ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    469. 3. Cāpātherīgāthāvaṇṇanā
      laṭṭhihattho pure āsītiādikā cāpāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena upacitakusalamūlā sambhatavimokkhasambhārā hutvā imasmiṃ
buddhuppāde vaṅkahārajanapade 1- aññatarasmiṃ migaluddakagāme jeṭṭhakamigaluddakassa dhītā
hutvā nibbatti, cāpātissā nāmaṃ ahosi. Tena ca samayena upako ājīvako
bodhimaṇḍato dhammacakkaṃ pavattetuṃ bārāṇasiṃ uddissa gacchantena satthārā samāgato
"vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto,
kaṃsi tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ
dhammaṃ rocesī"ti 2- pucchitvā:-
@Footnote: 1 cha.Ma. vaṅgahārajanapade. evamuparipi  2 vi.mahā. 4/11/11, Ma.mū. 12/285/246
                  "sabbābhibhū sabbavidūhamasmi
                   sabbesu dhammesu anūpalitto
                   sabbañjaho taṇhakkhaye vimutto
                   sayaṃ abhiññāya kamuddiseyyaṃ. 1-
              Na me ācariyo atthi        sadiso me na vijjati
              sadevakasmiṃ lokasmiṃ          natthi me paṭipuggalo.
              Ahaṃ hi arahā loke         ahaṃ satthā anuttaro
              ekomhi sammāsambuddho      sītibhūtomhi nibbuto.
              Dhammacakkaṃ pavattetuṃ          gacchāmi kāsinaṃ puraṃ
              andhībhūtasmiṃ lokasmiṃ          āhañchaṃ amatadundubhin"ti 2-
satthārā attano sabbaññubuddhabhāve dhammacakkappavattane ca pavedite pasannacitto
so "hupeyyapāvuso arahasi anantajino"ti 3- vatvā ummaggaṃ gahetvā pakkanto
vaṅkahārajanapadaṃ agamāsi. So tattha ekaṃ migaluddakagāmakaṃ upanissāya vāsaṃ kappesi,
taṃ tattha jeṭṭhakamigaluddako upaṭṭhāsi. So ekadivasaṃ dūraṃ migavaṃ gacchanto "mayhaṃ
arahante mā pamajjī"ti attano dhītaraṃ cāpaṃ āṇāpetvā agamāsi saddhiṃ putta-
bhātukehi. Sā tassa 4- dhītā abhirūpā ahosi 5- dassanīyā.
      Athakho upako ājīvako bhikkhācāravelāyaṃ migaluddakassa gharaṃ gato parivisituṃ
upagataṃ cāpaṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ
ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā "sace cāpaṃ labhissāmi,
jīvāmi, no ce, marissāmī"ti nirāhāro nipajji. Sattame divase migaluddako
āgantvā dhītaraṃ pucchi "kiṃ mayhaṃ arahante na pamajjī"ti. Sā "ekadivasameva āgantvā
@Footnote: 1 khu.dha. 25/353/78, vi.mahā. 4/11/11, Ma.mū. 12/285/246  2 vi.mahā. 4/11/11,
@Ma.mū. 12/285/246  3 vi.mahā. 4/11/11, Ma.mū. 12/285/246 thokaṃ visadisaṃ
@4 cha.Ma. cassa  5 cha.Ma. hoti
Puna nāgatapubbo"ti āha. Migaluddako ca tāvadevassa vasanaṭṭhānaṃ gantvā "kiṃ
bhante aphāsukan"ti pāde parimajjanto pucchi. Upako nitthunanto parivattatiyeva.
So "vadatha bhante yaṃ mayā sakkā kātuṃ, sabbaṃ taṃ karissāmī"ti āha. Upako
ekena pariyāyena attano ajjhāsayaṃ ārocesi. Itaro jānāsi pana bhante
kiñci sippanti. Na jānāmīti. Na bhante kiñci sippaṃ ajānantena sakkā gharaṃ
āvasitunti. So āha "nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako
bhavissāmi, maṃsañca vikkiṇissāmī"ti. Māgaviko "amhākampi etadeva ruccatī"ti
uttarasāṭakaṃ datvā attano sahāyakassa gehe katipāhaṃ vasāpetvā tādise divase
gharaṃ ānetvā dhītaraṃ adāsi.
