāma heṭṭhā vā hotu upari
vā varabhattaṃ pana asukavassagge ṭhitaṃ lāmakabhattaṃ asukavassaggeti
āhaṃsu. So bhikkhū paṭippharanto yadi evaṃ ayaṃ lekhā kasmā
evaṃ ṭhitā kiṃ ahaṃ tumhākaṃ saddahāmi imissā lekhāya saddahāmīti
vadati. Atha naṃ daharā ca sāmaṇerā ca āvuso loḷudāyi tayi
salākaṃ dente bhikkhū lābhena parihāyanti na tvaṃ dātuṃ anucchaviko
niggaccha itoti salākaggato nikkaḍḍhiṃsu. Tasmiṃ khaṇe salākagge
mahantaṃ kolāhalaṃ ahosi. Taṃ sutvā satthā ānandattheraṃ pucchi
ānanda salākagge mahantaṃ kolāhalaṃ kiṃ saddo nāmesoti.
Thero tathāgatassa tamatthaṃ ārocesi. Ānanda na idāneva udāyi
attano bālatāya paresaṃ lābhahāniṃ karoti pubbepi akāsiyevāti
āha. Thero tassatthassa āvibhāvatthaṃ bhagavantaṃ yāci. Bhagavā
bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.
     Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatto nāma rājā
ahosi. Tadā amhākaṃ bodhisatto tassa agghāpaniko ahosi.
Hatthiassādīni ceva maṇisuvaṇṇādīni ca agghāpesi agghāpetvā
bhaṇḍasāmikānaṃ bhaṇḍānurūpameva mūlaṃ dāpeti. Rājā pana luddho
Hoti. So lobhapakatitāya evaṃ cintesi ayaṃ evaṃ agghāpento
nacirasseva mama gehe dhanaṃ parikkhayaṃ gamissati aññaṃ agghāpanikaṃ
karissāmīti. So sīhapañjaraṃ ugghāṭetvā rājaṅgaṇaṃ olokento
ekaṃ gāmikamanussaṃ lolabālaṃ rājaṅgaṇena gacchantaṃ disvā esa
mayhaṃ agghāpanikakammaṃ kātuṃ sakkhissatīti taṃ pakkosāpetvā sakkhissasi
bhaṇe amhākaṃ agghāpanikakammaṃ kātunti āha. Sakkhissāmi devāti.
Rājā attano dhanaṃ rakkhaṇatthāya taṃ bālaṃ agghāpanikakamme ṭhapesi.
Tato paṭṭhāya so bālo hatthiassādīni agghāpento agghaṃ hāpetvā
yathāruciyā kathesi. Tassa ṭhānantare ṭhitattā yaṃ so kathesi tameva
mūlaṃ hoti. Tasmiṃ kāle uttarāpathato eko assabāṇijo pañca
assasatāni ānesi. Rājā taṃ purisaṃ pakkosāpetvā asse
agghāpesi. So pañcannaṃ assasatānaṃ ekataṇḍulanāḷiyā agghamakāsi
katvā ca pana assabāṇijassa ekataṇḍulanāḷikaṃ dethāti vatvā
asse assasālāyaṃ saṇṭhāpesi. Assabāṇijo porāṇakaagghāpanakassa
santikaṃ gantvā taṃ pavuttiṃ ārocetvā idāni kiṃ kattabbanti
pucchi. So āha tassa purisassa lañcaṃ datvā evaṃ pucchatha
amhākaṃ tāva assā ekaṃ taṇḍulanāḷikaṃ agghanti ñātametaṃ
tumhe pana nissāya taṇḍulanāḷiyā agghaṃ jānitukāmomhi
sakkhissatha vo rañño santike ṭhatvā sā taṇḍulanāḷikā
idannāma agghatīti vattunti sace sakkhissāmīti vadati taṃ
gahetvā rañño santikaṃ gacchatha ahaṃpi tattha gamissāmīti.
Assabāṇijo sādhūti bodhisattassa vacanaṃ sampaṭicchitvā agghāpanikassa
lañcaṃ datvā tamatthaṃ ārocesi. So lañcaṃ labhitvāva sakkhissāmi
taṇḍulanāḷiṃ agghāpetunti. Tenahi gacchāma rājakulanti taṃ
ādāya rañño santikaṃ agamāsi. Bodhisattopi aññepi bahū
amaccā agamaṃsu. Assabāṇijo rājānaṃ vanditvā ahaṃ deva
pañcannaṃ assasatānaṃ ekataṇḍulanāḷiagghanabhāvaṃ jānāmi sā pana
taṇḍulanāḷi kiṃ agghati agghāpanikaṃ pucchatha devāti pucchi.
Rājā taṃ pavuttiṃ ajānanto ambho agghāpanika pañca assasatāni
kiṃ agghantīti pucchi. Taṇḍulanāḷiṃ devāti. Hotu bhaṇe assā
tāva taṇḍulanāḷiṃ agghanti sā pana kiṃ agghati taṇḍulanāḷikāti pucchi.
So bālapuriso bārāṇasiṃ santarabāhiraṃ agghati taṇḍulanāḷikāti
āha. So kira pubbe rājānaṃ anuvattento ekaṃ taṇḍulanāḷiṃ
assānaṃ agghamakāsi puna bāṇijakassa hatthato lañcaṃ labhitvā
tassā taṇḍulanāḷikāya bārāṇasiṃ santarabāhiraṃ agghamakāsi.
Tadā pana bārāṇasiyā pākāraparikkhepo dvādasayojaniko
ahosi. Imissā antarabāhiraṃ pana tiyojanasatikaṃ raṭṭhanti. Iti
so bālo evaṃ mahantaṃ bārāṇasiṃ santarabāhiraṃ taṇḍulanāḷikāya
agghamakāsi.
     Taṃ sutvā bodhisatto pucchanto imaṃ gāthamāha
                  kimagghatī taṇḍulanāḷikā ca
                  bārāṇasīantarabāhirāni
        Assapañcasatetāni ekā taṇḍulanāḷikāti.
     Taṃ sutvā amaccā pāṇiṃ paharitvā hasamānā mayaṃ pubbe paṭhaviñca
rajjañca anagghanti saññino ahumhā evaṃ mahantaṃ kira sarājakaṃ
bārāṇasirajjaṃ taṇḍulanāḷimattaṃ agghati aho agghāpanikassa sampadā
kahaṃ ettakaṃ kālaṃ agghāpaniko ṭhitosi amhākaṃ raññoeva
anucchavikoti parihāsamakaṃsu. Tasmiṃ kāle rājā lajjito
taṃ bālaṃ nikkaḍḍhāpetvā bodhisattasseva agghāpanikaṭṭhānaṃ adāsi.
Bodhisatto yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā gāmikabālaagghāpaniko
loḷudāyī ahosi paṇḍitaagghāpaniko ahameva ahosīti desanaṃ niṭṭhāpesi.
                  Taṇḍulanāḷijātakaṃ pañcamaṃ.
                 ---------------------



             The Pali Atthakatha in Roman Book 35 page 189-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3959              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3959              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=30              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=29              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=29              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]