ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    4 Cullakaseṭṭhijātakaṃ
     appakenapi medhāvīti idaṃ dhammadesanaṃ bhagavā rājagahaṃ upanissāya
jīvakambavane viharanto cullapanthakattheraṃ ārabbha kathesi. Tassa
ambavane cullapanthakassa tāva uppatti ca pabbajjā ca kathetabbā.
Ayaṃ anupabbikathā.
     Rājagahe kira mahādhanaseṭṭhikulassa dhītā attano dāseneva
saddhiṃ santhavaṃ katvā aññepi me imaṃ kammaṃ jāneyyunti bhītā

--------------------------------------------------------------------------------------------- page176.

Evamāha amhehi imasmiṃ ṭhāne vasituṃ na sakkā sace me mātāpitaro imaṃ dosaṃ jānissanti khaṇḍākhaṇḍikaṃ karissanti videsaṃ gantvā vasissāmāti hatthasāraṃ gahetvā aggadvārena nikkhamitvā yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmāti ubhopi agamaṃsu. Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhaparipākamāgamma sāmikena saddhiṃ mantetvā gabbho me paripākaṃ gato ñātibandhuvirahite ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnaṃpi amhākaṃ dukkhameva kulagehameva gacchāmāti. Sodāni sacāhaṃ gamissāmi jīvitaṃ me natthīti ajja gacchāma sve gacchāmāti divase atikkāmeti. Sā cintesi ayaṃ bālo attano dosassa mahantatāya gantuṃ na ussahati mātāpitaro nāma putte ekantahitā ayaṃ gacchatu vā mā vā mayā gantuṃ vaṭṭatīti. Sā tasmiṃ gehā nikkhante gehaparikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji. Atha so puriso gharaṃ āgato taṃ adisvā pavissake pucchitvā kulagharaṃ gatāti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So kiṃ idaṃ bhaddeti pucchi. Sāpi eko putto jātoti. Idāni kiṃ karissāmāti. Yassatthāya mayaṃ kulagharaṃ gaccheyyāma taṃ kammaṃ antarāva nipphannaṃ tattha gantvā kiṃ karissāma nivattāmāti dvepi ekacittā hutvā nivattiṃsu. Tassa ca dārakassa panthe

--------------------------------------------------------------------------------------------- page177.

Jātattā panthakotveva nāmaṃ kariṃsu. Tassā nacirasseva aparo gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassāpi dārakassa panthe jātattā paṭhamaṃ jātassa mahāpanthakoti nāmaṃ katvā itarassa cullapanthakoti nāmaṃ kariṃsu. Te dvepi dārake gahetvā attano vasanaṭṭhānameva āgatā. Tesaṃ tattha vasantānaṃ mahāpanthakadārako aññe jane cullapitāti ayyakoti ayyikāti vadante sutvā mātaraṃ pucchi amma aññe dārakā ayyakoti vadanti ayyikāti vadanti amhākaṃ ñātakā natthīti. Āma tāta tumhākaṃ ettha ñātakā natthi rājagahanagare pana vo mahādhanaseṭṭhī nāma ayyako tattha tumhākaṃ bahū ñātakāti. Kasmā tattha na gacchāma ammāti. Sā attano āgamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ kathentesu sāmikaṃ āha ime maṃ dārakā ativiya kilamenti kinno mātāpitaro disvā maṃsaṃ khādissanti ehi dārakānaṃ ayyakakulaṃ dassessāmāti. Ahaṃ sammukhā gantuṃ na sakkhissāmi tampana nessāmīti āha. Sādhu yenakenaci nayena dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatīti. Te dvepi janā dārake ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya nivāsaṃ katvā dārakamātā dve dārake gahetvā āgatabhāvaṃ mātāpitūnaṃ ārocāpesi. Te taṃ sāsanaṃ sutvā saṃsāre vicarantānaṃ amhākaṃ na putto na dhītā nāma natthi te amhākaṃ mahāparādhikā

--------------------------------------------------------------------------------------------- page178.

Na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ ettakannāma dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu dārake pana idheva pesentūti. Seṭṭhidhītā mātāpitūhi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaṃyeva hatthe datvā pesesi. Dārakā ayyakakule vaḍḍhanti. Tesu cullapanthako atidaharo mahāpanthako pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ satthu sammukhā dhammaṃ suṇantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha sace tumhe sampaṭicchatha ahaṃ pabbajeyyanti. Kiṃ vadesi tāta tvaṃ mayhaṃ piyo sakalalokassāpi pabbajitato taveva pabbajjā bhaddakā sace sakkosi pabbaja tātāti sampaṭicchitvā satthu santikaṃ gato. Satthā kiṃ mahāseṭṭhi ayaṃ dārako te laddhoti. Āma bhante ayaṃ dārako mayhaṃ nattā tumhākaṃ santike pabbajāmīti vadatīti āha. Satthā aññataraṃ piṇḍapātikabhikkhuṃ imaṃ dārakaṃ pabbājehīti āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhitvā upasampanno yonisomanasikārena kammaṭṭhānaṃ karonto arahattaṃ pāpuṇi. So jhānasukhena ca maggasukhena ca vītināmento cintesi sakkā nu kho imaṃ sukhaṃ cullapanthakassa dātunti. Tato ayyakaseṭṭhissa santikaṃ gantvā mahāseṭṭhi sace tumhe sampaṭicchatha ahaṃ

--------------------------------------------------------------------------------------------- page179.

Cullapanthakaṃ pabbājessāmīti āha. Pabbājetha bhanteti. Thero cullapanthakadārakaṃ pabbājetvā dasasu sīlesu patiṭṭhāpesi. Cullapanthakasāmaṇero pabbajitvāva dandho ahosi. Yathāha paddamaṃ yathā kokanadaṃ sugandhaṃ pāto siyā phullamavītagandhaṃ aṅgīrasaṃ passa virocamānaṃ tapantamādiccamivantalikkheti imaṃ ekagāthaṃ catūhi māsehi gaṇhituṃ nāsakkhi. So kira kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesagahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena parihāsena lajjito neva uddesaṃ gaṇhi na sajjhāyamakāsi. Tena kammenāyaṃ pabbajitvāva dandho jāto. Gahitagahitapadaṃ uparuparipadaṃ gaṇhantassa nassati. Tassa imameva gāthaṃ gahetuṃ vāyamantassa cattāro māsā atikkantā. Atha naṃ mahāpanthako cullapanthaka tvaṃ imasmiṃ sāsane abhabbo catūhi māsehi ekaṃ gāthaṃ gahetuṃ na sakkosi pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi nikkhama itoti vihārā nikkaḍḍhi. Cullapanthako buddhasāsane sinehena gihibhāvaṃ na paṭṭheti. Tasmiṃ kāle mahāpanthako bhattuddesako ahosi. Jīvako komārabhacco bahugandhamālaṃ ādāya attano ambavanaṃ gantvā satthāraṃ pūjetvā dhammaṃ sutvā uṭṭhāyāsanā dasabalaṃ vanditvā

--------------------------------------------------------------------------------------------- page180.

Mahāpanthakaṃ upasaṅkamitvā kittakā bhante satthu santike bhikkhūti pucchi. Pañcamattāni bhikkhusatānīti. Sve bhante buddhappamukhāni pañcabhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathāti. Upāsaka cullapanthako nāma dandho aviruḷhadhammo taṃ ṭhapetvā sesānaṃ nimantanaṃ paṭicchāmīti thero āha. Taṃ sutvā cullapanthako cintesi mayhaṃ bhātikatthero ettakānaṃ bhikkhūnaṃ nimantanaṃ sampaṭicchanto maṃ bāhiraṃ katvā sampaṭicchati nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ bhinnaṃ bhavissati kiṃ idāni mayhaṃ iminā sāsanena gihī hutvā dānādīni puññāni karonto jīvissāmīti. So punadivase pātova gihī bhavissāmīti pāyāsi. Satthā paccūsakāle lokaṃ volokento imaṃ kāraṇaṃ disvāyeva paṭhamataraṃ gantvā cullapanthakassa gamanamagge dvārakoṭṭhake caṅkamanto aṭṭhāsi. Cullapanthako gharaṃ gacchanto satthāraṃ disvā upasaṅkamitvā vandi. Atha naṃ satthā kahaṃ pana cullapanthaka imāya velāya gacchasīti āha. Bhātā maṃ bhante nikkaḍḍhati tenāhaṃ gihī bhavissāmīti gacchāmīti. Cullapanthaka tava pabbajjā nāma mama santike bhātarā nikkaḍḍhito kasmā mama santikaṃ nāgacchasi ehi kinte gihibhāvena mama santike bhavissasīti cullapanthakaṃ ādāya gantvā gandhakuṭippamukhe naṃ nisīdāpetvā cullapanthaka puratthābhimukho hutvā imaṃ pilotikaṃ rajoharaṇaṃ rajoharaṇanti parimajjanto idheva hohīti iddhiyā abhisaṅkhataṃ parisuddhapilotikaṃ datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa nivesanaṃ

--------------------------------------------------------------------------------------------- page181.