      Atha kāle gacchante tesaṃ saṃvāsamanvāya putto nibbatti, subhaddotissa
nāmaṃ akaṃsu. Cāpā tassa rodanakāle "upakassa putta, ājīvakassa putta, maṃsahārakassa
putta, mā rodi mā rodī"tiādinā puttatosanagītena upakaṃ uppaṇḍesi. So
"mā tvaṃ cāpe maṃ `anātho'ti maññi, atthi me sahāyo anantajino nāma
tassāhaṃ santikaṃ gamissāmī"ti  āha. Cāpā "evamayaṃ aṭṭīyatī"ti ñatvā punappunaṃ
tathā kathesiyeva. So ekadivasaṃ tāya tathā vutto kujjhitvā gantumāraddho. Tāya
taṃ taṃ vatvā anunīyamānopi saññattiṃ anāgacchanto pacchimadisābhimukho pakkāmi.
      Bhagavā ca tena samayena sāvatthiyaṃ jetavane viharanto bhikkhūnaṃ ācikkhi
"yo bhikkhave ajja `kuhiṃ anantajino'ti idhāgantvā pucchati, taṃ mama santikaṃ
pesethā"ti. Upakopi "kuhiṃ anantajino vasatī"ti tattha tattha pucchanto anupubbena
sāvatthiṃ gantvā vihāraṃ pavisitvā vihāramajjhe ṭhatvā "kuhiṃ anantajino"ti pucchi.
Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So bhagavantaṃ disvā "jānātha maṃ bhagavā"ti
āha. Āma jānāmi, kuhiṃ pana tvaṃ ettakaṃ kālaṃ vasīti. Vaṅkahārajanapade bhanteti.
Upaka idāni mahallako jāto pabbajituṃ sakkhissasīti. Pabbajissāmi bhanteti. Satthā
Aññataraṃ bhikkhuṃ āṇāpesi "ehi tvaṃ bhikkhu imaṃ pabbājehī"ti. So taṃ pabbājesi.
So pabbajito satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto nacirasseva
anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto, nibbattakkhaṇeyeva arahattaṃ
pāpuṇi. Avihesu nibbattamattā satta janā arahattaṃ pattā, tesaṃ ayaṃ aññataro.
Vuttaṃ hetaṃ:-
            "avihaṃ upapannāse         vimuttā satta bhikkhavo
             rāgadosaparikkhīṇā         tiṇṇā loke visattikaṃ.
             Upakopalagaṇḍo ca         pukkusāti 1- ca te tayo
             bhaddiyo khaṇḍadevo ca      bāhuraggi ca piṅgiyo 2-
             te hitvā mānusaṃ dehaṃ     dibbayogaṃ upaccagun"ti. 3-
      Upake pana pakkante nibbinnamānasā cāpā dārakaṃ ayyakassa niyyādetvā
pubbe upakena gatamaggaṃ gacchantī sāvatthiṃ gantvā bhikkhunīnaṃ santike pabbajitvā
vipassanāya kammaṃ karontī maggapaṭipāṭiyā arahatte patiṭṭhitā attano paṭipattiṃ
paccavekkhitvā pubbe upakena attanā ca kathitagāthāyo udānavasena ekajjhaṃ
katvā:-
      [292] "laṭṭhihattho pure āsi      so dāni migaluddako
             āsāya palipā ghorā      nāsakkhi pārametave.
      [293]  Sumattaṃ maṃ maññamānā       cāpā puttamatosayi
             cāpāya bandhanaṃ chetvā     pabbajissaṃ punopahaṃ.
@Footnote: 1 cha.Ma. pakkusāti  2 cha.Ma. siṅgiyo  3 saṃ.sa. 15/105/71
      [294]  Mā me kujjhi mahāvīra      mā me kujjhi mahāmuni
             na hi kodhaparetassa        suddhi atthi kuto taPo.
      [295]  Pakkamissañca nāḷāto      kodha nāḷāya vacchati
             bandhantī itthirūpena        samaṇe dhammajīvino.
      [296]  Ehi kāḷa nivattassu       bhuñja kāme yathā pure
             ahañca te vasīkatā        ye ca me santi ñātakā.
      [297]  Etto cāpe catubbhāgaṃ    yathā bhāsasi tvañca me
             tayi rattassa posassa       uḷāraṃ vata taṃ siyā.
      [298]  Kāḷaṅginiṃva takkāriṃ        pupphitaṃ girimuddhani
             phullaṃ dālimalaṭṭhiṃva         antodīpeva pāṭaliṃ.
      [299]  Haricandanalittaṅgiṃ          kāsikuttamadhāriniṃ
             taṃ maṃ rūpavatiṃ santiṃ         kassa ohāya gacchasi.
