ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                         11. Dvādasakanipāta
                  465. 1. Uppalavaṇṇātherīgāthāvaṇṇanā
      dvādasakanipāte ubho mātā ca dhītā cātiādikā uppalavaṇṇāya theriyā
gāthā.
      Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
patvā mahājanena saddhiṃ satthu santikaṃ gantvā dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ
iddhimantānaṃ aggaṭṭhāne ṭhapentaṃ disvā sattāhaṃ buddhappamukhassa bhikkhusaṃghassa
mahādānaṃ datvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesu
saṃsarantī kassapabuddhakāle bārāṇasinagare kikissa kāsirañño gehe paṭisandhiṃ
gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni brahmacariyaṃ
caritvā bhikkhusaṃghassa pariveṇaṃ kāretvā devaloke nibbattā.
      Tato cavitvā puna manussalokaṃ āgacchantī ekasmiṃ gāmake sahatthā kammaṃ
katvā jīvanakaṭṭhāne nibbattā. Sā ekadivasaṃ khettakuṭiṃ gacchantī antarāmagge
ekasmiṃ sare pātova pupphitaṃ padumapupphaṃ disvā taṃ saraṃ oruyha tameva pupphaṃ
ca lājapakkhipanatthāya paduminipattaṃ ca gahetvā kedāre sālisīsāni chinditvā
kuṭikāya nisinnā lāje bhajjitvā pañca lājasatāni katvā ṭhapesi. Tasmiṃ khaṇe
ganadhamādanapabbate nirodhasamāpattito vuṭṭhito eko paccekabuddho āgantvā tassā
avidūre ṭhāne aṭṭhāsi. Sā paccekabuddhaṃ disvā lājehi saddhiṃ padumapupphaṃ gahetvā
kuṭito oruyha lāje paccekabuddhassa patte pakkhipitvā padumapupphena pattaṃ pidhāya
adāsi. Athassā paccekabuddhe thokaṃ gate etadahosi "pabbajitā nāma pupphena
anatthikā, ahaṃ pupphaṃ gahetvā pilandissāmī"ti gantvā paccekabuddhassa hatthato
pupphaṃ gahetvā puna cintesi "sace ayyo pupphena anatthiko abhavissa, pattamatthake
Ṭhapetuṃ nādassa, addhā ayyassa attho bhavissatī"ti puna gantvā pattamatthake
pupphaṃ 1- ṭhapetvā paccekabuddhaṃ khamāpetvā "bhante imesaṃ me lājānaṃ nissandena
lājagaṇanāya mama putto assu, padumapupphanissandena nibbattanibbattaṭṭhāne pade
pade padumapupphaṃ uṭṭhahatū"ti patthanaṃ akāsi. Paccekabuddho tassā passantiyāva
ākāsena gandhamādanapabbataṃ gantvā taṃ padumaṃ nandamūlakapabbhāre paccekabuddhānaṃ
akkamanasopānasamīpe pādapuñchanaṃ katvā ṭhapesi.
      Sāpi tassa kammassa nissandena devaloke paṭisandhiṃ gaṇhi, nibbattakālato
paṭṭhāya tassā pade pade mahāpadumapupphaṃ uṭṭhāsi. Sā tato cavitvā pabbatapāde
ekasmiṃ padumasare padumagabbhe nibbatti. Taṃ nissāya eko tāpaso vasati, so
pātova mukhadhovanatthāya saraṃ gantvā taṃ pupphaṃ disvā cintesi "idaṃ pupphaṃ sesehi
mahantataraṃ, sesāni ca pupphitāni, idaṃ makulitameva, bhavitabbamettha kāraṇenā"ti
udakaṃ otaritvā taṃ pupphaṃ gaṇhi. Taṃ tena gahitamattameva pupphitaṃ. Tāpaso anto-
padumagabbhe nipannadārikaṃ addasa. Diṭṭhakālato paṭṭhāya ca dhītusinehaṃ labhitvā
padumeneva saddhiṃ paṇṇasālaṃ netvā mañcake nipajjāpesi. Athassā 2- puññānubhāvena
aṅguṭṭhake khīraṃ nibbatti. So tasmiṃ pupphe milāte aññaṃ navaṃ pupphaṃ āharitvā
taṃ nipajjāpesi. Athassā ādhāvanavidhāvanena kīḷituṃ samatthakālato paṭṭhāya padavāre
padavāre padumapupphaṃ uṭṭhāti, kuṅkumarāsissa viya tassā sarīravaṇṇo hoti. Sā
apattā devavaṇṇaṃ, atikkantā mānusavaṇṇaṃ ahosi. Sā pitari phalāphalatthāya
gate paṇṇasālāyaṃ ohiyati.
      Athekadivasaṃ tassā vayappattakāle pitari phalāphalatthāya gate eko vanacarako
taṃ disvā cintesi "manussānaṃ nāma evaṃvidhaṃ rūpaṃ natthi, iti 3- vīmaṃsissāmi
nan"ti tāpasassa āgamanaṃ udikkhanto nisīdi. Sā pitari āgacchante paṭipathaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. athassa tassā  3 cha.Ma. iti-saddo na dissati
Gantvā tassa hatthato kājakamaṇḍaluṃ aggahesi, āgantvā nisinnassa ca attano
karaṇavattaṃ dassesi. Tadā so vanacarako manussabhāvaṃ ñatvā tāpasaṃ abhivādetvā
nisīdi. Tāpaso taṃ vanacarakaṃ vanamūlaphalehi ca pānīyena ca nimantetvā "bho purisa
imasmiṃyeva ṭhāne vasissasi, udāhu gamissasī"ti pucchi. Gamissāmi bhante, idha kiṃ
karissāmīti. Idaṃ tayā diṭṭhakāraṇaṃ gataṭṭhāne 1- akathetuṃ sakkhissasīti. "sace ayyo
na icchati, kiṃ kāraṇā kathessāmī"ti tāpasaṃ vanditvā yathā 2- puna āgamanakāle
maggasañjānanatthaṃ evaṃ sākhāsaññañca rukkhasaññañca karonto pakkāmi.
