ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                          12. Soḷasakanipāta
                    466. 1. Puṇṇātherīgāthāvaṇṇanā
      soḷasakanipāte udahārī ahaṃ sītetiādikā puṇṇāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ pattā 1- hetu-
sampannatāya sañjātasaṃvegā bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā laddhappasādā
pabbajitvā parisuddhasīlā tīṇi piṭakāni uggahetvā bahussutā dhammadharā dhammakathikā
ca ahosi. Yathā ca vipassissa bhagavato sāsane, evaṃ sikhissa vessabhussa kakusandhassa
konāgamanassa kassapassa ca bhagavato sāsane pabbajitvā sīlasampannā bahussutā
dhammadharā dhammakathikā ca ahosi. Mānadhātukattā pana kilese samucchindituṃ nāsakkhi.
Mānopanissayavasena kammassa ca katattā imasmiṃ buddhuppāde anāthapiṇḍikassa
seṭṭhino gharadāsiyā kucchimhi nibbatti, puṇṇātissā nāmaṃ ahosi. Sā
sīhanādasuttantadesanāya 2- sotāpannā hutvā pacchā udakasuddhikaṃ brāhmaṇaṃ dametvā
seṭṭhinā sambhāvitā hutvā tena bhujissabhāvaṃ pāpitā taṃ pabbajjaṃ anujānāpetvā
pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 3-:-
            "vipassino bhagavato            sikhino vessabhussa ca
             kakusandhassa munino            konāgamanatādino.
             Kassapassa ca buddhassa          pabbajitvāna sāsane
             bhikkhunī sīlasampannā           nipakā saṃvutindriyā.
@Footnote: 1 cha.Ma. patvā  2 Ma.mū. 12/146/105  3 khu.apa. 33/184/428
             Bahussutā dhammadharā           dhammatthapaṭipucchikā
             uggahetā ca dhammānaṃ         sotā payirupāsitā.
             Desentī janamajjhehaṃ          ahosiṃ jinasāsane
             bāhusaccena tenāhaṃ          pesalā atimaññisaṃ.
             Pacchime ca bhave dāni         sāvatthiyaṃ puruttame
             anāthapiṇḍino gehe          jātāhaṃ kumbhadāsiyā.
             Gatā udakahāriyaṃ             sotthiyaṃ dijamaddasaṃ
             sītaṭṭaṃ toyamajjhamhi           taṃ disvā idamabraviṃ.
             Udahārī ahaṃ sīte            sadā udakamotariṃ
             ayyānaṃ daṇḍabhayabhītā          vācādosabhayaṭṭitā.
             Kassa brāhmaṇa tvaṃ bhīto       sadā udakamotari
             vedhamānehi gattehi          sītaṃ vedayase bhusaṃ.
             Jānantī vata maṃ bhoti          puṇṇike paripucchasi
             karontaṃ kusalakammaṃ            rundhantaṃ katapāpakaṃ.
             Yo ca vuḍḍho daharo  vā      pāpakammaṃ pakubbati
             udakābhisecanā 1- sopi       pāpakammā pamuccati.
             Uttarantassa akkhāsiṃ          dhammatthasaṃhitaṃ padaṃ
             tañca sutvā susaṃviggo 2-      pabbajitvārahā ahu.
             Pūrentī ūnakasataṃ             jātā dāsikule yato
             tato puṇṇāti nāmaṃ me        bhujissaṃ maṃ akaṃsu te.
@Footnote: 1 cha.Ma. dakābhisecanā. evamuparipi  2 cha.Ma. sa saṃviggo
             Seṭṭhiṃ tatonujānetvā        pabbajiṃ anagāriyaṃ
             nacireneva kālena           arahattamapāpuṇiṃ.
             Iddhīsu ca vasī homi           dibbāya sotadhātuyā
             cetopariyañāṇassa            vasī homi mahāmune.
             Pubbenivāsaṃ jānāmi          dibbacakkhu visodhitaṃ
             sabbāsavaparikkhīṇā            natthi dāni punabbhavo.
             Atthadhammaniruttīsu             paṭibhāne tatheva ca
             ñāṇaṃ me vimalaṃ suddhaṃ          buddhaseṭṭhassa vāhasā.
             Bhāvanāya mahāpaññā          suteneva sutāvinī
             mānena nīcakulajā            na hi kammaṃ vinassati.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:-
      [236] "udahārī ahaṃ sīte            sadā udakamotariṃ
             ayyānaṃ daṇḍabhayabhītā          vācādosabhayaṭṭitā.