      [300]  Sākuṇikova sakuṇaṃ 1-       yathā bandhitumicchati
             āharimena rūpena         na maṃ tvaṃ bādhayissasi.
      [301]  Imañca me puttaphalaṃ        kāḷa uppāditaṃ tayā
             taṃ maṃ puttavatiṃ santiṃ        kassa ohāya gacchasi.
      [302]  Jahanti putte sappaññā     tato ñātī tato dhanaṃ
             pabbajanti mahāvīrā        nāgo chetvāva bandhanaṃ.
      [303]  Idāni te imaṃ puttaṃ       daṇḍena churikāya vā
             bhūmiyaṃva nisumbheyyaṃ 2-      puttasokā na gacchasi.
@Footnote: 1 cha.Ma. sākuntikova sakuṇiṃ  2 cha.Ma. bhūmiyaṃ vā nisumbhissaṃ
      [304]  Sace puttaṃ sigālānaṃ 1-    kukkurānaṃ padāhisi
             na maṃ puttakatte jammi      punarāvattayissasi.
      [305]  Handa kho dāni bhadante     kuhiṃ kāḷa gamissasi
             katamaṃ gāmanigamaṃ           nagaraṃ rājadhāniyo.
      [306]  Ahumha pubbe gaṇino       assamaṇā samaṇamānino
             gāmena gāmaṃ vicarimha      nagare rājadhāniyo.
      [307]  Eso hi bhagavā buddho     nadiṃ nerañjaraṃ pati
             sabbadukkhappahānāya        dhammaṃ desesi pāṇinaṃ
             tassāhaṃ santike gacchaṃ      so me satthā bhavissati.
      [308]  Vandanaṃ dāni me vajjāsi    lokanāthaṃ anuttaraṃ
             padakkhiṇañca katvāna        ādiseyyāsi dakkhiṇaṃ.
      [309]  Etaṃ kho labbhaṃ amhehi     yathā bhāsasi tvañca me
             vandanaṃ dāni te vajjaṃ      lokanāthaṃ anuttaraṃ
             padakkhiṇañca katvāna        ādisissāmi dakkhiṇaṃ.
      [310]  Tato ca kāḷo pakkāmi     nadiṃ nerañjaraṃ pati
             so addasāsi sambuddhaṃ      desentaṃ amataṃ padaṃ.
      [311]  Dukkhaṃ dukkhasamuppādaṃ        dukkhassa ca atikkamaṃ
             ariyaṭṭhaṅgikaṃ maggaṃ         dukkhūpasamagāminaṃ.
@Footnote: 1 cha.Ma. siṅgālānaṃ
      [312]  Tassa pādāni vanditvā     katvāna naṃ padakkhiṇaṃ
             cāpāya ādisitvāna       pabbaji 1- anagāriyaṃ
             tisso vijjā anuppattā    kataṃ buddhassa sāsanan"ti
imā gāthā abhāsi.
      Tattha laṭṭhihatthoti daṇḍahattho. Pureti pubbe paribbājakakāle caṇḍagoṇa-
kukkurādīnaṃ pariharaṇatthaṃ daṇḍaṃ hatthena gahetvā vicaraṇako ahosi. So dāni
migaluddakoti so 2- idāni migaluddakehi saddhiṃ sambhogasaṃvāsehi migaluddo māgaviko
jāto. Āsāyāti taṇhāya. "āsayā"tipi pāṭho, ajjhāsayahetūti attho. Palipāti
kāmapaṅkato diṭṭhipaṅkato ca. Ghorāti aviditavipulānatthāvahattā dāruṇato ghoRā.
Nāsakkhi pārametaveti tasseva palipassa pārabhūtaṃ nibbānaṃ etuṃ gantuṃ nāsakkhi
na abhisambhunīti attānameva sandhāya upako evaṃ vadati.
      Sumattaṃ maṃ maññamānāti attani suṭṭhu mattaṃ madappattaṃ kāmagedhavasena laggaṃ
vā 3- pamattaṃ vā katvā maṃ sallakkhantī. Cāpā puttamatosayīti migaluddassa dhītā
cāpā "upakājīvakassa 4- puttā"tiādinā maṃ ghaṭṭentī puttaṃ tosesi keḷāyasi. 5-
"supati maṃ maññamānā"ti ca paṭhanti, supatīti maṃ maññamānāti attho. Cāpāya
bandhanaṃ chetvāti cāpāya tayi uppannaṃ kilesabandhanaṃ chinditvā. Pabbajissaṃ
punopahanti puna dutiyavāraṃpi ahaṃ pabbajissāmi.