      Sopi 3- bārāṇasiṃ gantvā rājānaṃ addasa. Rājā "kasmā āgatosī"ti
pucchi. "ahaṃ deva tumhākaṃ vanacarako pabbatapāde acchariyaṃ itthiratanaṃ disvā
āgatomhī"ti sabbaṃ pavattiṃ kathesi. So tassa vacanaṃ sutvā vegena pabbatapādaṃ
gantvā avidūre ṭhāne khandhāvāraṃ nivāsetvā vanacarakena ceva aññehi 4- ca purisehi
saddhiṃ tāpasassa bhattakiccaṃ katvā nisinnavelāya tattha gantvā abhivādetvā
paṭisanthāraṃ katvā ekamantaṃ nisīdi. Rājā tāpasassa pabbajitaparikkhārabhaṇḍaṃ pādamūle
ṭhapetvā "bhante imasmiṃ ṭhāne kiṃ karoma, gamissāmā"ti āha. Gaccha mahā-
rājāti. "āma gacchāmi bhante, ayyassa pana samīpe visabhāgaparisā atthī"ti
assumhā, asāruppā esā pabbajitānaṃ, mayā saddhiṃ gacchatu bhanteti. Manussānaṃ
nāma cittaṃ duttosayaṃ, kathaṃ bahūnaṃ majjhe vasissatīti. Amhākaṃ rucitakālato paṭṭhāya
sesānaṃ jeṭṭhakaṭṭhāne ṭhapetvā paṭijaggituṃ sakkhissāmi 5- bhanteti.
      So rañño kathaṃ sutvā daharakāle gahitanāmavaseneva "amma padumavatī"ti
dhītaraṃ pakkosi. Sā ekavacaneneva paṇṇasālato nikkhamitvā pitaraṃ abhivādetvā
aṭṭhāsi. Atha naṃ pitā āha "tvaṃ amma vayappattā, imasmiṃ ṭhāne raññā
diṭṭhakālato paṭṭhāya vasituṃ aphāsukaṃ, 6- raññā saddhiṃ gaccha ammā"ti. Sā "sādhu
@Footnote: 1 cha.Ma. etto gantvā  2 cha.Ma. ayaṃ saddo na dissati  3 cha.Ma. so
@4 Sī. appakehi  5 cha.Ma. paṭijaggissāma  6 cha.Ma. ayuttā
Tātā"ti pituvacanaṃ sampaṭicchitvā abhivādetvā rodamānā aṭṭhāsi. Rājā "imissā
pitucittaṃ gaṇhāmī"ti tasmiṃyeva ṭhāne kahāpaṇarāsimhi ṭhapetvā abhisekaṃ akāsi.
Atha naṃ gahetvā attano nagaraṃ ānetvā āgatakālato paṭṭhāya sesitthiyo
anoloketvā tāya saddhiṃyeva ramati. Tā itthiyo issāpakatā taṃ rañño antare
paribhinditukāmā evamāhaṃsu "nāyaṃ mahārāja manussajātikā, kahaṃ nāma tumhehi 1-
manussānaṃ vicaraṇaṭṭhāne padumāni uṭṭhahantāni diṭṭhapubbāni, addhā ayaṃ yakkhinī,
nīharatha naṃ mahārājā"ti. Rājā tāsaṃ kathaṃ sutvā tuṇhī ahosi.
      Athassāparena samayena paccanto kupito, so "garugabbhā padumavatī"ti 2- taṃ
nagare ṭhapetvā paccantaṃ agamāsi. Atha tā itthiyo tassā upaṭṭhāyikāya lañcaṃ
datvā "imissā dārakaṃ jātamattameva apanetvā ekaṃ dārughaṭikaṃ lohitena makkhitvā
santike ṭhapehī"ti āhaṃsu. Padumavatiyāpi nacirasseva gabbhavuṭṭhānaṃ ahosi. Mahāpaduma-
kumāro ekakova kucchiyaṃ paṭisandhiṃ gaṇhi. Avasesā ekūnapañcasatā dārakā mahāpaduma-
kumārassa mātukucchito nikkhamitvā nipannakāle 3- saṃsedajā hutvā nibbattiṃsu.
Athassā "na tāva ayaṃ satiṃ paṭilabhatī"ti ñatvā sā upaṭṭhāyikā ekaṃ dārughaṭikaṃ
lohitena makkhitvā samīpe ṭhapetvā tāsaṃ itthīnaṃ saññaṃ adāsi. Tā pañcasatāpi
itthiyo ekekā ekekaṃ dārakaṃ gahetvā cundakārakānaṃ 4- santikaṃ pesetvā karaṇḍake
āharāpetvā attanā attanā gahitadārake tattha nipajjāpetvā bahi lañchanaṃ
katvā ṭhapayiṃsu.
      Padumavatīpi kho saññaṃ labhitvā taṃ upaṭṭhāyikaṃ "kiṃ vijātamhi ammā"ti
pucchi. Sā taṃ santajjetvā "kuto tvaṃ dārakaṃ labhissasī"ti vatvā "ayaṃ tava
kucchito nikkhantadārako"ti lohitamakkhitaṃ dārughaṭikaṃ purato ṭhapesi. Sā taṃ disvā
@Footnote: 1 Ma. na amhehi  2 Sī. garubhārā padumavatīti, Ma. garubhāraṃ padumavatiṃ
@3 Sī. nisinnakāle  4 Sī. cundānaṃ
Domanassajātā "sīghaṃ taṃ phāletvā apanehi, sace kocipi passeyya, lajjitabbaṃ
bhaveyyā"ti āha. Sā tassā kathaṃ sutvā atthakāmā viya dārughaṭikaṃ phāletvā
uddhane pakkhipi.
      Rājāpi paccantato āgantvā nakkhattaṃ paṭimānento bahinagare khandhāvāraṃ
nivāsāpetvā 1- nisīdi. Atha tā pañcasatā itthiyo rañño paccuggamanaṃ āgantvā
āhaṃsu "tvaṃ mahārāja na amhākaṃ saddahasi, amhehi vuttaṃ akāraṇaṃ viya hoti,
tvaṃ mahesiyā upaṭṭhāyikaṃ pakkosāpetvā paṭipuccha, dārughaṭikaṃ te devī vijātā"ti.