      [237]  Kassa brāhmaṇa tvaṃ bhīto       sadā udakamotari
             vedhamānehi gattehi          sītaṃ vedayase bhusaṃ.
      [238]  Jānantī vata maṃ bhoti          puṇṇike paripucchasi
             karontaṃ kusalaṃ kammaṃ           rundhantaṃ kammapāpakaṃ. 1-
@Footnote: 1 cha.Ma. katapāpakaṃ
      [239]  Yo ca vuḍḍho daharo vā       pāpakammaṃ pakubbati
             udakābhisecanā sopi          pāpakammā pamuccati.
      [240]  Ko nu te idamakkhāsi         ajānantassa ajānako
            `udakābhisecanā 1- nāma       pāpakammā pamuccati.'
      [241]  Saggaṃ nūna gamissanti           sabbe maṇḍūkakacchapā
             nāgā ca suṃsumārā 2- ca      ye caññe udake caRā.
      [242]  Orabbhikā sūkarikā           macchikā migabandhakā
             corā ca vajjhaghātā ca        ye caññe pāpakammino.
             Udakābhisecanā tepi          pāpakammā pamuccare.
      [243]  Sace imā nadiyo te         pāpaṃ pubbe kataṃ vahuṃ
             puññampimā vaheyyuṃ te        tena tvaṃ paribāhiro.
      [244]  Yassa brāhmaṇa tvaṃ bhīto       sadā udakamotari
             tameva brahme mākāsi        mā te sītaṃ chaviṃ hane.
      [245]  Kummaggapaṭipannaṃ maṃ            ariyamaggaṃ samānayi
             udakābhisecanā bhoti          imaṃ sāṭaṃ dadāmi te.
      [246]  Tuyheva sāṭako hotu         nāhaṃ icchāmi sāṭakaṃ
             sace bhāyasi dukkhassa          sace te dukkhamappiyaṃ.
      [247]  Mākāsi pāpakaṃ kammaṃ          āvi vā yadi vā raho
             sace ca pāpakaṃ kammaṃ          karissasi karosi vā.
@Footnote: 1 cha.Ma. dakābhisecanā  2 cha.Ma. susumārā
      [248]  Na te dukkhā pamutyatthi        upeccāpi palāyato
             sace bhāyasi dukkhassa          sace te dukkhamappiyaṃ.
      [249]  Upehi saraṇaṃ buddhaṃ            dhammaṃ saṃghañca tādinaṃ
             samādiyāhi sīlāni            taṃ te atthāya hehiti.
      [250]  Upemi saraṇaṃ buddhaṃ            dhammaṃ saṃghañca tādinaṃ
             samādiyāmi sīlāni            taṃ me atthāya hehiti.
      [251]  Brahmabandhu pure āsiṃ         ajjamhi saccabrāhmaṇo
             tevijjo vedasampanno       sottiyo camhi nhātako"ti
imā gāthā abhāsi.
      Tattha udahārīti ghaṭena udakaṃ vāhikā 1-. Sīte sadā 2- udakamotarinti sītakālepi
sabbadā rattindivaṃ udakaṃ otariṃ. Yadā yadā ayyakānaṃ udakena attho, tadā
tadā udakaṃ pāvisiṃ, udakamotaritvā udakaṃ upanesinti adhippāyo. Ayyānaṃ daṇḍa-
bhayabhītāti ayyakānaṃ daṇḍabhayena bhītā. Vācādosabhayaṭṭitāti vacīdaṇḍabhayena ceva
dosabhayena ca aṭṭitā pīḷitā, sītepi udakamotarinti yojanā.
      Athekadivasaṃ puṇṇā dāsī ghaṭena udakaṃ ānetuṃ udakatitthaṃ gatā tattha
addasa aññataraṃ brāhmaṇaṃ udakasuddhikaṃ himapātasamaye mahati sīte vattamāne pātova
udakaṃ otaritvā sasīsaṃ nimujjitvā mante jappitvā udakato uṭṭhahitvā alla-
vatthaṃ allakesaṃ pavedhantaṃ dantavīṇaṃ vādayamānaṃ. Taṃ disvā karuṇāya sañcoditamānasā
tato naṃ diṭṭhigatā vivecetukāmā "kassa brāhmaṇa tvaṃ bhīto"tiādigāthamāha.
Tattha kassa brāhmaṇa tvaṃ 3- bhītoti ambho brāhmaṇa 3- kuto nāma bhayahetuto
bhīto hutvā. Sadā udakamotarīti sabbakālaṃ sāyaṃ pātaṃ udakaṃ otari. Otaritvā
@Footnote: 1 Sī. ghaṭena udakāharaṇaṃ akāsiṃ  2 cha.Ma. tadā  3-3 cha.Ma. ime pāṭhā na dissanti
Ca vedhamānehi kampamānehi gattehi sarīrāvayavehi sītaṃ vedayase bhusanti sītadukkhaṃ
ativiya dussahaṃ 1- paṭisaṃvedayasi paccanubhosi.