      Idāni tassā "mayhaṃ attho natthī"ti vadati, taṃ sutvā cāpā khamāpentī
"mā me kujjhī"ti gāthamāha. Tattha mā me kujjhīti keḷikaraṇamattena mā mayhaṃ
kujjhi. Mahāvīra mahāmunīti upakaṃ ālapati. Taṃ hi sā "pubbepi pabbajito, idānipi
pabbajitukāmo"ti katvā khantiñca paccāsiṃsantī  "mahāmunī"ti āha. Tenevāha "na
hi kodhaparetassa, suddhi atthi kuto tapo"ti, tvaṃ ettakampi asahanto kathaṃ
cittaṃ damessasi, kathaṃ vā tapaṃ carissasīti adhippāyo.
@Footnote: 1 cha.Ma. pabbajiṃ 2 Sī. so eso 3 cha.Ma. vā-saddo na dissati 4 cha.Ma. ājīvakassa
@5 Sī. keḷāpayi
      Atha nāḷaṃ gantvā jīvitukāmosīti cāpāya vutto āha "pakkamissañca
nāḷāto, kodha nāḷāya vacchatī"ti ko idha nāḷāya vasissati, nāḷātova ahaṃ
pakkamissāmeva. So hi tassa jātagāmo, tato nikkhamitvā pabbaji, so ca
magadharaṭṭhe bodhimaṇḍassa āsannapadese, taṃ sandhāya vuttaṃ. Bandhantī itthirūpena,
samaṇe dhammajīvinoti cāpe tvaṃ dhammena jīvante dhammike pabbajite attano itthi-
rūpena itthikuttākappehi bandhantī tiṭṭhasi. Yenāhaṃ idāni īdiso jāto, tasmā
taṃ pariccajāmīti adhippāyo.
      Evaṃ vutte cāpā taṃ nivattetukāmā "ehi kāḷā"ti gāthamāha. Tassattho:-
kāḷavaṇṇatāya kāḷa upaka ehi nivattassu mā pakkami, pubbe viya kāme
paribhuñja, ahaṃ ca ye ca me santi ñātakā, te sabbeva tuyhaṃ mā 1- pakkamitukāmatāya
vasīkatā vasavattino katāti.
      Taṃ sutvā upako "etto cāpe"ti gāthamāha. Tattha cāpeti ālapanaṃ. 2-
Cāpasadisaaṅgalaṭṭhitāya 3- hi sā cāpāti nāmaṃ labhi, tasmā cāpāti vuccati. Tvaṃ
cāpe yathā bhāsasi, idāni yādisaṃ kathesi, ito catubbhāgameva piyasamudācāraṃ
kareyyāsi. Tayi rattassa rāgābhibhūtassa purisassa oḷāraṃ vata taṃ siyā, ahaṃ
panetarahi tayi kāmesu ca viratto, tasmā cāpāya vacane na tiṭṭhāmīti adhippāyo.
      Puna cāpā attani tassa āsattiṃ uppādetukāmā "kāḷaṅginin"tiādimāha.
Tattha kāḷāti tassālapanaṃ. Aṅgininti aṅgalaṭṭhisampannaṃ. Ivāti upamāya nipāto.
Takkāriṃ pupphitaṃ girimuddhanīti pabbatamuddhani ṭhitaṃ supupphitadālimalaṭṭhiṃ 4- viya.
"ukkāgārin"ti 5- ca keci paṭhanti, aṅgatthilaṭṭhiṃ 6- viyāti attho.
Girimuddhanīti ca idaṃ kenaci anupahatasobhatādassanatthaṃ vuttaṃ. Keci "kāliṅginin"ti
pāṭhaṃ 7- vatvā tassa kumbhaṇḍalatāsadisanti atthaṃ vadanti. Phullaṃ dālimalaṭṭhiṃvāti
pupphitaṃ bījapūralataṃ viya.
@Footnote: 1 Sī. imāya  2 cha.Ma. cāpe  3 Sī. aṅkalaṭṭhitāya, Ma. aṅgasaṇḍitāya
@4 Sī. supupphitagaṇikāḷikalaṭṭhiṃ  5 Sī. ukkāhārinti  6 Sī. aggilaṭṭhiṃ
@7 Sī. kakkārinti
Antodīpeva pāṭalinti dīpakabbhantare 1- pupphitapāṭalirukkhaṃ viya, dīpaggahaṇañcettha
sobhāpāṭihāriyadassanatthameva.