Rājā taṃ kāraṇaṃ anupaparikkhitvāva "amanussajātikā bhavissatī"ti taṃ gehato nikkaḍḍhi.
Tassā rājagehato saha nikkhamaneneva padumapupphāni antaradhāyiṃsu, sarīracchavīpi
vivaṇṇā ahosi. Sā ekikāva antaravīthiyā pāyāsi. Atha naṃ ekā vayappattā
mahallikā itthī disvā dhītusinehaṃ uppādetvā "kahaṃ gacchasi ammā"ti āha.
Āgantukamhi, vasanaṭṭhānaṃ olokentī vicarāmīti. "idhāgaccha ammā"ti vasanaṭṭhānaṃ
datvā bhojanaṃ paṭiyādesi.
      Tassā iminā niyāmeneva tattha vasamānāya, tā pañcasatā itthiyo ekacittā
hutvā rājānaṃ āhaṃsu "mahārāja tumhesu khandhāvāraṃ 2- gatesu amhehi gaṅgā-
devatāya `amhākaṃ deve vijitasaṅgāme āgate balikammaṃ katvā udakakīḷaṃ karissāmā'ti
patthitaṃ atthi, etamatthaṃ deva jānāpemā"ti. Rājā tāsaṃ vacanena tuṭṭho gaṅgāya
udakakīḷaṃ kātuṃ agamāsi. Tāpi attanā 3- gahitakaraṇḍakaṃ paṭicchannaṃ katvā ādāya
nadiṃ gantvā tesaṃ karaṇḍakānaṃ paṭicchādanatthaṃ pārupitvā pārupitvā udake
patitvā karaṇḍake vissajjesuṃ. Tepi kho karaṇḍakā sabbe saha gantvā heṭṭhāsote
pasāritajālamhi laggiṃsu. Tato udakakīḷaṃ kīḷitvā rañño uttiṇṇakāle jālaṃ
ukkhipantā te karaṇḍake disvā rañño santikaṃ ānayiṃsu.
@Footnote: 1 Sī. nivāsetvā, cha.Ma. bandhitvā  2 cha.Ma. yuddhaṃ  3 cha.Ma. attanā attanā
      Rājā karaṇḍake oloketvā "kiṃ tātā karaṇḍakesū"ti āha. Na jānāma
devāti. So te karaṇḍake vivarāpetvā olokento paṭhamaṃ mahāpadumakumārassa karaṇḍakaṃ
vivarāpeti. Tesaṃ pana sabbesampi karaṇḍakesu nipajjāpitadivasesuyeva puññiddhiyā
aṅguṭṭhato 1- khīraṃ nibbatti. Sakko devarājā tassa rañño nikaṅkhabhāvatthaṃ
anto karaṇḍake akkharāni likhāpesi "ime kumārā padumavatiyā kucchimhi nibbattā
bārāṇasirañño puttā, atha ne padumavatiyā sapattiyo pañcasatā itthiyo karaṇḍakesu
pakkhipitvā udake khipiṃsu, rājā imaṃ kāraṇaṃ jānātū"ti. Karaṇḍake vivaṭṭamatte
rājā akkharāni vācetvā dārake disvā mahāpadumakumāraṃ ukkhipitvā vegena
rathe yojetvā "asse kappetha, ahaṃ ajja anto nagaraṃ pavisitvā ekaccānaṃ mātu-
gāmānaṃ piyaṃ karissāmī"ti pāsādavaraṃ āruyha 2- hatthigīvāya sahassabhaṇḍikaṃ ṭhapetvā
nagare bheriṃ carāpesi "yo padumavatiṃ passati, so imaṃ sahassabhaṇḍikaṃ 3- gaṇhātū"ti.
      Taṃ kathaṃ sutvā padumavatī mātusaññaṃ adāsi "hatthigīvato sahassabhaṇḍikaṃ gaṇha
ammā"ti. "nāhaṃ evarūpaṃ gaṇhituṃ visahāmī"ti āha. Sāpi 4- dutiyampi tatiyampi
vutte "kiṃ vatvā gaṇhāmi ammā"ti āha. "mama dhītā padumavatiṃ deviṃ passatī"ti
vatvā gaṇhāhīti. Sā "yaṃ vā taṃ vā hotū"ti gantvā sahassacaṅkoṭakaṃ gaṇhi.
Atha naṃ manussā pucchiṃsu "padumavatiṃ deviṃ passasi ammā"ti. "ahaṃ na passāmi,
dhītā kira me passatī"ti āha. Te "kahaṃ pana sā ammā"ti vatvā tāya
saddhiṃ gantvā padumavatiṃ sañjānitvā pādesu nipatiṃsu. Tasmiṃ kāle sā "padumavatī
devī ayan"ti ñatvā "bhāriyaṃ vata itthiyā kammaṃ kataṃ, yā evaṃvidhassa rañño
mahesī samānā evarūpe ṭhāne nirārakkhā vasī"ti āha.
      Tepi rājapurisā padumavatiyā nivesanaṃ sodhāpetvā 5- sāṇīhi 6- parikkhipāpetvā
dvāre ārakkhaṃ ṭhapetvā gantvā rañño ārocesuṃ. Rājā suvaṇṇasivikaṃ pesesi.
@Footnote: 1 Sī. aṅguṭṭhake  2 Sī. āruyha heṭṭhā  3 cha.Ma. sahassaṃ
@4 cha.Ma. sā  5 cha.Ma. ayaṃ pāṭho na dissati  6 cha.Ma. setasāṇīhi
Sā "ahaṃ evaṃ na gamissāmi, mama vasanaṭṭhānato paṭṭhāya yāva rājagehaṃ etthantare
varapotthakacittattharaṇe attharāpetvā upari suvaṇṇatārakavicittacelavitānaṃ bandhāpetvā
pasādhanatthāya sabbālaṅkāresu pahitesu paṭimaṇḍitesu 1- padasāva gamissāmi, evaṃ
me nāgarā sampattiṃ passissantī"ti āha. Rājā "padumavatiyā yathāruciṃ karothā"ti
āha. Tato padumavatī sabbapasādhanaṃ pasādhetvā "rājagehaṃ gamissāmī"ti maggaṃ
paṭipajji. Athassā akkantaakkantaṭṭhāne varapotthakacittattharaṇāni bhinditvā paduma-
pupphāni uṭṭhahiṃsu. Sā mahājanassa attano sampattiṃ dassetvā 2- rājanivesanaṃ
āruyha sabbepi te celacittattharaṇe tassā mahallikāya posāvanikamūlaṃ katvā dāpesi.