      Jānantī vata maṃ bhotīti bhoti puṇṇike tvaṃ taṃ upacitaṃ pāpakammaṃ rundhantaṃ
nivāraṇasamatthaṃ kusalaṃ kammaṃ iminā udakorohanena karontaṃ maṃ jānantī vata 2-
paripucchasi.
      Nanu ayamattho loke pākaṭo eva, tathāpi mayaṃ tuyhaṃ vadāmāti dassento
"yo ca vuḍḍho"ti gāthamāha. Tassattho:- vuḍḍho vā daharo vā majjhimo
vā yo koci pāṇātipātādibhedaṃ 3- pāpakammaṃ pakubbati ativiya karoti, sopi bhusaṃ
pāpakammanirato 4- udakābhisecanā sinānena tato pāpakammā pamuccati accantameva
vimuccatīti.
      Taṃ sutvā puṇṇikā tassa paṭivacanaṃ dentī "ko nu te"tiādimāha. Tattha
ko nu te idamakkhāsi, ajānantassa ajānakoti kammavipākaṃ ajānantassa te
sabbena sabbaṃ kammavipākaṃ ajānato ajānako aviddasu bālo udakābhisecanahetu
pāpakammato pamuccatīti idaṃ atthajātaṃ ko nu nāma akkhāsi, na so saddheyyavacano,
nāpi cetaṃ yuttanti adhippāyo.
      Idānissa tameva yuttiabhāvaṃ vibhāventī "saggaṃ nūna gamissantī"tiādimāha.
Tattha nāgāti bhujagā. 5- Suṃsumārāti kumbhīlā. Ye caññe udake carāti ye caññepi
vārigocarā macchamakaranandiyāvattādayo ca, tepi saggaṃ nūna gamissanti devalokaṃ
upapajjissanti maññe, udakābhisecanā pāpakammato mutti hoti ceti attho.
      Orabbhikāti urabbhaghātakā. Sūkarikāti sūkaraghātakā. Macchikāti kevaṭṭā.
Migabandhakāti māgavikā. Vajjhaghātāti vajjhaghātakamme niyuttā.
@Footnote: 1 Ma. dukkhāvahaṃ  2 Ma. janantī ca  3 cha.Ma. yo koci hiṃsādibhedaṃ
@4 Ma. pāpakammanivārato  5  Sī. nakkāti jhasā, cha.Ma. vijjhasā
      Puññampimā vaheyyunti imā aciravatiādayo nadiyo yathā tayā pubbe
kataṃ pāpaṃ tattha udakābhisecanena sace vaheyyuṃ 1- nīhareyyuṃ, tathā tayā kataṃ puññampi
imā nadiyo vaheyyuṃ pavāheyyuṃ. Tena tvaṃ paribāhiro tathā sati tena puñña-
kammena tvaṃ paribāhiro virahitova bhaveyyāsīti 2- na cetaṃ yuttanti adhippāyo. Yathā
vā udakena udakorohakassa puññapavāhanaṃ na hoti, evaṃ pāpapavāhanampi na
hotītiyeva. Kasmā? nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yo yaṃ vināseti,
so tassa paṭipakkho. Yathā āloko andhakārassa, vijjā ca avijjāya, na evaṃ
nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ "na udakābhisecanā pāpakammā 3-
parimuttī"ti. Tenāha bhagavā:-
                   "na udakena sucī hoti
                    bahvettha nhāyatī jano
                    yamhi saccañca dhammo ca
                    so sucī so ca brāhmaṇo"ti. 4-
      Idāni yadi pāpaṃ pavāhetukāmosi, sabbena sabbaṃ pāpaṃ mā karohīti
dassetuṃ "yassa brāhmaṇā"ti gāthamāha. Tattha tameva brahme mākāsīti yato
pāpato tvaṃ bhīto, tameva pāpaṃ brahme brāhmaṇa tvaṃ mā akāsi. Udakorohanaṃ
pana īdise sītakāle kevalaṃ sarīrameva bādhati nāma. 5- Tenāha "mā te sītaṃ
chaviṃ hane"ti, īdise sītakāle udakābhisecanena jātaṃ sītaṃ tava sarīracchaviṃ mā
haneyya mā bādhesīti attho.
