ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    468. 2. Rohiṇītherīgāthāvaṇṇanā
      samaṇāti bhoti supītiādikā rohiṇiyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī ito ekanavutikappe vipassissa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patvā ekadivasaṃ bandhumatīnagare bhagavantaṃ piṇḍāya carantaṃ disvā pattaṃ
gahetvā pūvassa pūretvā bhagavato datvā pitisomanassajātā pañcapatiṭṭhitena vandi 1-.
Sā tena puññakammena devamanussesu saṃsarantī anukkamena upacitavimokkhasambhārā
hutvā imasmiṃ buddhuppāde vesāliyaṃ mahāvibhavassa brāhmaṇassa gehe nibbattitvā
rohiṇīti laddhanāmā viññutaṃ pattā satthari vesāliyaṃ viharante vihāraṃ gantvā
dhammaṃ sutvā sotāpannā hutvā mātāpitūnaṃ dhammaṃ desetvā sāsane pasādaṃ
uppādetvā te anujānāpetvā sayaṃ pabbajitvā vipassanāya kammaṃ karontī
nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
            "nagare bandhumatiyā          vipassissa mahesino
             piṇḍāya vicarantassa         pūvedāsimahaṃ tadā.
@Footnote: 1 Sī. vanditvā  2 imā gāthā apadāne na dissanti
             Tena kammena sukatena       cetanāpaṇidhīhi ca
             tattha cittaṃ pasādetvā      tāvatiṃsaṃ agacchahaṃ.
             Chattiṃsadevarājūnaṃ           mahesittamakārayiṃ
             paññāsacakkavattīnaṃ          mahesittamakārayiṃ.
             Manasā patthitā nāma        sabbā mayhaṃ samijjhatha
             sampattiṃ anubhotvāna        devesu manujesu ca.
             Pacchime bhavasampatte        jātā vippakule ahaṃ
             rohiṇī nāma nāmena        ñātakehi piyāyitā.
             Bhikkhūnaṃ santikaṃ gantvā       dhammaṃ sutvā yathātathaṃ
             saṃviggamānasā hutvā        pabbajiṃ anagāriyaṃ.
             Yoniso padahantīnaṃ          arahattamapāpuṇiṃ
             ekanavutito kappe         yaṃ dānamadadiṃ tadā.
             Duggatiṃ nābhijānāmi         pūvadānassidaṃ phalaṃ
             kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pubbe sotāpannakāle
pitarā attanā ca vacanapaṭivacanavasena vuttagāthā udānavasena bhāsantī:-
      [271] "samaṇāti bhoti supi          samaṇāti pabujjhasi
             samaṇāneva kittesi         samaṇī nūna bhavissasi.
      [272]  Vipulaṃ annañca pānañca       samaṇānaṃ pavecchasi
             rohiṇī dāni pucchāmi        kena te samaṇā piyā.
      [273]  Akammakāmā alasā         paradattūpajīvino
             āsaṃsukā sādukāmā        kena te samaṇā piyā.
      [274]  Cirassaṃ vata maṃ tāta         samaṇānaṃ paripucchasi
             tesaṃ te kittayissāmi       paññāsīlaparakkamaṃ.
      [275]  Kammakāmā analasā         kammaseṭṭhassa kārakā
             rāgaṃ dosaṃ pajahanti         tena me samaṇā piyā.
      [276]  Tīṇi pāpassa mūlāni         dhunanti sucikārino
             sabbapāpaṃ pahīnesaṃ          tena me samaṇā piyā.
      [277]  Kāyakammaṃ suci nesaṃ         vacīkammañca tādisaṃ
             manokammaṃ suci nesaṃ         tena me samaṇā piyā.
      [278]  Vimalā saṅkhamuttāva         suddhā santarabāhirā
             puṇṇā sukkāna dhammānaṃ      tena me samaṇā piyā.
      [279]  Bahussutā dhammadharā         ariyā dhammajīvino
             atthaṃ dhammañca desenti      tena me samaṇā piyā.
      [280]  Bahussutā dhammadharā         ariyā dhammajīvino
             ekaggacittā satimanto      tena me samaṇā piyā.
      [281]  Dūraṅgamā satimanto         mantabhāṇī anuddhatā
             dukkhassantaṃ pajānanti        tena me samaṇā piyā.
      [282]  Yamhā gāmā pakkamanti      na vilokenti kiñcanaṃ
             anapekkhāva gacchanti        tena me samaṇā piyā.
      [283]  Na te saṃ koṭṭhe openti   na kumbhiṃ na khaḷopiyaṃ
             pariniṭṭhitamesānā          tena me samaṇā piyā.
      [284]  Na te hiraññaṃ gaṇhanti       na suvaṇṇaṃ na rūpiyaṃ
             paccuppannena yāpenti      tena me samaṇā piyā.
      [285]  Nānākulā pabbajitā        nānājanapadehi ca
             aññamaññaṃ pihayanti          tena me samaṇā piyā.
      [286]  Atthāya vata no bhoti       kule jātāsi rohiṇī
             saddhā buddhe ca dhamme ca    saṃghe ca tibbagāravā.