      Rājāpi kho tā pañcasatā itthiyo pakkosāpetvā "imā te devi
dāsiyo katvā demī"ti āha. Sādhu mahārāja, etāsaṃ mayhaṃ dinnabhāvaṃ sakalanagare
jānāpehīti. Rājā nagare bheriṃ carāpesi "padumavatiyā dubbhikā 3- pañcasatā itthiyo
etissāva dāsiyo katvā dinnā"ti. Sā "tāsaṃ sakalanāgarena dāsibhāvo
sallakkhito"ti ñatvā "ahaṃ mama dāsiyo bhujissā kātuṃ labhāmi devā"ti rājānaṃ
pucchi. Tava icchā devīti. "evaṃ sante tameva bhericārikaṃ pakkosāpetvā
`padumavatideviyā attano dāsiyo katvā dinnā pañcasatā itthiyo sabbāva bhujissā
katā'ti puna bheriṃ carāpethā"ti āha. Sā tāsaṃ bhujissabhāve kate ekūnāni
pañcaputtasatāni tāsaṃyeva hatthe posanatthāya datvā sayaṃ mahāpadumakumāraṃyeva gaṇhi.
      Athāparabhāge tesaṃ kumārānaṃ kīḷanavaye sampatte rājā uyyāne nānāvidhaṃ
kīḷanaṭṭhānaṃ kāresi. Te attano soḷasavassuddesikakāle sabbe ekatova hutvā
uyyāne padumasañchannāya maṅgalapokkharaṇiyā kīḷantā navapadumāni pupphitāni
porāṇapadumāni ca vaṇṭato patantāni disvā "imassa tāva anupādinnakassa
evarūpā jarā pāpuṇāti, kimaṅgaṃ pana amhākaṃ sarīrassa. Idampi hi evaṃgatikameva
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. dassentī  3 Sī. dūbhitā
Bhavissatī"ti ārammaṇaṃ gahetvā sabbeva paccekabodhiñāṇaṃ nibbattetvā uṭṭhāyuṭṭhāya
padumakaṇṇikāsu pallaṅkena nisīdiṃsu.
      Atha tehi saddhiṃ gatarājapurisā bahugataṃ divasaṃ ñatvā "ayyaputtā tumhākaṃ
velaṃ jānāthā"ti āhaṃsu. Te tuṇhī ahesuṃ. Purisā gantvā rañño ārocesuṃ
"kumārā deva padumakaṇṇikāsu nisinnā, amhesu kathentesupi vacībhedaṃ na karontī"ti.
Yathāruciyā nesaṃ nisīdituṃ dethāti. Te sabbarattiṃ gahitārakkhā padumakaṇṇikāsu
nisinnaniyāmeneva aruṇaṃ uṭṭhāpesuṃ. Purisā punadivase upasaṅkamitvā "devā velaṃ
jānāthā"ti āhaṃsu. Na mayaṃ devā, paccekabuddhā nāma mayaṃ amhāti. Ayyā
tumhe bhāriyaṃ kathaṃ kathetha, paccekabuddhā nāma tumhāsadisā neva honti, dvaṅgula-
kesamassudharā kāye paṭimukkaaṭṭhaparikkhāradharā hontīti. 1- Te dakkhiṇahatthena sīsaṃ
parāmasiṃsu, tāvadeva gihiliṅgaṃ antaradhāyi. Aṭṭhaparikkhārā kāye paṭimukkā ca ahesuṃ.
Tato passantasseva mahājanassa ākāsena nandamūlakapabbhāraṃ agamaṃsu.
      Sāpi kho padumavatī devī "ahaṃ bahuputtā hutvā niputtā jātā"ti hadayasokaṃ
patvā teneva sokena kālaṃ katvā rājagahanagare dvāragāmake sahatthena kammaṃ
katvā jīvanaṭṭhāne nibbatti. Athāparabhāge kulagharaṃ gatā ekadivasaṃ sāmikassa
khettaṃ yāguṃ haramānā tesaṃ attano puttānaṃ antare aṭṭha paccekabuddhe bhikkhācāra-
velāya ākāsena āgacchante 2- disvā sīghaṃ sīghaṃ gantvā sāmikassa ārocesi
"passa ayya paccekabuddhe, ete 3- nimantetvā bhojessāmā"ti. So āha "samaṇa-
sakuṇā nāmete aññatthāpi 4- evaṃ caranti, na ete paccekabuddhā"ti te tesaṃ
kathentānaṃyeva avidūre ṭhāne otariṃsu. Sā itthī taṃdivasaṃ attano bhattakhajjabhojanaṃ 5-
tesaṃ datvā "sve aṭṭhapi janā mayhaṃ bhikkhaṃ gaṇhathā"ti āha. Sādhu upāsike,
tava sakkāro ettakova hotu, āsanāni ca aṭṭheva hontu, aññe pana bahūpi
@Footnote: 1 cha.Ma....aṭṭhaparikkhārā  2 cha.Ma. gacchante  3 Sī. eteti
@4 Sī. aññadāpi  5 Sī. attanā labhanakaṃ khajjabhojjaṃ
Paccekabuddhe disvā tava cittaṃ pasādeyyāsīti. 1- Sā punadivase aṭṭha āsanānipi
paññāpetvā aṭṭhannaṃ sakkārasammānaṃ paṭiyādetvā nisīdi.