      Kummaggapaṭipannaṃ manti "udakābhisecanena suddhi hotī"ti imaṃ kummaggaṃ
micchāgāhaṃ paṭipannaṃ paggayha ṭhitaṃ maṃ. Ariyamaggaṃ samānayīti "sabbapāpassa akaraṇaṃ,
@Footnote: 1 cha.Ma. vahuṃ  2 cha.Ma. bhaveyyāti  3 cha.Ma. pāpato
@4 khu.u. 25/9/100  5 cha.Ma. ayaṃ saddo na dissati
Kusalassa upasampadā"ti 1- imaṃ buddhādīhi ariyehi gatamaggaṃ samānayi sammadeva
upanesi, tasmā bhoti imaṃ sāṭakaṃ tuṭṭhidānaṃ ācariyabhāgaṃ tuyhaṃ dadāmi, taṃ
paṭiggaṇhāti attho.
      Sā taṃ paṭikkhipitvā dhammaṃ kathetvā saraṇesu sīlesu ca patiṭṭhāpetuṃ "tuyheva
sāṭako hotu, nāhaṃ icchāmi sāṭakan"ti vatvā "sace bhāyasi dukkhassā"tiādimāha.
Tassattho:- yadi tuvaṃ sakalāpāyike sugatiyañca 2- aphāsukatādobhaggatādibhedā dukkhā
bhāyasi. Yadi te taṃ appiyaṃ aniṭṭhaṃ 3-. Āvi vā paresaṃ pākaṭabhāvena appaṭicchannaṃ
katvā kāyena vācāya pāṇātipātādivasena vā yadi vā raho apākaṭabhāvena
paṭicchannaṃ katvā manodvāreyeva abhijjhādivasena vā aṇumattampi pāpakaṃ lāmakaṃ
kammaṃ mākāsi mā kari. Atha pana taṃ pāpakammaṃ āyatiṃ karissasi. Etarahi karosi
vā, "nirayādīsu catūsu apāyesu manussesu ca tassa phalabhūtaṃ dukkhaṃ ito etto
vā palāyante mayi nānubandhissatī"ti adhippāyena upeccapi sañcicca palāyatopi
te tato pāpato mutti mokkhā nāma 4- natthi, gatikālādipaccayantarasamavāye sati
vipaccate evāti attho. "upaccā"ti vā pāṭho, upatitvāti attho. Evaṃ pāpassa
akaraṇena dukkhābhāvaṃ dassetvā idāni puññassa karaṇenapi taṃ dassetuṃ "sace
bhāyasī"tiādi vuttaṃ. Tattha tādinanti diṭṭhādīsu tādibhāvappattaṃ. Yathā vā purimakā
sammāsambuddhā passitabbā, tathā passitabbato tādiṃ 5-, taṃ sambuddhaṃ 6- saraṇaṃ
upehīti yojanā. Dhammasaṃghesupi eseva nayo. Tādīnaṃ varabuddhānaṃ dhammaṃ aṭṭhannaṃ
ariyapuggalānaṃ saṃghaṃ samūhanti yojanā. Tanti saraṇagamanaṃ sīlānaṃ samādānañca. Hehitīti
bhavissati.
      So brāhmaṇo saraṇesu sīlesu ca patiṭṭhāya aparabhāge satthu santike
dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ghaṭento vāyamanto nacirasseva tevijjo
hutvā attano paṭipattiṃ paccavekkhitvā udānento "brahmabandhū"ti gāthamāha.
@Footnote: 1 dī.mahā. 10/90/43, khu.dha. 25/183/49  2 Sī. jātiyā ca  3 cha.Ma. na iṭṭhaṃ
@4 cha.Ma. ayaṃ saddo na dissati  5 Sī. tādinaṃ, cha.Ma. tādi  6 cha.Ma. buddhaṃ
      Tassattho:- ahaṃ pubbe brāhmaṇakule uppatti mattena brahmabandhu nāmāsiṃ.
Tathā irubbedādīnaṃ ajjhenādimattena tevijjo vedasampanno sottiyo nhātako
ca nāmāsiṃ. Idāni sabbaso vāhitapāpatāya saccabrāhmaṇo paramatthabrāhmaṇo,
vijjatyādhigamena tevijjo, maggañāṇasaṅkhātena vedena samannāgatattā vedasampanno,
nittharasabbapāpatāya nhātako ca amhīti. Ettha ca brāhmaṇena vuttagāthāpi
attanā vuttagāthāpi pacchā theriyā paccekaṃ bhāsitāti sabbā theriyā gāthā
eva jātāti.
                     Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.
                      Soḷasakanipātavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 34 page 253-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5429              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5429              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=466              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9605              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]