ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                    4 Cullakasetthijatakam
     appakenapi medhaviti idam dhammadesanam bhagava rajagaham upanissaya
jivakambavane viharanto cullapanthakattheram arabbha kathesi. Tassa
ambavane cullapanthakassa tava uppatti ca pabbajja ca kathetabba.
Ayam anupabbikatha.
     Rajagahe kira mahadhanasetthikulassa dhita attano daseneva
saddhim santhavam katva annepi me imam kammam janeyyunti bhita
Evamaha amhehi imasmim thane vasitum na sakka sace me
matapitaro imam dosam janissanti khandakhandikam karissanti videsam
gantva vasissamati hatthasaram gahetva aggadvarena nikkhamitva
yattha va tattha va annehi ajananatthanam gantva vasissamati
ubhopi agamamsu. Tesam ekasmim thane vasantanam samvasamanvaya
tassa kucchiyam gabbho patitthasi. Sa gabbhaparipakamagamma samikena
saddhim mantetva gabbho me paripakam gato natibandhuvirahite
thane gabbhavutthanam nama ubhinnampi amhakam dukkhameva kulagehameva
gacchamati. Sodani sacaham gamissami jivitam me natthiti ajja
gacchama sve gacchamati divase atikkameti. Sa cintesi ayam
balo attano dosassa mahantataya gantum na ussahati matapitaro
nama putte ekantahita ayam gacchatu va ma va maya gantum
vattatiti. Sa tasmim geha nikkhante gehaparikkharam patisametva
attano kulagharam gatabhavam anantaragehavasinam arocetva maggam
patipajji. Atha so puriso gharam agato tam adisva pavissake
pucchitva kulagharam gatati sutva vegena anubandhitva antaramagge
sampapuni. Tassapi tattheva gabbhavutthanam ahosi. So kim
idam bhaddeti pucchi. Sapi eko putto jatoti. Idani
kim karissamati. Yassatthaya mayam kulagharam gaccheyyama tam
kammam antarava nipphannam tattha gantva kim karissama nivattamati
dvepi ekacitta hutva nivattimsu. Tassa ca darakassa panthe
Jatatta panthakotveva namam karimsu. Tassa nacirasseva aparo
gabbho patitthahi. Sabbam purimanayeneva vittharetabbam. Tassapi
darakassa panthe jatatta pathamam jatassa mahapanthakoti namam
katva itarassa cullapanthakoti namam karimsu. Te dvepi darake
gahetva attano vasanatthanameva agata. Tesam tattha vasantanam
mahapanthakadarako anne jane cullapitati ayyakoti ayyikati
vadante sutva mataram pucchi amma anne daraka ayyakoti
vadanti ayyikati vadanti amhakam nataka natthiti. Ama tata
tumhakam ettha nataka natthi rajagahanagare pana vo mahadhanasetthi
nama ayyako tattha tumhakam bahu natakati. Kasma tattha na
gacchama ammati. Sa attano agamanakaranam puttassa akathetva
puttesu punappunam kathentesu samikam aha ime mam daraka ativiya
kilamenti kinno matapitaro disva mamsam khadissanti ehi
darakanam ayyakakulam dassessamati. Aham sammukha gantum na
sakkhissami tampana nessamiti aha. Sadhu yenakenaci nayena
darakanam ayyakakulameva datthum vattatiti. Te dvepi jana darake
adaya anupubbena rajagaham patva nagaradvare ekissa salaya
nivasam katva darakamata dve darake gahetva agatabhavam
matapitunam arocapesi. Te tam sasanam sutva samsare vicarantanam
amhakam na putto na dhita nama natthi te amhakam mahaparadhika
Na sakka tehi amhakam cakkhupathe thatum ettakannama dhanam gahetva
dvepi jana phasukatthanam gantva jivantu darake pana idheva
pesentuti. Setthidhita matapituhi pesitam dhanam gahetva darake
agatadutanamyeva hatthe datva pesesi. Daraka ayyakakule
vaddhanti.