      Nimantitapaccekabuddhā sesānaṃ saññaṃ adaṃsu "mārisā ajja aññattha agantvā
sabbeva tumhākaṃ mātu saṅgahaṃ karothā"ti. Te tesaṃ vacanaṃ sutvā sabbeva ekato
ākāsena āgantvā mātugharadvāre pāturahesuṃ. Sāpi paṭhamaṃ laddhasaññatāya bahūpi
disvā na kampittha. Sabbepi te gehaṃ pavesetvā āsanesu nisīdāpesi. Tesu
paṭipāṭiyā nisīdantesu navamo aññāni aṭṭha āsanāni māpetvā sayaṃ dhurāsane 2-
nisīdati, yāva āsanāni vaḍḍhanti, tāva gehaṃ vaḍḍhati. Evaṃ tesu sabbesupi
nisinnesu sā itthī aṭṭhannaṃ paccekabuddhānaṃ paṭiyāditaṃ sakkāraṃ pañcasatānampi
yāvadatthaṃ datvā aṭṭha nīluppalahatthake āharitvā nimantitapaccekabuddhānaṃyeva pādamūle
ṭhapetvā āha "mayhaṃ bhante nibbattanibbattaṭṭhāne sarīravaṇṇo imesaṃ
nīluppalānaṃ antogabbhavaṇṇo viya hotū"ti patthanaṃ akāsi. Paccekabuddhā mātu
anumodanaṃ katvā gandhamādanaṃyeva agamaṃsu.
      Sāpi yāvajīvaṃ kusalaṃ katvā tato cutā devaloke nibbattitvā imasmiṃ
buddhuppāde sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi. Nīluppalagabbhasamānavaṇṇatāya
cassā uppalavaṇṇātveva nāmaṃ akaṃsu. Athassā vayappattakāle sakalajambudīpe rājā
no ca seṭṭhino ca seṭṭhissa santikaṃ 3- dūtaṃ pahiṇiṃsu "dhītaraṃ amhākaṃ detū"ti.
Apahiṇanto nāma nāhosi. Tato seṭṭhi cintesi "ahaṃ sabbesaṃ manaṃ gahetuṃ na
sakkhissāmi, upāyaṃ panekaṃ karissāmī"ti dhītaraṃ pakkosāpetvā "pabbajituṃ amma
sakkhissasī"ti āha. Tassā pacchimabhavikattā pituvacanaṃ sīse āsittaṃ satapākatelaṃ
viya ahosi. Tasmā pitaraṃ "pabbajissāmi tātā"ti āha. So tassā sakkāraṃ
katvā bhikkhunupassayaṃ netvā pabbājesi. Tassā acirapabbajitāya eva uposathāgāre
@Footnote: 1 Sī. sandhāreyyāsīti, cha.Ma. pasīdeyyāsīti  2 Sī. dūrāsane  3 Sī. santike
Kālavāro pāpuṇi. Sā padīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya
nimittaṃ gaṇhitvā ṭhitāva punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ
nibbattetvā tadeva pādakaṃ katvā arahattaṃ pāpuṇi. Arahattaphalena saddhiṃyeva ca
abhiññāpaṭisambhidāpi ijjhiṃsu. Visesato pana iddhivikubbane ciṇṇavasī ahosi. Tena
vuttaṃ apadāne 1-:-
             "padumuttaro nāma jino         sabbadhammāna pāragū
              ito satasahassamhi           kappe uppajji nāyako.
              Tadāhaṃ haṃsavatiyaṃ             jātā seṭṭhikule ahuṃ
              nānāratanapajjote          mahāsukhasamappitā.
              Upetvā taṃ mahāvīraṃ         assosiṃ dhammadesanaṃ
              tato jātappasādāhaṃ         upemi saraṇaṃ jinaṃ.
              Bhagavā iddhimantīnaṃ           aggaṃ vaṇṇesi nāyako
              bhikkhuniṃ lajjiniṃ tādiṃ          samādhijhānakovidaṃ.
              Tadā muditacittāhaṃ           taṃ ṭhānaṃ abhikaṅkhinī
              nimantetvā dasabalaṃ          sasaṃghaṃ lokanāyakaṃ.
              Bhojayitvāna sattāhaṃ         datvā ca satthu cīvaraṃ
              sattamālaṃ gahetvāna         uppalādevagandhikaṃ.
              Satthu pāde ṭhapetvāna       ñāṇamhi abhipūjayiṃ
              nipacca sirasā pāde         idaṃ vacanamabraviṃ.
@Footnote: 1 khu.apa. 33/384/339 aññamaññavisadisaṃ
              Yādisā vaṇṇitā vīra         ito aṭṭhamake muni
              tādisāhaṃ bhavissāmi          yadi sijjhati nāyaka.
              Tadā avoca maṃ satthā        vissaṭṭhā hohi dārike
              anāgatamhi addhāne         lacchase taṃ manorathaṃ.
              Satasahassito kappe          okkākakulasambhavo
              gotamo nāma gottena       satthā loke bhavissati.
              Tassa dhammesu dāyādā       orasā dhammanimmitā
              nāmenuppalavaṇṇāti          rūpena ca yasassinī.
              Abhiññāsu vasippattā         satthusāsanakārikā
              sabbāsavaparikkhīṇā           hessasī satthusāvikā.
              Tadāhaṃ muditā hutvā         yāvajīvaṃ tadā jinaṃ
              mettacittā paricariṃ          sasaṃghaṃ lokanāyakaṃ.
              Tena kammena sukatena        cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ         tāvatiṃsamagacchahaṃ.
              Tato cutāhaṃ manuje          upapannā sayambhuno
              uppalehi paṭicchannaṃ          piṇḍapātamadāsahaṃ.
              Ekanavutito kappe          vipassī nāma nāyako
              uppajji cārudassano         sabbadhammesu cakkhumā.
              Seṭṭhidhītā tadā hutvā       bārāṇasipuruttame
              nimantetvāna sambuddhaṃ        sasaṃghaṃ lokanāyakaṃ.
              Mahādānaṃ daditvāna          uppalehi vināyakaṃ
              pūjayitvā cetasāva          vaṇṇasobhaṃ apatthayiṃ.
