ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    460. 2. Cālātherīgāthāvaṇṇanā
      satiṃ upaṭṭhapetvānātiādikā cālāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde magadhe 1- nālakagāme rūpasāriyā brāhmaṇiyā
kucchimhi nibbatti, tassā nāmaggahaṇadivase cālāti nāmaṃ akaṃsu, tassā kaniṭṭhāya
upacālāti, atha tassā kaniṭṭhāya sīsūpacālāti. Imā tissopi dhammasenāpatissa
kaniṭṭhabhaginiyo, imesaṃ puttānampi tiṇṇaṃ idameva nāmaṃ, ye sandhāya theragāthāya
"cāle upacāle sīsūpacāle"ti 2- āgataṃ.
      Imā pana tissopi bhaginiyo dhammasenāpatissa pabbajitabhāvaṃ sutvā 3- "na
hi nūna 4- so orako dhammavinayo, na sā orikā pabbajjā, yattha amhākaṃ
ayyo pabbajito"ti ussāhajātā tibbacchandā assumukhaṃ rudamānaṃ ñātiparijanaṃ
pahāya pabbajiṃsu. Pabbajitvā ca ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ pāpuṇiṃsu.
Arahattaṃ pana patvā nibbānasukhena phalasukhena viharanti.
      Tāsu cālā bhikkhunī ekadivasaṃ pacchābhattaṃ piṇḍapātapaṭikkantā andhavanaṃ
pavisitvā divāvihāraṃ nisīdi. Atha naṃ māro upasaṅkamitvā kāmehi upanesi. 5- Yaṃ
sandhāya sutte vuttaṃ:-
            "athakho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
         sāvatthiyaṃ 6- piṇḍāya pāvisi, sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
         piṇḍapātapaṭikkantā yena andhavanaṃ, tenupasaṅkami divāvihārāya.
         Upasaṅkamitvā 7- andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ
@Footnote: 1 cha.Ma. magadhesu  2 khu.thera. 26/42/268  3 Ma.,i. pabbajitaṃ sutvā, cha. dhammasenāpati
@pabbajīti sutvā  4 Sī. sutvā na hi nūna, i. sutvā na nūna
@5 Sī.,i. upacchandesi  6 cha.Ma. sāvatthiṃ  7 cha.Ma. ayaṃ pāṭho na dissati
         Nisīdi. Athakho māro pāpimā yena cālā bhikkhunī, tenupasaṅkami,
         upasaṅkamitvā cālaṃ bhikkhuniṃ etadavocā"ti. 1-
      Andhavanamhi divāvihāraṃ nisinnaṃ māro taṃ upasaṅkamitvā brahmacariyavāsato
vicchinditukāmo 2- "kaṃ nu uddissa muṇḍāsī"tiādiṃ pucchi. Athassa satthu guṇe
dhammassa ca niyyānikabhāvaṃ pakāsetvā attano katakiccabhāvavibhāvanena tassa
visayātikkamaṃ pavedesi. Taṃ sutvā māro dukkhī dummano tattheva antaradhāyi. Atha
sā attano mārena ca bhāsitā gāthā udānavasena kathentī:-
       [182] "satiṃ upaṭṭhapetvāna         bhikkhunī bhāvitindriyā
              paṭivijjhi padaṃ santaṃ          saṅkhārūpasamaṃ sukhaṃ.
       [183]  Kaṃ nu uddissa muṇḍāsi       samaṇī viya dissati
              na ca rocesi pāsaṇḍe      kimidaṃ carasi momuhā.
       [184]  Ito bahiddhā pāsaṇḍā      diṭṭhiyo upanissitā
              na te dhammaṃ vijānanti       na te dhammassa kovidā.
       [185]  Atthi sakyakule jāto       buddho appaṭipuggalo
              so me dhammamadesesi       diṭṭhīnaṃ samatikkamaṃ.
       [186]  Dukkhaṃ dukkhasamuppādaṃ         dukkhassa ca atikkamaṃ
              ariyaṭṭhaṅgikamaggaṃ           dukkhūpasamagāminaṃ.
       [187]  Tassāhaṃ vacanaṃ sutvā        vihariṃ sāsane ratā
              tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
@Footnote: 1 saṃ.sa. 15/167/159  2 Sī. vivecetukāmo
       [188]  Sabbattha vihatā nandī        tamokkhandho padālito
              evaṃ jānāhi pāpima        nihato tvamasi antakā"ti
imā gāthā abhāsi.
      Tattha satiṃ upaṭṭhapetvānāti satipaṭṭhānabhāvanāvasena kāyādīsu asubhadukkhāniccā-
nattavasena satiṃ suṭṭhu upaṭṭhitaṃ katvā. Bhikkhunīti attānaṃ sandhāya vadati. Bhāvi-
tindriyāti ariyamaggabhāvanāya bhāvitasaddhādipañcindriyā. Paṭivijjhi padaṃ santanti
santaṃ padaṃ nibbānaṃ sacchikiriyāpaṭivedhena paṭivijjhi sacchākāsi. Saṅkhārūpasamanti
sabbasaṅkhārānaṃ upasamahetubhūtaṃ. Sukhanti accantasukhaṃ.
      "kaṃ nu uddissā"ti gāthā mārena vuttā. Tatrāyaṃ saṅkhepattho:- imasmiṃ
loke bahū samayā tesañca desetāro bahū eva titthakarā, tesu kaṃ nu kho tvaṃ
uddissa muṇḍāsi muṇḍitakesā asi. Na kevalaṃ muṇḍāva, athakho kāsāvadhāraṇena
ca samaṇī viya dissati. Na ca rocesi pāsaṇḍeti tāpasaparibbājakādīnaṃ ādāsabhūte
pāsaṇḍe te te samayantare neva rocesi. Kimidaṃ carasi momuhāti kiṃ nāmidaṃ, yaṃ
pāsaṇḍavihitaṃ ujuṃ nibbānamaggaṃ pahāya ajja kālikaṃ kummaggaṃ paṭipajjantī ativiya
mūḷhā carasi paribbhamasīti.
      Taṃ sutvā therī paṭivacanadānamukhena taṃ tajjentī "ito bahiddhā"tiādimāha. Tattha
ito bahiddhā pāsaṇḍā nāma ito sammāsambuddhasāsanato bahiddhā kuṭīsakabahukārādikā,
1- te hi sattānaṃ taṇhāpāsaṃ diṭṭhipāsañca ḍenti 2- pāsaṇḍāti vuccanti. 3-
Tenāha "diṭṭhiyo upanissitā"ti sassatadiṭṭhigatāni upecca nissitā, diṭṭhigatāni
ādiyiṃsūti attho. Yadaggena ca diṭṭhisannissitā, tadaggena pāsaṇḍasannissitā. Na
te dhammaṃ vijānantīti ye pāsaṇḍino sassatadiