ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    426. 7. Mittātherīgāthāvaṇṇanā
      cātuddasiṃ pañcadasintiādikā aparāya mittāya 1- theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle khattiyakule nibbattitvā viññutaṃ patvā
bandhumassa rañño antepurikā hutvā vipassissa bhagavato sāvikaṃ ekaṃ khīṇāsavattheriṃ
disvā pasannamānasā hutvā tassā hatthato pattaṃ gahetvā paṇītassa khādanīyabhojanīyassa
pūretvā mahagghena sāṭakayugena saddhiṃ adāsi. Sā tena puññakammena devamanussesu
saṃsarantī imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ
patvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge
mahāpajāpatiyā 2- santike pabbajitvā vipassanāya 3- kammaṃ karontī nacirasseva saha
paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
             "nagare bandhumatiyā            bandhumā nāma khattiyo
              tassa rañño ahaṃ 5- bhariyā     ekajjhaṃ cārayāmahaṃ. 6-
              Rahogatā nisīditvā           evaṃ cintesahaṃ tadā
              ādāya gamanīyaṃ hi            kusalaṃ natthi me kataṃ.
@Footnote: 1 Ma. mettāya  2 cha.Ma. mahāpajāpatigotamiyā  3 cha.Ma. katapubbakiccā vipassanāya
@4 khu.apa. 33/46/288  5 cha.Ma. ahuṃ. evamuparipi  6 ekaccaṃ vādayāmahaṃ (syā)
              Mahābhitāpaṃ kaṭukaṃ             ghorarūpaṃ sudāruṇaṃ
              nirayaṃ nūna gacchāmi            tattha me natthi saṃsayo.
              Rājānaṃ upasaṅkamma 1-        idaṃ vacanamabraviṃ
              ekaṃ me samaṇaṃ dehi          bhojayissāmi khattiya.
              Adāsi me mahārājā         samaṇaṃ bhāvitindriyaṃ
              tassa pattaṃ gahetvāna         paramannena pūrayiṃ. 2-
              Pūrayitvā paramannaṃ            gandhālepaṃ akāsahaṃ
              jālena pidahitvāna           pītacolena 3- chādayiṃ.
              Ārammaṇaṃ mamaṃ etaṃ           sarāmi yāvajīvitaṃ
              tattha cittaṃ pasādetvā        tāvatiṃsaṃ agacchahaṃ.
              Tiṃsānaṃ devarājūnaṃ            mahesittamakārayiṃ
              manasā patthitaṃ mayhaṃ           nibbatti ca yathicchitaṃ. 4-
              Vīsānaṃ cakkavattīnaṃ            mahesittamakārayiṃ
              ocitattāva 5- hutvāna       saṃsarāmi bhavābhave. 6-
              Sabbabandhanamuttāhaṃ            apetā me upādikā
              sabbāsavaparikkhīṇā            natthi dāni punabbhavo.
              Ekanavutito kappe           yaṃ dānamadadiṃ tadā
              duggatiṃ nābhijānāmi           piṇḍapātassidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
@Footnote: 1 upagantvā (syā) 2 tappayiṃ (syā) 3 cha.Ma. vatthayugena 4 yathicchakaṃ (syā)
@5 upacitattā (syā) 6 cha.Ma. bhavesvāhaṃ
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā
udānavasena:-
       [31]  "cātuddasiṃ pañcadasiṃ            yā ca pakkhassa aṭṭhamī
              pāṭihāriyapakkhañca            aṭṭhaṅgasusamāgataṃ.
       [32]   Uposathaṃ upāgacchiṃ            devakāyābhinandinī
              sājja ekena bhattena        muṇḍā saṅghāṭipārutā
              devakāyaṃ na patthehaṃ          vineyya hadaye daran"ti
imā dve gāthā abhāsi.
      Tattha cātuddasiṃ pañcadasinti catuddasannaṃ pūraṇī cātuddasī, pañcadasannaṃ
pūraṇī pañcadasī, taṃ cātuddasiṃ pañcadasiṃ ca, pakkhassāti sambandho. Accantasaṃyoge
cetaṃ upayogavacanaṃ. Yā ca pakkhassa aṭṭhamī, tañcāti yojanā. Pāṭihāriyapakkhañcāti
pariharaṇakapakkhañca cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato vā
pavesaniggamavasena uposathasīlassa pariharitabbapakkhañca terasīpāṭipadasattamīnavamīsu cāti
attho. Aṭṭhaṅgasusamāgatanti pāṇātipātā veramaṇīādīhi aṭṭhahi aṅgehi suṭṭhu
samannāgataṃ. Uposathaṃ upāgacchinti upavāsaṃ upagamiṃ, upavasinti attho. Yaṃ sandhāya
vuttaṃ:-
                   "pāṇaṃ na hane na cādinnamādiye
                    musā na bhāse na ca majjapo siyā
                    abrahmacariyā virameyya methunā
                    rattiṃ na bhuñjeyya vikālabhojanaṃ.
                    Mālaṃ na dhāre na ca gandhamācare
                    mañce chamāyaṃva sayetha santhate
                   Etaṃ hi aṭṭhaṅgikamāhuposathaṃ
                   buddhena dukkhantagunā pakāsitan"ti. 1-
      Devakāyābhinandinīti tatrūpapattiākaṅkhāvasena cātumahārājikādiṃ devakāyaṃ
abhipatthentī uposathaṃ upāgacchinti yojanā. Sājja ekena bhattenāti sā ahaṃ
ajja imasmiṃyeva divase ekena bhattabhojanakkhaṇena. Muṇḍā saṅghāṭipārutāti
muṇḍitakesā saṅghāṭipārutasarīrā ca hutvā pabbajitāti attho. Devakāyaṃ na
patthehanti aggamaggassāpi 2- adhigatattā kañci devanikāyaṃ ahaṃ na patthaye. Tenevāha
"vineyya hadaye daran"ti, cittagataṃ kilesadarathaṃ samucchedavasena vinetvāti attho.
Idameva cassā aññābyākaraṇaṃ ahosi.
                     Mittātherīgāthāvaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 34 page 45-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=964              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=964              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=426              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9017              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9079              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9079              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]