     Tesu cullapanthako atidaharo mahapanthako pana ayyakena saddhim
dasabalassa dhammakatham sotum gacchati. Tassa niccam satthu sammukha
dhammam sunantassa pabbajjaya cittam nami. So ayyakam aha sace
tumhe sampaticchatha aham pabbajeyyanti. Kim vadesi tata tvam
mayham piyo sakalalokassapi pabbajitato taveva pabbajja bhaddaka
sace sakkosi pabbaja tatati sampaticchitva satthu santikam
gato. Sattha kim mahasetthi ayam darako te laddhoti. Ama
bhante ayam darako mayham natta tumhakam santike pabbajamiti vadatiti
aha. Sattha annataram pindapatikabhikkhum imam darakam pabbajehiti
anapesi. Thero tassa tacapancakakammatthanam acikkhitva
pabbajesi. So bahum buddhavacanam ugganhitva paripunnavasso
upasampadam labhitva upasampanno yonisomanasikarena kammatthanam
karonto arahattam papuni.
     So jhanasukhena ca maggasukhena ca vitinamento cintesi sakka
nu kho imam sukham cullapanthakassa datunti. Tato ayyakasetthissa
santikam gantva mahasetthi sace tumhe sampaticchatha aham
Cullapanthakam pabbajessamiti aha. Pabbajetha bhanteti. Thero
cullapanthakadarakam pabbajetva dasasu silesu patitthapesi.
Cullapanthakasamanero pabbajitvava dandho ahosi. Yathaha
               paddamam yatha kokanadam sugandham
               pato siya phullamavitagandham
               angirasam passa virocamanam
               tapantamadiccamivantalikkheti
imam ekagatham catuhi masehi ganhitum nasakkhi. So kira
kassapasammasambuddhakale pabbajitva pannava hutva annatarassa
dandhabhikkhuno uddesagahanakale parihasakelim akasi. So bhikkhu tena
parihasena lajjito neva uddesam ganhi na sajjhayamakasi. Tena
kammenayam pabbajitvava dandho jato. Gahitagahitapadam uparuparipadam
ganhantassa nassati. Tassa imameva gatham gahetum vayamantassa
cattaro masa atikkanta. Atha nam mahapanthako cullapanthaka
tvam imasmim sasane abhabbo catuhi masehi ekam gatham gahetum na
sakkosi pabbajitakiccam pana tvam katham matthakam papessasi nikkhama
itoti vihara nikkaddhi. Cullapanthako buddhasasane sinehena
gihibhavam na pattheti.
     Tasmim kale mahapanthako bhattuddesako ahosi. Jivako
komarabhacco bahugandhamalam adaya attano ambavanam gantva
sattharam pujetva dhammam sutva utthayasana dasabalam vanditva
Mahapanthakam upasankamitva kittaka bhante satthu santike bhikkhuti
pucchi. Pancamattani bhikkhusataniti. Sve bhante buddhappamukhani
pancabhikkhusatani adaya amhakam nivesane bhikkham ganhathati.
Upasaka cullapanthako nama dandho avirulhadhammo tam thapetva
sesanam nimantanam paticchamiti thero aha. Tam sutva cullapanthako
cintesi mayham bhatikatthero ettakanam bhikkhunam nimantanam sampaticchanto
mam bahiram katva sampaticchati nissamsayam mayham bhatikassa mayi cittam
bhinnam bhavissati kim idani mayham imina sasanena gihi hutva
danadini punnani karonto jivissamiti. So punadivase
patova gihi bhavissamiti payasi. Sattha paccusakale lokam
volokento imam karanam disvayeva pathamataram gantva cullapanthakassa
gamanamagge dvarakotthake cankamanto atthasi. Cullapanthako gharam
gacchanto sattharam disva upasankamitva vandi. Atha nam sattha kaham
pana cullapanthaka imaya velaya gacchasiti aha. Bhata mam bhante
nikkaddhati tenaham gihi bhavissamiti gacchamiti. Cullapanthaka tava
pabbajja nama mama santike bhatara nikkaddhito kasma mama santikam
nagacchasi ehi kinte gihibhavena mama santike bhavissasiti
cullapanthakam adaya gantva gandhakutippamukhe nam nisidapetva
cullapanthaka puratthabhimukho hutva imam pilotikam rajoharanam rajoharananti
parimajjanto idheva hohiti iddhiya abhisankhatam parisuddhapilotikam
datva kale arocite bhikkhusanghaparivuto jivakassa nivesanam
Gantva pannattasane nisidi. Cullapanthakopi suriyam olokento
tam pilotikakhandam rajoharanam rajoharananti parimajjanto nisidi. Tassa tam
parimajjantassa kilittham ahosi. Tato cintesi idam pilotikakhandam ativiya
parisuddham idam pana attabhavam nissaya purimapakatim pajahitva evam kilittham
jatam anicca vata sankharati khayavayam patthapento vipassanam vaddheti.