              Imamhi bhaddake kappe        brahmabandhu mahāyaso
              kassapo nāma gottena       uppajji vadataṃ varo.
              Upaṭṭhāko mahesissa         tadā āsi narissaro
              kāsirājā kikī nāma         bārāṇasipuruttame.
              Tassāsiṃ dutiyā dhītā         samaṇaguttasavhayā
              dhammaṃ sutvā jinaggassa        pabbajjaṃ samarocayiṃ.
              Anujāni na no tāto        agāreva tadā mayaṃ
              vīsavassasahassāni            vicarimha atanditā.
              Komāribrahmacariyaṃ           rājakaññā sukhedhitā
              buddhopaṭṭhānaniratā          muditā sattadhītaro.
              Samaṇī samaṇaguttā ca          bhikkhunī bhikkhudāsikā
              dhammā ceva sudhammā ca       sattamī saṅghadāsikā.
              Ahaṃ khemā ca sappaññā       paṭācārā ca kuṇḍalā
              kisāgotamī dhammadinnā        visākhā hoti sattamī.
              Tehi kammehi sukatehi        cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ         tāvatiṃsamagacchahaṃ.
              Tato cutā manussesu         upapannā mahākule
              pītaṃ maṭṭhaṃ varaṃ dussaṃ          adaṃ arahato ahaṃ.
              Tato cutāriṭṭhapure          jātā vippakule ahaṃ
              dhītā tiriṭivacchassa           ummādantī manohaRā.
              Tato cutā janapade          kule aññatare ahaṃ
              pasūtā nātiphītamhi           sāliṃ gopemahaṃ tadā.
              Disvā paccekasambuddhaṃ        pañcalājasatānihaṃ
              datvā padumacchannāni         pañca puttasatānihaṃ.
              Patthayiṃ tepi patthesuṃ         madhuṃ datvā sayambhuno
              tato cutā araññehaṃ         ajāyiṃ padumodare.
              Kāsirañño mahesīhaṃ          hutvā sakkatapūjitā
              ajaniṃ rājaputtānaṃ           anūnaṃ satapañcakaṃ.
              Yadā te yobbanapattā       kīḷantā jalakīḷitaṃ
              disvā opattapadumaṃ          āsuṃ paccekanāyakā.
              Sāhaṃ tehi vinābhūtā         sutavīrehi sokinī
              cutā isigilipasse           gāmakamhi ajāyihaṃ.
              Yadā buddhā sutamatī          puttānaṃ bhattunopi ca
              yāguṃ ādāya gacchantī        aṭṭha paccekanāyake.
              Bhikkhāya gāmaṃ gacchante       disvā putte anussariṃ
              khīradhārā viniggacchi          tadā me puttapemasā.
              Tato tesaṃ adaṃ yāguṃ         pasannā sehi pāṇihi
              tato cutāhaṃ tidasaṃ           nandanaṃ upapajjahaṃ.
              Anubhotvā sukhaṃ dukkhaṃ         saṃsaritvā bhavābhave
              tavatthāya mahāvīra           pariccattañca jīvitaṃ.
              Dhītā tuyhaṃ mahāvīra          paññavanta jutindhara
              bahuñca dukkaraṃ kammaṃ          kataṃ me atidukkaraṃ.
              Rāhulo ceva ahaṃ ca         nekajātisate bahū
              ekasmiṃ sambhave jātā       samānacchandamānasā.
              Nibbatti ekato hoti        jātiyāpi ca ekato
              pacchime bhavasampatte         ubhopi nānāsambhavā.
              Purimānaṃ jinaggānaṃ           saṅgamaṃ te nidassitaṃ
              adhikāraṃ bahuṃ mayhaṃ           tuyhatthāya mahāmuni.
              Yaṃ mayā pūritaṃ kammaṃ          kusalaṃ sara me munī 1-
              tavatthāya mahāvīra           puññaṃ upacitaṃ mayā.
              Abhabbaṭṭhāne vajjetvā      vārayanti anācāraṃ
              tavatthāya mahāvīra           pariccattañca jīvitaṃ. 2-
              Evaṃ bahuvidhaṃ dukkhaṃ           sampatti ca bahubbidhā
              pacchime bhavasampatte         jātā sāvatthiyaṃ pure.
              Mahādhane seṭṭhikule         sukhite sajjite tathā
              nānāratanapajjote          sabbakāmasamiddhine.
              Sakkatā pūjitā ceva         mānitāpacitā tathā
            3- rūpasobhaggasampannā         kulesu abhisammatā. 3-
@Footnote: 1 cha.Ma. muni  2 cha.Ma. cattaṃ me jīvitaṃ bahuṃ  3-3 cha.Ma. rūpasīrimanuppattā kulesu
@abhisakkatā
              Atīva patthitā cāsiṃ          rūpasobhasirīhi ca
              patthitā seṭṭhiputtehi        anekehi satehi ca. 1-
              Agāraṃ pajahitvāna           pabbajiṃ anagāriyaṃ
              aḍḍhamāse asampatte        catusaccaṃ apāpuṇiṃ.
              Iddhiyā abhinimmitvā         caturassaṃ rathaṃ ahaṃ
              buddhassa pāde vandissaṃ       lokanāthassa tādino.
              Iddhīsu ca vasī homi          dibbāya sotadhātuyā
              cetopariyañāṇassa           vasī homi mahāmune.
              Pubbenivāsaṃ jānāmi         dibbacakkhu visodhitaṃ
              sabbāsavaparikkhīṇā           natthi dāni punabbhavo.
              Atthadhammaniruttīsu            paṭibhāne tatheva ca
              ñāṇaṃ me vimalaṃ suddhaṃ         pabhāvena mahesino.
              Cīvaraṃ piṇḍapātañca           paccayaṃ sayanāsanaṃ
              khaṇena upanāmenti          sahassāni samantato.
              Jino tamhi guṇe tuṭṭho       etadagge ṭhapesi maṃ
              aggā iddhimatīnanti          parisāsu vināyako.