      [287]  Tuvaṃ hetaṃ pajānāsi         puññakkhettaṃ anuttaraṃ
             amhampi ete samaṇā       paṭiggaṇhanti dakkhiṇaṃ.
      [288]  Patiṭṭhito hettha yañño      vipulo no bhavissati
             sace bhāyasi dukkhassa        sace te dukkhamappiyaṃ.
      [289]  Upehi saraṇaṃ buddhaṃ          dhammaṃ saṃghañca tādinaṃ
             samādiyāmi sīlāni          tante atthāya hehiti.
      [290]  Upemi saraṇaṃ buddhaṃ          dhammaṃ saṃghañca tādinaṃ
             samādiyāmi sīlāni          taṃ me atthāya hehiti.
      [291]  Brahmabandhu pure āsiṃ       so idānimhi brāhmaṇo
             tevijjo sottiyo camhi     vedagū camhi nhātako"ti
imā gāthā paccudāhāsi.
      Tattha ādito tisso gāthā attano dhītu bhikkhūsu sammutiṃ anicchantena 1-
@Footnote: 1 Sī. anicchantena tena
Vuttā. Tattha samaṇāti bhoti supīti 1- bhoti tvaṃ supanakālepi "samaṇā samaṇā"ti
kittentī samaṇapaṭibaddhaṃyeva kathaṃ kathentī supasi. Samaṇāti pabujjhasīti supanato
uṭṭhahantīpi "samaṇā"iccevaṃ vatvā pabujjhasi 2- niddāya vuṭṭhāsi 3-. Samaṇāneva
kittesīti sabbakālampi samaṇe eva samaṇānameva vā guṇe kittesi abhitthavasi. Samaṇī nūna
bhavissasīti idāni 4- gihirūpena ṭhitāpi cittena samaṇī eva maññe bhavissasi. Athavā
samaṇī nūna bhavissasīti idāni gihirūpena ṭhitāpi nacireneva samaṇī eva maññe
bhavissasi samaṇesu eva ninnapoṇabhāvato.
      Pavecchasīti desi. Rohiṇī dāni pucchāmīti amma rohiṇi taṃ ahaṃ idāni
pucchāmīti brāhmaṇo attano dhītaraṃ pucchanto āha. Kena te samaṇā piyāti
amma rohiṇi tvaṃ sayantīpi pabujjhantīpi aññadāpi samaṇānameva guṇe kittayasi,
kena nāma kāraṇena tuyhaṃ samaṇā piyāyitabbā jātāti attho.
      Idāni brāhmaṇo samaṇesu dosaṃ dhītu ācikkhanto "akammakāmā"ti gāthamāha.
Tattha akammakāmāti na kammakāmā, attano paresañca atthāvahaṃ kiñci kammaṃ
na kātukāmā. Alasāti kusītā. Paradattūpajīvinoti parehi dinneneva upajīvanasīlā.
Āsaṃsukāti tato eva ghāsacchādanādīnaṃ 5- āsīsanakā. Sādukāmāti sāduṃ madhurameva
āhāraṃ icchanakā. Sabbametaṃ brāhmaṇo samaṇānaṃ guṇe ajānanto attanāva
parikappitaṃ dosamāha.
      Taṃ sutvā rohiṇī "laddho me 6- okāso ayyānaṃ guṇe kathetun"ti tuṭṭhamānasā
bhikkhūnaṃ guṇe kittetukāmā paṭhamaṃ tāva tesaṃ kittane somanassaṃ pavedentī "cirassaṃ
vata maṃ tātā"ti gāthamāha. Tattha cirassaṃ vatāti cirena vata. Tātāti pitaraṃ
ālapati. Samaṇānanti samaṇe  samaṇānaṃ vā mayhaṃ piyāyitabbaṃ 7- paripucchasi. Tesanti
samaṇānaṃ. Paññāsīlaparakkamanti paññañca sīlañca ussāhañca.
@Footnote: 1 Sī. bhoti tvaṃ sayasīti  2 Sī. paṭibujjhasi  3 Sī. vuṭṭhahasi  4 cha.Ma. ayaṃ pāṭho na
@dissati  5 Ma. tato vuḍḍhāpacāyanādīnaṃ  6 cha.Ma. laddho dāni me  7 Sī. piyāyitaṃ
      Kittayissāmīti kathayissāmi. Paṭijānetvā te kittentī "akammakāmā alasā"ti
tena vuttaṃ dosaṃ tāva nibbeṭhetvā tappaṭipakkhabhūtaṃ guṇaṃ dassetuṃ "kammakāmā"ti-
ādimāha. Tattha kammakāmāti vattapaṭivattādibhedaṃ 1- kammaṃ samaṇakiccaṃ paripūraṇavasena
kāmenti icchantīti kammakāmā. Tattha yuttappayuttā hutvā uṭṭhāya samuṭṭhāya
vāyamanato na alasāti analasā. Taṃ pana kammaṃ seṭṭhaṃ uttamaṃ nibbānāvahameva
karontīti kammaseṭṭhassa kārakā. Karontā pana taṃ paṭipattiyā anavajjabhāvato
rāgaṃ dosaṃ pajahanti, yathā rāgadosā pahīyanti, evaṃ samaṇā kammaṃ 2- karonti.