Sattha cullapanthakassa cittam vipassanam arulhanti natva cullapanthaka tvam
etam pilotikakhandameva sankilittham rajaranjitam jatanti ma sannam kari
abbhantare pana te ragarajadayo atthi te harahiti vatva obhasam
vissajjetva purato nisinno viya pannayamanarupo hutva ima gatha
abhasi
             rago rajo na ca pana renu vuccati
             ragassetam adhivacanam rajoti
             etam rajam vippajahitva bhikkhavo
             viharanti te vigatarajassa sasane.
             Doso rajo na ca pana renu vuccati
             dosassetam adhivacanam rajoti
             etam rajam vippajahitva bhikkhavo
             viharanti te vigatarajassa sasane.
             Moho rajo na ca pana renu vuccati
             mohassetam adhivacanam rajoti
             Etam rajam vippajahitva bhikkhavo
             viharanti te vigatarajassa sasaneti.
Gathapariyosane cullapanthako saha patisambhidahi arahattam papuni.
Patisambhidahiyevassa tini pitakani agamimsu. So kira pubbe raja
hutva nagarapadakkhinam karonto nalatato sede muncante parisuddhena
satakena nalatantam punchi. Satako kilittho ahosi. So imam
sariram nissaya evarupo parisuddho satako pakatim jahitva kilittho
jato anicca vata sankharati aniccasannam patilabhi. Tenassa
karanena rajoharanameva paccayo jato.
     Jivakopi kho komarabhacco dasabalassa dakkhinodakam upanamesi.
Sattha nanu jivaka vihare bhikkhu atthiti hatthena pattam pidahi.
Mahapanthako nanu bhante vihare bhikkhu natthiti aha. Sattha
atthi jivakati aha. Jivako tenahi bhane gaccha vihare pana
bhikkhunam atthibhavam va natthibhavam va janahiti purisam pesesi.
Tasmim khane cullapanthako mayham bhatiko vihare bhikkhu natthiti
bhanti vihare bhikkhunam atthibhavamassa pakasessamiti sakalaambavanam
bhikkhunamyeva pureti ekacce bhikkhu civarakammam karonti ekacce
rajanakammam karonti ekacce sajjhayam karonti evam annamannasadisam
bhikkhusahassam mapesi. So puriso vihare bahu bhikkhu disva
nivattitva ayya sakalaambavanam bhikkhuhi paripunnanti jivakassa
arocesi. Theropi kho tattheva
       Sahassakkhattumattanam      nimminitvana panthako
       nisidi ambavane ramme   yava kalappavedanati.
Atha sattha tam purisam aha viharam gantva sattha cullapanthakam
nama pakkosatiti vadehiti. Tena gantva tatha vutte aham
cullapanthako aham cullapanthakoti mukhasahassam utthahi. Puriso gantva
sabbepi kira bhante cullapanthakayeva namati aha. Tenahi
gantva yo pathamam aham cullapanthakoti vadati tam hatthe ganha avasesa
antaradhayissantiti. So tatha akasi. Tavadeva sahassamatta
bhikkhu antaradhayimsu. Thero tena saddhim agamasi. Sattha
bhattakiccapariyosane jivakam amantesi jivaka cullapanthakassa pattam
ganha ayam te anumodanam karissatiti. Jivako tatha akasi.
Thero sihanadam nadanto tarunasiho viya tihi pitkehi sankhobhetva
anumodanam akasi. Sattha utthayasana bhikkhusanghaparivaro viharam
gantva bhikkhuhi vatte dassite utthayasana gandhakutippamukhe thatva
bhikkhusanghassa sugatovadam datva kammatthanam kathetva bhikkhusangham
uyyojetva surabhigandhavasitam gandhakutim pavisitva dakkhinena passena
sihaseyyam upagato.