      Haricandanalittaṅginti lohitacandanena anulittasabbaṅgiṃ. Kāsikuttamadhārininti
uttamakāsikavatthadharaṃ. Taṃ manti tādisaṃ maṃ. Rūpavatiṃ santinti rūpasampannaṃ samānaṃ.
Kassa ohāya gacchasīti kassa nāma sattassa, kassa vā hetuno kena kāraṇena
ohāya pahāya pariccajitvā gacchasi.
      Ito parampi tesaṃ vacanapaṭivacanagāthāva ṭhapetvā pariyosāne tisso gāthā.
Tattha sākuṇikovāti sakuṇaluddo viya. Āharimena rūpenāti kesamaṇḍanādinā
sarīrajagganena ceva vatthābharaṇādinā ca abhisaṅkhārikena rūpena vaṇṇena kittimena
cāturiyenāti attho. Na maṃ tvaṃ bādhayissasīti pubbe viya idāni maṃ tvaṃ bādhituṃ
na sakkhissasi.
      Puttaphalanti puttasaṅkhātaṃ phalaṃ puttapasavo. Sappaññāti paññavanto, saṃsāre
ādīnavavibhāviniyā paññāya samannāgatāti adhippāyo. Te hi appaṃ vā mahantaṃ
vā ñātiparivaṭṭaṃ bhogakkhandhaṃ vā pahāya pabbajanti. Tenāha "pabbajanti mahāvīrā,
nāgo chetvāva bandhanan"ti, ayabandhanaṃ viya hatthināgo gihibandhanaṃ chinditvā
mahāvīriyāva pabbajanti, na nihīnavīriyāti attho.
      Daṇḍenāti yena kenaci daṇḍena. Churikāyāti khurena. 2- Bhūmiyaṃva nisumbheyyanti
paṭhaviyaṃ pātetvā pothanavijjanādinā vibādhissāmi. Puttasokā na gacchasīti
puttasokanimittaṃ na gacchissasi.
      Padāhisīti dassasi. Puttakatteti puttakāraṇā. Jammīti tassā ālapanaṃ, lāmaketi
attho.
@Footnote: 1 Sī. dīpakassantare  2 Sī. khuriyā
      Idāni tassa gamanaṃ anujānitvā gamanaṭṭhānaṃ jānituṃ "handa kho"ti gāthamāha.
      Itaro pubbe ahaṃ aniyyānikaṃ sāsanaṃ paggayha aṭṭhāsiṃ, idāni pana niyyānike
anantajinassa sāsane ṭhātukāmo, tasmā tassa santikaṃ gamissāmīti dassento
"ahumhā"tiādimāha. Tattha gaṇinoti gaṇadhaRā. Assamaṇāti na samitapāpā. Samaṇa-
māninoti samitapāpāti evaṃ saññino. Vicarimhāti pūraṇādīsu attānaṃ pakkhipitvā
vadati.
      Nerañjaraṃ patīti nerañjarāya nadiyā samīpe tassā tīre. Buddhoti abhisambodhiṃ
patto, abhisambodhiṃ patvā dhammaṃ desento sabbakālaṃ bhagavā tattheva vasīti
adhippāyena vadati.
      Vandanaṃ dāni me vajjāsīti mama vandanaṃ vadeyyāsi, mama vacanena lokanāthaṃ
anuttaraṃ vadeyyāsīti attho. Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇanti buddhaṃ
bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvāpi catūsu disāsu 1- vanditvā tato puññato mayhaṃ
pattidānaṃ dento padakkhiṇaṃ ādiseyyāsi buddhaguṇānaṃ sutapubbattā hetusampannatāya
ca evaṃ vadati. Etaṃ kho labbhaṃ amhehīti etaṃ padakkhiṇakaraṇaṃ puññaṃ amhehi
tava dātuṃ sakkā, na nivattanaṃ, pubbe viya kāmūpabhogo ca na sakkāti adhippāyo. 2-
Te vajjanti tava vandanaṃ vajjaṃ vakkhāmi.
      Soti kāḷo. Addasāsīti adakkhi.
      Satthudesanāyaṃ saccakathāya padhānattā tabbinimuttāya abhāvato "dukkhan"tiādi
vuttaṃ. Sesaṃ vuttanayameva.
                     Cāpātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. ṭhānesu  2 Ma. adhippāyo. tvañca meti tvaṃ cāpe



             The Pali Atthakatha in Roman Book 34 page 279-288. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5985              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5985              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=469              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9771              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]