              Pariciṇṇo mayā satthā        kataṃ buddhassa sāsanaṃ
              ohito garuko bhāro        bhavanetti samūhatā.
              Yassatthāya pabbajitā         agārasmānagāriyaṃ
              so me attho anuppatto     sabbasaṃyojanakkhayo.
@Footnote: 1 cha.Ma. satehipi
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Ayaṃ pana therī yadā bhagavā sāvatthinagaradvāre yamakapāṭihāriyaṃ kātuṃ
gaṇḍambarukkhamūle 1- upagacchi, tadā satthāraṃ upasaṅkamitvā vanditvā evamāha "ahaṃ
bhante pāṭihāriyaṃ karissāmi, yadi bhagavā anujānātī"ti sīhanādaṃ nadi. Satthā
taṃ kāraṇaṃ aṭṭhuppattiṃ katvā jetavane vihāre ariyagaṇamajjhe nisinno paṭipāṭiyā
bhikkhuniyo ṭhānantare ṭhapetvā 2- imaṃ theriṃ iddhimantīnaṃ aggaṭṭhāne ṭhapesi. Sā
jhānasukhena ca phalasukhena ca nibbānasukhena ca vītināmentī ekadivasaṃ kāmānaṃ
ādīnavaṃ okāraṃ saṅkilesañca paccavekkhamānā gaṅgātīriyattherassa mātuyā dhītāya
saddhiṃ sapattiṃ saṃvāsaṃ 3- uddissa saṃvegajātāya vuttagāthā 4- paccanubhāsantī:-
       [224] "ubho mātā ca dhītā ca        mayaṃ āsuṃ sapattiyo
              tassā me ahu saṃvego        abbhuto lomahaṃsano.
       [225]  Dhiratthu kāmā asucī           duggandhā bahukaṇṭakā
              yattha mātā ca dhītā ca        sabhariyā mayaṃ ahuṃ.
       [226]  Kāmesvādīnavaṃ disvā         nekkhammaṃ daṭṭhu khemato
              sā pabbajiṃ rājagahe          agārasmānagāriyan"ti
imā tisso gāthā abhāsi.
      Tattha ubho mātā ca dhītā ca, mayaṃ āsuṃ sapattiyoti mātā ca dhītā
cāti ubho mayaṃ aññamaññaṃ sapattiyo ahumha.
      Sāvatthiyaṃ kira aññatarassa vāṇijassa bhariyāya paccūsavelāyaṃ kucchiyaṃ gabbho
saṇṭhāsi, sā taṃ na aññāsi. Vāṇijo vibhātāya rattiyā sakaṭesu bhaṇḍaṃ
@Footnote: 1 cha.Ma. kaṇḍambarukkhamūlaṃ. evamuparipi  2 cha.Ma. ṭhapento  3 cha.Ma. sapattivāsaṃ
@4 Ma. yathāvuttā
Āropetvā rājagahaṃ uddissa gato. Tassā gacchante kāle gabbho vaḍḍhetvā 1-
paripākaṃ agamāsi. Atha naṃ sassu evamāha "mama putto cirappavuttho tvañca
gabbhinī, pāpakaṃ tayā katan"ti. Sā "tava puttato aññaṃ purisaṃ na jānāmī"ti
āha. Taṃ sutvāpi sassu asaddahantī taṃ gharato nikkaḍḍhi. Sā sāmikaṃ gavesantī
anukkamena rājagahaṃ sampattā. Tāvadeva cassā kammajavātesu calantesu maggasamīpe
aññataraṃ sālaṃ paviṭṭhāya gabbhavuṭṭhānaṃ ahosi. Sā suvaṇṇabimbasadisaṃ puttaṃ
vijāyitvā anāthasālāyaṃ sayāpetvā udakakiccatthaṃ 2- bahi nikkhantā. Atha aññataro
aputtako satthavāho tena maggena gacchanto "assāmikāya dārako, mama putto
bhavissatī"ti taṃ dhātiyā hatthe adāsi. Athassa mātā udakakiccaṃ katvā udakaṃ
gahetvā paṭinivattitvā puttaṃ apassantī sokābhibhūtā paridevitvā rājagahaṃ
appavisitvāva maggaṃ paṭipajji. Taṃ aññataro corajeṭṭhako antarāmagge disvā
paṭibaddhacitto attano pajāpatiṃ akāsi. Sā tassa gehe vasantī ekadhītaraṃ vijāyi.
Atha sā ekadivasaṃ dhītaraṃ gahetvā ṭhitā sāmikena bhaṇḍitvā dhītaraṃ mañcake
khipi. Dārikāya sīsaṃ thokaṃ bhindi. Tato sāpi sāmikaṃ bhāyitvā rājagahameva
paccāgantvā serivicārena 3- vicarati. Tassā putto paṭhamayobbane ṭhito "mātā"ti
ajānanto attano pajāpatiṃ akāsi. Aparabhāge taṃ corajeṭṭhakadhītaraṃ bhaginibhāvaṃ
ajānanto vivāhaṃ katvā attano gehaṃ ānesi. Evaṃ so attano mātaraṃ bhaginiñca
pajāpatī katvā vāsesi. Tena tā ubhopi sapattivāsaṃ vasiṃsu. Athekadivasaṃ mātā
dhītu kesavaṭṭiṃ mocetvā ūkaṃ olokentī sīse vaṇaṃ disvā "appevanāma ayaṃ
mama dhītā bhaveyyā"ti pucchitvā saṃvegajātā hutvā rājagahe bhikkhunīnaṃ upassayaṃ
gantvā pabbajitvā katapubbakiccā vivekavāsaṃ vasantī attano ca pubbapaṭipattiṃ
paccavekkhitvā "ubho mātā"tiādikā gāthā abhāsi. Tā pana tāya vuttagāthāva
kāmesu ādīnavadassanavasena paccanubhāsantī ayaṃ therī "ubho mātā ca dhītā
@Footnote: 1 Sī. avaḍḍhitova  2 Sī. udakakiccaṃ kātuṃ  3 Sī. serīvihāreneva
Cā"tiādimāha. Tena vuttaṃ "sā jhānasukhena ca phalasukhena ca nibbānasukhena ca
vītināmentī imā tisso gāthā abhāsī"ti.