     Atha sayanhasamaye dhammasabhayam bhikkhu ito cito ca samosaritva
rattakambalasanim parikkhipanta viya nisiditva satthu gunakatham arabhimsu
avuso mahapanthako cullapanthakassa ajjhasayam ajananto catuhi
masehi ekam gatham ganhapetum na sakkoti dandho ayanti vihara
Nikkaddhi sammasambudadho pana attano anuttaradhammarajataya
ekasmimyevassa antarabhatte saha patisambhidahi arahattam adasi
tini pitakani saha patisambhidahiyeva agatani aho buddhabalam nama
mahantanti. Atha bhagava dhammasabhayam imam kathapavuttim natva
ajja maya gantum vattatiti buddhaseyyaya utthaya surattadupattam
nivasetva vijjulatam viya kayabandhanam bandhitva rattakambalasadisam
sugatamahacivaram parupitva surabhigandhakutito nikkhamitva
mattavaravaranasihavikkantavilasena anantaya buddhalilhaya dhammasabham
gantva alankatamandapamajjhe pannattapavarabuddhasanam abhiruyha
chabbannabuddharasmiyo vissajjento annavakucchim sankhobhayamano
yugandharamatthake balasuriyo viya asanamajjhe nisidi. Sammasambuddhe pana
agatamatte bhikkhusangho katham pacchinditva tunhi ahosi. Sattha mudukena
mettacittena parisam oloketva ayam parisa ativiya sobhati ekassapi
hatthakukkuccam va padakukkuccam va ukkasitasaddo va khipitasaddo
va natthi sabbepime buddhagaravena sagarava buddhatejena tajjita
mayi ayukappampi akathetva nisinne pathamam katham samutthapetva
na kathessanti kathasamutthapanavattannama maya janitabbam ahameva
pathamam kathessamiti madhurena brahmassarena bhikkhu amantetva kaya
nuttha bhikkhave etarahi sannisinna ka ca pana vo antara katha
vippakatati aha. Bhante na mayam imasmim thane nisinna annam
tiracchanakatham kathema tumhakamyeva pana gune vannayamana nisinnamha
Avuso mahapanthako cullapanthakassa ajjhasayam ajananto catuhi masehi
ekagatham ganhapetum na sakkoti dandho ayanti vihara nikkaddhi
sammasambuddho pana attano anuttaradhammarajataya ekasmimyevassa
antarabhatte saha patisambhidahi arahattam adasi aho buddhanam
balam nama mahantanti. Sattha bhikkhunam katham sutva bhikkhave
cullapanthako mam nissaya idani tava dhammesu ca dhammamahattam
patto pubbe pana mam nissaya bhogesupi bhogamahattam papuniti
aha. Bhikkhu tassatthassa avibhavattham bhagavantam yacimsu. Bhagava
bhavantarena paticchannam karanam pakatam akasi.
     Atite kasiratthe baranasiyam brahmadatte rajjam karente
bodhisatto setthikule nibbattitva vayappatto setthitthanam labhitva
cullakasetthi nama ahosi. So pandito byatto sabbanimittani
janati. So ekadivasam rajupatthanam gacchanto antaravithiyam matamusikam
disva tamkhane nakkhattam samanetva idamaha sakka cakkhumata
kulaputtena imam unduram gahetva darabharananca katum kammante ca
payojetunti. Annataro duggatakulaputto culantevasiko nama tam
setthissa vacanam sutva nayam ajanitva kathessatiti musikam gahetva
ekasmim apane vilalassatthaya vikkinitva kakanikam labhitva
taya kakanikaya phanitam gahetva ekena ghatena paniyam ganhi.