Gantvā paññattāsane nisīdi. Cullapanthakopi suriyaṃ olokento taṃ pilotikakhaṇḍaṃ rajoharaṇaṃ rajoharaṇanti parimajjanto nisīdi. Tassa taṃ parimajjantassa kiliṭṭhaṃ ahosi. Tato cintesi idaṃ pilotikakhaṇḍaṃ ativiya parisuddhaṃ idaṃ pana attabhāvaṃ nissāya purimapakatiṃ pajahitvā evaṃ kiliṭṭhaṃ jātaṃ aniccā vata saṅkhārāti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍheti. Satthā cullapanthakassa cittaṃ vipassanaṃ āruḷhanti ñatvā cullapanthaka tvaṃ etaṃ pilotikakhaṇḍameva saṅkiliṭṭhaṃ rajarañjitaṃ jātanti mā saññaṃ kari abbhantare pana te rāgarajādayo atthi te harāhīti vatvā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā gāthā abhāsi rāgo rajo na ca pana reṇu vuccati rāgassetaṃ adhivacanaṃ rajoti etaṃ rajaṃ vippajahitva bhikkhavo viharanti te vigatarajassa sāsane. Doso rajo na ca pana reṇu vuccati dosassetaṃ adhivacanaṃ rajoti etaṃ rajaṃ vippajahitva bhikkhavo viharanti te vigatarajassa sāsane. Moho rajo na ca pana reṇu vuccati mohassetaṃ adhivacanaṃ rajoti

--------------------------------------------------------------------------------------------- page182.

Etaṃ rajaṃ vippajahitva bhikkhavo viharanti te vigatarajassa sāsaneti. Gāthāpariyosāne cullapanthako saha paṭisambhidāhi arahattaṃ pāpuṇi. Paṭisambhidāhiyevassa tīṇi piṭakāni āgamiṃsu. So kira pubbe rājā hutvā nagarapadakkhiṇaṃ karonto nalāṭato sede muñcante parisuddhena sāṭakena nalāṭantaṃ puñchi. Sāṭako kiliṭṭho ahosi. So imaṃ sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā kiliṭṭho jāto aniccā vata saṅkhārāti aniccasaññaṃ paṭilabhi. Tenassa kāraṇena rajoharaṇameva paccayo jāto. Jīvakopi kho komārabhacco dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā nanu jīvaka vihāre bhikkhu atthīti hatthena pattaṃ pidahi. Mahāpanthako nanu bhante vihāre bhikkhu natthīti āha. Satthā atthi jīvakāti āha. Jīvako tenahi bhaṇe gaccha vihāre pana bhikkhūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā jānāhīti purisaṃ pesesi. Tasmiṃ khaṇe cullapanthako mayhaṃ bhātiko vihāre bhikkhu natthīti bhaṇti vihāre bhikkhūnaṃ atthibhāvamassa pakāsessāmīti sakalaambavanaṃ bhikkhūnaṃyeva pūreti ekacce bhikkhū cīvarakammaṃ karonti ekacce rajanakammaṃ karonti ekacce sajjhāyaṃ karonti evaṃ aññamaññasadisaṃ bhikkhusahassaṃ māpesi. So puriso vihāre bahū bhikkhū disvā nivattitvā ayya sakalaambavanaṃ bhikkhūhi paripuṇṇanti jīvakassa ārocesi. Theropi kho tattheva

--------------------------------------------------------------------------------------------- page183.