      Tattha asucīti kilesāsucipaggharaṇena asucī. Duggandhāti visagandhavāyanena
pūtigandhā. Bahukaṇṭakāti visūyikappavattiyā sucaritavinivijjhanatthena
bahuvidhakilesakaṇṭakā. Tathā hi te sattisūlūpamā kāmāti vuttā. Yatthāti yesu kāmesu
paribhuñjitabbesu. Sabhariyāti samānabhariyā, sapattiyoti attho.
       [227-8] "pubbenivāsan"tiādikā dve gāthā attano adhigatavisesaṃ
paccavekkhitvā pitisomanassajātāya theriyā vuttā. Tattha cetopariccañāṇanti
cetopariyañāṇaṃ, sacchikataṃ, pattanti vā sambandho.
       [229] "iddhiyā abhinimmitvā      caturassaṃ rathaṃ ahaṃ
              buddhassa pāde vanditvā   lokanāthassa tādino"ti
ayaṃ gāthā yadā bhagavā yamakapāṭihāriyaṃ kātuṃ gaṇḍambarukkhamūlaṃ upasaṅkami, tadā
ayaṃ therī evarūpaṃ rathaṃ nimminitvā tena saddhiṃ satthu santikaṃ gantvā "bhagavā ahaṃ
pāṭihāriyaṃ karissāmi titthiyamadanimmathanāya, 1- anujānāthā"ti vatvā satthu santike
aṭṭhāsi, taṃ sandhāya vuttā. Tattha iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahanti
catūhi assehi yojitaṃ rathaṃ iddhiyā abhinimminitvā buddhassa bhagavato pāde
vanditvā ekamantaṃ aṭṭhāsinti adhippāyo.
              [230] Supupphitaggaṃ upagamma pādapaṃ
                    ekā tuvaṃ tiṭṭhasi sālamūle
                    na cāpi tuyhaṃ 2- dutiyatthi koci
                    na tvaṃ bāle bhāyasi dhuttakānanti. 3-
@Footnote: 1 Sī....nimmadanāya  2 cha.Ma. te  3 cha.Ma. iti-saddo na dissati
      Tattha supupphitagganti suṭṭhu pupphitaaggaṃ, aggato paṭṭhāya
sabbaphāliphullanti attho. Pādapanti rukkhaṃ, idha pana sālarukkho adhippeto. Ekā
tuvanti ekikā tvaṃ idha tiṭṭhasi. Na cāpi tuyhaṃ dutiyatthi kocīti tava sahāyako bhūto
ārakkhako kocipi natthi, rūpasampattiyā vā tuyhaṃ dutiyo kocipi natthi, asadisarūpā
ekikāva imasmiṃ janavivitte ṭhāne tiṭṭhasi. Na tvaṃ bāle bhāyasi dhuttakānanti
taruṇike tvaṃ dhuttapurisānaṃ kathaṃ na bhāyasi, sakiñcanakārino 1- dhuttāti adhippāyo.
Imaṃ kira gāthaṃ māro ekadivasaṃ theriṃ pupphite sālavane divāvihāraṃ nisinnaṃ disvā
upasaṅkamitvā vivekato vicchedetukāmo vīmaṃsanto āha. Atha naṃ therī santajjentī
attano ānubhāvavasena:-
                   [231] "sataṃ sahassānipi dhuttakānaṃ
                          samāgatā edisakā bhaveyyuṃ
                          lomaṃ na iñje napi sampavedhe
                          kiṃ me tuvaṃ māra karissaseko.
       [232]  Esā antaradhāyāmi            kucchiṃ vā pavisāmi te
              bhamukantare tiṭṭhāmi             tiṭṭhantiṃ maṃ na dakkhasi.
       [233]  Cittamhi vasībhūtāhaṃ              iddhipādā subhāvitā
              chaḷabhiññā sacchikatā             kataṃ buddhassa sāsanaṃ.
       [234]  Sattisūlūpamā kāmā             khandhāsaṃ adhikuṭṭanā
              yaṃ tvaṃ kāmaratiṃ brūsi            aratī dāni sā mama.
       [235]  Sabbattha vihatā nandī            tamokkhandho padālito
              evaṃ jānāhi pāpima            nihato tvamasi antakā"ti
imā gāthā abhāsi.
@Footnote: 1 Sī. kiñcanakārino hi
      Tattha sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyunti yādisako
tvaṃ edisakā evarūpā anekasatasahassamattāpi dhuttakā samāgatā yadi bhaveyyuṃ.
Lomaṃ na iñje napi sampavedheti lomamattampi na iñjeyya na sampavedheyya.
Kiṃ me tuvaṃ māra karissasekoti māra tvaṃ ekakova mayhaṃ kiṃ karissasi.
      Idāni mārassa attano kiñcipi kātuṃ asamatthataṃyeva vibhāventī "esā
antaradhāyāmī"ti gāthamāha. Tassattho:- māra esāhaṃ tava purato ṭhitāva
antaradhāyāmi adassanaṃ gacchāmi, ajānantasseva te kucchiṃ vā pavisāmi, bhamukantare
vā tiṭṭhāmi. Evaṃ tiṭṭhantiṃ ca maṃ tvaṃ na passasi.
      Kasmāti ce? cittamhi vasībhūtāhaṃ, iddhipādā subhāvitāti, ahaṃ camhi 1- māra
Mayhaṃ cittaṃ vasībhāvappattaṃ, cattāropi iddhipādā mayā suṭṭhu bhāvitā bahulīkatā,
tasmā ahaṃ yathāvuttāya iddhivisayatāya 2- pahomīti. Sesaṃ sabbaṃ heṭṭhā vuttanayattā
uttānameva.
                   Uppalavaṇṇātherīgāthāvaṇṇanā niṭṭhitā.
                     Dvādasakanipātavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma. ahañhi  2 Ma. iddhivasītāya



             The Pali Atthakatha in Roman Book 34 page 233-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4990              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4990              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=465              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9536              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9570              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9570              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]