So arannato agacchante malakare disva thokam thokam phanitakhandam
Datva ulunkena paniyam adasi. Te tassa ekekam pupphamutthim
adamsu. So tena pupphamulena punadivasepi phanitanca paniyaghatanca
gahetva puppharamameva gato. Tassa tam divasam malakara
addhaocitake pupphagacche datva agamamsu. So nacirasseva imina
upayena attha kahapane labhi. Puna ekasmim vatavutthidivase
rajuyyane bahu sukkhadandaka sakha ca palasanca vatena patitam
hoti. Uyyanapalo chaddetum upayam na passati. So tattha
gantva sace imani darupannani mayham dassasi aham te imina
sabbani niharissamiti uyyanapalam aha. So ganha ayyati
sampaticchi. Culantevasiko darakanam kelimandalam gantva phanitam
datva muhuttena sabbani darupannani niharapetva uyyanadvare
rasim karesi. Tada rajakumbhakaro rajakulalabhajananam pacanatthaya
daruni pariyesamano uyyanadvare tani disva tassa hatthato
kinitva ganhi. Tam divasam culantevasiko daruvikkayena solasa
kahapane catiadini ca panca bhajanani labhi. So catuvisatiya
kahapanesu jatesu atthi ayam upayo mayhanti nagaradvarato
aviduratthane ekam paniyacatim thapetva pancasate tinaharake
paniyena upatthahi. Tepi ahamsu tvam samma amhakam bahupakaro
kinte karomati. So mayham kicce uppanne karissathati vatva
ito cito ca vicaranto thalapathakammikena ca jalapathakammikena ca saddhim
mittasanthavam akasi. Tassa thalapathakammiko sve imam nagaram
Assabanijako panca assasatani gahetva agamissatiti acikkhi. So
tassa vacanam sutva tinaharake aha ajja mayham ekekam tinakalapam detha
maya ca tine avikkinite attano tinam ma vikkinitthati. Te sadhuti
sampaticchitva panca tinakalapasatani aharitva tassa gharadvare
patayimsu. Assabanijo sakalanagare assanam aharam alabhitva
tassa sahassam datva tam tinam ganhi. Tato katipahaccayenassa
jalapathakammikasahayako arocesi pattanam mahanava agatati.
So atthi ayam upayoti atthahi kahapanehi sabbaparivarasampannam
tavakalikaratham gahetva mahantena yasena navaya pattanam gantva
ekam angulimuddikam navikassa saccakaram datva avidure thane
sanim parikkhipapetva nisinno purise anapesi bahirabanijesu
agatesu tatiyena pariharena arocethati. Nava agatati
sutva baranasito satamatta banija bhandam ganhamati agamimsu.
Bhandam tumhe na labhissatha asukatthane nama mahabanijena
saccakaro dinnoti. Te tam sutva tassa santikam agata.
Padamulika purisa purimasannavasena tatiyena pariharena
tesam agatabhavam arocesum. Te satamatta banija ekekam
sahassam datva tena saddhim navaya pattika hutva puna ekekam
sahassam datva pattim vissajjapetva bhandam attano santakam
akamsu. Culantevasiko dve satasahassani ganhitva baranasim
agantva katannuna bhavitum vattatiti ekam satasahassam gahapetva
Cullakasetthissa samipam gato. Atha nam setthi kinte tata katva
idam dhanam laddhanti pucchi. So tumhehi kathitaupaye thatva
catumasabbhantareyeva laddhanti matamusikam adim katva sabbam pavuttim
kathesi. Cullakamahasetthi tassa vacanam sutva idani evarupam darakam
mama santakam katum vattatiti vayappattam attano dhitaram datva sakalakutumbassa
samikam akasi. So setthino accayena tasmim nagare setthitthanam
labhi. Bodhisattopi yathakammam agamasi.
     Sammasambuddho imam dhammadesanam kathetva abhisambuddhova hutva
imam gatham kathesi
        appakenapi medhavi        pabhatena vicakkhano
        samutthapeti attanam       anum aggimva sandhamanti.
     Tattha appakenapiti thokenapi parittenapi. Medhaviti pannava.
Pabhatenati bhandamulena. Vicakkhanoti voharakusalo. Samutthapeti
attananti mahantam dhanayasam uppadetva tattha attanam santhapeti
patitthapeti. Yatha kim. Anum aggimva sandhamanti yatha pandito
puriso parittakam aggim anukkamena gomayacunnadini pakkhipitva
mukhavatena dhamanto samutthapeti vaddheti mahantam aggikkhandham karoti
evameva pandito thokampi pabhatam labhitva nanaupayehi payojetva
dhananca yasanca uppadesi vaddheti vaddhetva ca pana tattha
attanam patitthapeti tayaeva va pana dhanayasamahantataya attanam
samutthapeti abhinnatam pakatam karotiti attho.
     Iti bhagava na bhikkhave cullapanthako mam nissaya idani dhammesu
dhammamahattam patto pubbe pana bhogesupi bhogamahattam papuniti evam
imam dhammadesanam dassetva dve vatthuni kathetva anusandhim ghatetva
jatakam samodhanesi tada culantevasiko cullapanthako ahosi
cullakamahasetthi pana ahameva ahositi.
                  Cullakasetthijatakam catuttham.
                    ---------------



             The Pali Atthakatha in Roman Book 35 page 175-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3675&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3675&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=25              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=24              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=24              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]