Sahassakkhattumattānaṃ nimminitvāna panthako nisīdi ambavane ramme yāva kālappavedanāti. Atha satthā taṃ purisaṃ āha vihāraṃ gantvā satthā cullapanthakaṃ nāma pakkosatīti vadehīti. Tena gantvā tathā vutte ahaṃ cullapanthako ahaṃ cullapanthakoti mukhasahassaṃ uṭṭhahi. Puriso gantvā sabbepi kira bhante cullapanthakāyeva nāmāti āha. Tenahi gantvā yo paṭhamaṃ ahaṃ cullapanthakoti vadati taṃ hatthe gaṇha avasesā antaradhāyissantīti. So tathā akāsi. Tāvadeva sahassamattā bhikkhū antaradhāyiṃsu. Thero tena saddhiṃ agamāsi. Satthā bhattakiccapariyosāne jīvakaṃ āmantesi jīvaka cullapanthakassa pattaṃ gaṇha ayaṃ te anumodanaṃ karissatīti. Jīvako tathā akāsi. Thero sīhanādaṃ nadanto taruṇasīho viya tīhi piṭkehi saṅkhobhetvā anumodanaṃ akāsi. Satthā uṭṭhāyāsanā bhikkhusaṅghaparivāro vihāraṃ gantvā bhikkhūhi vatte dassite uṭṭhāyāsanā gandhakuṭippamukhe ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṅghaṃ uyyojetvā surabhigandhavāsitaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ upagato. Atha sāyaṇhasamaye dhammasabhāyaṃ bhikkhū ito cito ca samosaritvā rattakambalasāṇiṃ parikkhipantā viya nisīditvā satthu guṇakathaṃ ārabhiṃsu āvuso mahāpanthako cullapanthakassa ajjhāsayaṃ ajānanto catūhi māsehi ekaṃ gāthaṃ gaṇhāpetuṃ na sakkoti dandho ayanti vihārā

--------------------------------------------------------------------------------------------- page184.

Nikkaḍḍhi sammāsambudadho pana attano anuttaradhammarājatāya ekasmiṃyevassa antarābhatte saha paṭisambhidāhi arahattaṃ adāsi tīṇi piṭakāni saha paṭisambhidāhiyeva āgatāni aho buddhabalaṃ nāma mahantanti. Atha bhagavā dhammasabhāyaṃ imaṃ kathāpavuttiṃ ñatvā ajja mayā gantuṃ vaṭṭatīti buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ nivāsetvā vijjulataṃ viya kāyabandhanaṃ bandhitvā rattakambalasadisaṃ sugatamahācīvaraṃ pārupitvā surabhigandhakuṭito nikkhamitvā mattavaravāraṇasīhavikkantavilāsena anantāya buddhalīḷhāya dhammasabhaṃ gantvā alaṅkatamaṇḍapamajjhe paññattapavarabuddhāsanaṃ abhiruyha chabbaṇṇabuddharasmiyo vissajjento aṇṇavakucchiṃ saṅkhobhayamāno yugandharamatthake bālasuriyo viya āsanamajjhe nisīdi. Sammāsambuddhe pana āgatamatte bhikkhusaṅgho kathaṃ pacchinditvā tuṇhī ahosi. Satthā mudukena mettacittena parisaṃ oloketvā ayaṃ parisā ativiya sobhati ekassapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi sabbepime buddhagāravena sagāravā buddhatejena tajjitā mayi āyukappaṃpi akathetvā nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā na kathessanti kathāsamuṭṭhāpanavattannāma mayā jānitabbaṃ ahameva paṭhamaṃ kathessāmīti madhurena brahmassarena bhikkhū āmantetvā kāya nuttha bhikkhave etarahi sannisinnā kā ca pana vo antarā kathā vippakatāti āha. Bhante na mayaṃ imasmiṃ ṭhāne nisinnā aññaṃ tiracchānakathaṃ kathema tumhākaṃyeva pana guṇe vaṇṇayamānā nisinnamhā

--------------------------------------------------------------------------------------------- page185.