Tena me samaṇā piyāti tena yathāvuttena sammāpaṭipajjanena mayhaṃ samaṇā
piyāyitabbāti attho.
      Tīṇi pāpassa mūlānīti lobhadosamohasaṅkhātāni akusalassa tīṇi mūlāni. Dhunantīti
nigghātenti, 3- pajahantīti attho. Sucikārinoti anavajjakammakārino. Sabbapāpaṃ
pahīnesanti aggamaggādhigamena esaṃ sabbampi pāpaṃ pahīnaṃ.
      Evaṃ "samaṇā sucikārino"ti saṅkhepato vuttamatthaṃ vibhajitvā dassetuṃ "kāya-
kamman"ti gāthamāha. Taṃ suviññeyyameva.
      Vimalā saṅkhamuttāvāti sudhotasaṅkhā viya muttā viya ca vigatamalā rāgādimala-
rahitā. Suddhā santarabāhirāti santarañca bāhirañca santarabāhiraṃ. Tato santara-
bāhirato suddhā, suddhāsayapayogāti attho. Puṇṇā sukkāna dhammānanti ekanta-
sukkehi anavajjadhammehi paripuṇṇā, asekhehi sīlakkhandhādīhi samannāgatāti attho.
      Suttageyyādibahuṃ sutaṃ etesaṃ, sutena vā uppannāti bahussutā, pariyatti-
bāhusaccena paṭivedhabāhusaccena ca samannāgatāti attho. Tameva duvidhampi dhammaṃ
dhārentīti dhammadhaRā. Sattānaṃ ācārasamācārasikkhāpadena arīyantīti ariyā. Dhammena
@Footnote: 1 Ma. vattapaṭipattiādibhedaṃ  2 Sī. samaṇakammaṃ  3 i. nicchādentī
Ñāyena jīvantīti dhammajīvino. Atthaṃ dhammañca desentīti bhāsitatthañca desanā
dhammañca kathenti pakāsenti. Athavā atthato anapetaṃ dhammato anapetañca desenti
ācikkhanti.
      Ekaggacittāti samāhitacittā. Satimantoti upaṭṭhitasatino.
      Dūraṅgamāti araññagatā, manussūpacāraṃ muñcitvā dūraṃ gacchantā, iddhānubhāvena
vā yathārucitaṃ dūraṃ ṭhānaṃ gacchantīti dūraṅgamā. Mantā vuccati paññā, tāya
bhaṇanasīlatāya mantabhāṇī. Anuddhatāti na uddhatā 1-, uddhaccarahitā vūpasantacittā.
Dukkhassantaṃ pajānantīti vaṭṭadukkhassa pariyantabhūtaṃ nibbānaṃ paṭivijjhanti.
      Na vilokenti kiñcananti yato gāmato pakkamanti, tasmiṃ gāme kañci
sattaṃ vā saṅkhāraṃ vā apekkhāvasena na olokenti, athakho pana anapekkhāva
gacchanti pakkamanti.
      Na te saṃ koṭṭhe opentīti te samaṇā saṃ attano santakaṃ sāpateyyaṃ
koṭṭhe na openti na paṭisāmetvā ṭhapenti tādisassa pariggahassa abhāvato.
Kumbhinti kumbhiyaṃ. Khaḷopiyanti pacchiyaṃ. Pariniṭṭhitamesānāti parakulesu paresaṃ
atthāya siddhameva ghāsaṃ pariyesantā.
      "hiraññan"ti kahāpaṇaṃ. Rūpiyanti rajataṃ. Paccuppannena yāpentīti atītaṃ
ananusocantā anāgatañca apaccāsiṃsantā paccuppannena yāpenti attabhāvaṃ
pavattenti.
      Aññamaññaṃ pihayantīti aññamaññasmiṃ mettiṃ karonti. "pihāyantī"tipi 2-
pāṭho, so evattho.
@Footnote: 1 cha.Ma. na uddhatāti anuddhatā  2 Sī. piyāsantipi
      Evaṃ so brāhmaṇo dhītuyā santike bhikkhūnaṃ guṇe sutvā pasannamānaso
dhītaraṃ pasaṃsanto "atthāya vatā"tiādimāha. Amhampīti amhākampi. Dakkhiṇanti
deyyadhammaṃ. Etthāti etesu samaṇesu. Yaññoti dānadhammo. Vipuloti vipulaphalo.
Sesaṃ vuttanayameva.
      Evaṃ brāhmaṇo saraṇesu sīlesu ca patiṭṭhito aparabhāge sañjātasaṃvego
pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāya attano paṭipattiṃ paccavekkhitvā
udānento "brahmabandhū"ti gāthamāha. Tassattho heṭṭhāvuttoyeva.
                     Rohiṇītherīgāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 34 page 272-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5833              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5833              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=468              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9667              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9726              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]