ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   416. 15. Uttarātherīgāthāvaṇṇanā
      kāyena saṃvutā āsintiādikā uttarāya theriyā gāthā.
      Tassāpi vatthu tissātheriyā vatthusadisaṃ. Sāpi hi sakyakulappasutā bodhisattassa
orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya arahattaṃ patvā
pana:-
       [15] "kāyena saṃvutā āsiṃ         vācāya uda cetasā
             samūlaṃ taṇhamabbuyha           sītibhūtāmhi nibbutā"ti
udānavasena sayameva imaṃ gāthaṃ 1- abhāsi.
      Tattha kāyena saṃvutā āsinti kāyikena saṃvarena saṃvutā ahosiṃ. Vācāyāti
vācasikena saṃvarena saṃvutā āsinti yojanā, padadvayenāpi sīlasaṃvaramāha. Udāti
atha. Cetasāti samādhicittena, 2- etena vipassanābhāvanamāha. Samūlaṃ taṇhamabbuyhāti
samūlaṃ, 3- saha vā avijjāya taṇhaṃ uddharitvā. Avijjāya hi paṭicchāditādīnave
bhavattaye taṇhā uppajjati.
      Aparo nayo:- kāyena saṃvutāti sammākammantena sabbaso micchākammantassa
pahānā maggasaṃvareneva kāyena saṃvutā āsiṃ. Vācāyāti sammāvācāya sabbaso
micchāvācāya pahānā maggasaṃvareneva vācāya saṃvutā āsinti attho. Cetasāti
samādhinā. Cetosīsena hettha sammāsamādhi vutto, sammāsamādhiggahaṇeneva magga-
lakkhaṇena ekalakkhaṇā sammādiṭṭhiādayo maggadhammā gahitāva hontīti, maggasaṃvarena
abhijjhādikassa asaṃvarassa anavasesato pahānaṃ dassitaṃ hoti. Tenevāha "samūlaṃ
taṇhamabbuyhā"ti. Sītibhūtāmhi nibbutāti sabbaso kilesapariḷāhābhāvena sīti-
bhāvappattā anupādisesāya nibbānadhātuyā nibbutā amhīti.
                    Uttarātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. tameva gāthaṃ  2 Sī. adhicittena  3 cha.Ma. sānusayaṃ



             The Pali Atthakatha in Roman Book 34 page 27. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=575              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=575              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=416              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8955              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9027              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9027              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]