Āvuso mahāpanthako cullapanthakassa ajjhāsayaṃ ajānanto catūhi māsehi ekagāthaṃ gaṇhāpetuṃ na sakkoti dandho ayanti vihārā nikkaḍḍhi sammāsambuddho pana attano anuttaradhammarājatāya ekasmiṃyevassa antarābhatte saha paṭisambhidāhi arahattaṃ adāsi aho buddhānaṃ balaṃ nāma mahantanti. Satthā bhikkhūnaṃ kathaṃ sutvā bhikkhave cullapanthako maṃ nissāya idāni tāva dhammesu ca dhammamahattaṃ patto pubbe pana maṃ nissāya bhogesupi bhogamahattaṃ pāpuṇīti āha. Bhikkhū tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto seṭṭhiṭṭhānaṃ labhitvā cullakaseṭṭhī nāma ahosi. So paṇḍito byatto sabbanimittāni jānāti. So ekadivasaṃ rājupaṭṭhānaṃ gacchanto antaravīthiyaṃ matamūsikaṃ disvā taṃkhaṇe nakkhattaṃ samānetvā idamāha sakkā cakkhumatā kulaputtena imaṃ unduraṃ gahetvā dārābharaṇañca kātuṃ kammante ca payojetunti. Aññataro duggatakulaputto cūḷantevāsiko nāma taṃ seṭṭhissa vacanaṃ sutvā nāyaṃ ajānitvā kathessatīti mūsikaṃ gahetvā ekasmiṃ āpaṇe viḷālassatthāya vikkiṇitvā kākaṇikaṃ labhitvā tāya kākaṇikāya phāṇitaṃ gahetvā ekena ghaṭena pānīyaṃ gaṇhi. So araññato āgacchante mālākāre disvā thokaṃ thokaṃ phāṇitakhaṇḍaṃ

--------------------------------------------------------------------------------------------- page186.

Datvā uluṅkena pānīyaṃ adāsi. Te tassa ekekaṃ pupphamuṭṭhiṃ adaṃsu. So tena pupphamūlena punadivasepi phāṇitañca pānīyaghaṭañca gahetvā pupphārāmameva gato. Tassa taṃ divasaṃ mālākārā aḍḍhaocitake pupphagacche datvā agamaṃsu. So nacirasseva iminā upāyena aṭṭha kahāpaṇe labhi. Puna ekasmiṃ vātavuṭṭhidivase rājuyyāne bahū sukkhadaṇḍakā sākhā ca palāsañca vātena patitaṃ hoti. Uyyānapālo chaḍḍetuṃ upāyaṃ na passati. So tattha gantvā sace imāni dārupaṇṇāni mayhaṃ dassasi ahaṃ te iminā sabbāni nīharissāmīti uyyānapālaṃ āha. So gaṇha ayyāti sampaṭicchi. Cūḷantevāsiko dārakānaṃ keḷimaṇḍalaṃ gantvā phāṇitaṃ datvā muhuttena sabbāni dārupaṇṇāni nīharāpetvā uyyānadvāre rāsiṃ kāresi. Tadā rājakumbhakāro rājakulālabhājanānaṃ pacanatthāya dārūni pariyesamāno uyyānadvāre tāni disvā tassa hatthato kiṇitvā gaṇhi. Taṃ divasaṃ cūḷantevāsiko dāruvikkayena soḷasa kahāpaṇe cāṭiādīni ca pañca bhājanāni labhi. So catuvīsatiyā kahāpaṇesu jātesu atthi ayaṃ upāyo mayhanti nagaradvārato avidūraṭṭhāne ekaṃ pānīyacāṭiṃ ṭhapetvā pañcasate tiṇahārake pānīyena upaṭṭhahi. Tepi āhaṃsu tvaṃ samma amhākaṃ bahupakāro kinte karomāti. So mayhaṃ kicce uppanne karissathāti vatvā ito cito ca vicaranto thalapathakammikena ca jalapathakammikena ca saddhiṃ mittasanthavaṃ akāsi. Tassa thalapathakammiko sve imaṃ nagaraṃ

--------------------------------------------------------------------------------------------- page187.

Assabāṇijako pañca assasatāni gahetvā āgamissatīti ācikkhi. So tassa vacanaṃ sutvā tiṇahārake āha ajja mayhaṃ ekekaṃ tiṇakalāpaṃ detha mayā ca tiṇe avikkiṇite attano tiṇaṃ mā vikkiṇitthāti. Te sādhūti sampaṭicchitvā pañca tiṇakalāpasatāni āharitvā tassa gharadvāre pātayiṃsu. Assabāṇijo sakalanagare assānaṃ āhāraṃ alabhitvā tassa sahassaṃ datvā taṃ tiṇaṃ gaṇhi. Tato katipāhaccayenassa jalapathakammikasahāyako ārocesi paṭṭanaṃ mahānāvā āgatāti. So atthi ayaṃ upāyoti aṭṭhahi kahāpaṇehi sabbaparivārasampannaṃ tāvakālikarathaṃ gahetvā mahantena yasena nāvāya paṭṭanaṃ gantvā ekaṃ aṅgulimuddikaṃ nāvikassa saccakāraṃ datvā avidūre ṭhāne sāṇiṃ parikkhipāpetvā nisinno purise āṇāpesi bāhirabāṇijesu āgatesu tatiyena parihārena ārocethāti. Nāvā āgatāti sutvā bārāṇasito satamattā bāṇijā bhaṇḍaṃ gaṇhāmāti āgamiṃsu. Bhaṇḍaṃ tumhe na labhissatha asukaṭṭhāne nāma mahābāṇijena saccakāro dinnoti. Te taṃ sutvā tassa santikaṃ āgatā. Pādamūlikā purisā purimasaññāvasena tatiyena parihārena tesaṃ āgatabhāvaṃ ārocesuṃ. Te satamattā bāṇijā ekekaṃ sahassaṃ datvā tena saddhiṃ nāvāya pattikā hutvā puna ekekaṃ sahassaṃ datvā pattiṃ vissajjāpetvā bhaṇḍaṃ attano santakaṃ akaṃsu. Cūḷantevāsiko dve satasahassāni gaṇhitvā bārāṇasiṃ āgantvā kataññunā bhavituṃ vaṭṭatīti ekaṃ satasahassaṃ gāhāpetvā

--------------------------------------------------------------------------------------------- page188.

Cullakaseṭṭhissa samīpaṃ gato. Atha naṃ seṭṭhī kinte tāta katvā idaṃ dhanaṃ laddhanti pucchi. So tumhehi kathitaupāye ṭhatvā catumāsabbhantareyeva laddhanti matamūsikaṃ ādiṃ katvā sabbaṃ pavuttiṃ kathesi. Cullakamahāseṭṭhī tassa vacanaṃ sutvā idāni evarūpaṃ dārakaṃ mama santakaṃ kātuṃ vaṭṭatīti vayappattaṃ attano dhītaraṃ datvā sakalakuṭumbassa sāmikaṃ akāsi. So seṭṭhino accayena tasmiṃ nagare seṭṭhiṭṭhānaṃ labhi. Bodhisattopi yathākammaṃ agamāsi. Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova hutvā imaṃ gāthaṃ kathesi appakenapi medhāvī pābhaṭena vicakkhaṇo samuṭṭhāpeti attānaṃ aṇuṃ aggiṃva sandhamanti. Tattha appakenapīti thokenāpi parittenāpi. Medhāvīti paññavā. Pābhaṭenāti bhaṇḍamūlena. Vicakkhaṇoti vohārakusalo. Samuṭṭhāpeti attānanti mahantaṃ dhanayasaṃ uppādetvā tattha attānaṃ saṇṭhapeti patiṭṭhāpeti. Yathā kiṃ. Aṇuṃ aggiṃva sandhamanti yathā paṇḍito puriso parittakaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena dhamanto samuṭṭhāpeti vaḍḍheti mahantaṃ aggikkhandhaṃ karoti evameva paṇḍito thokaṃpi pābhaṭaṃ labhitvā nānāupāyehi payojetvā dhanañca yasañca uppādesi vaḍḍheti vaḍḍhetvā ca pana tattha attānaṃ patiṭṭhāpeti tāyaeva vā pana dhanayasamahantatāya attānaṃ samuṭṭhāpeti abhiññātaṃ pākaṭaṃ karotīti attho.

--------------------------------------------------------------------------------------------- page189.

Iti bhagavā na bhikkhave cullapanthako maṃ nissāya idāni dhammesu dhammamahattaṃ patto pubbe pana bhogesupi bhogamahattaṃ pāpuṇīti evaṃ imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā cūḷantevāsiko cullapanthako ahosi cullakamahāseṭṭhī pana ahameva ahosīti. Cullakaseṭṭhijātakaṃ catutthaṃ. ---------------


             The Pali Atthakatha in Roman Book 35 page 175-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3675&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3675&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=25              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=24              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=24              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]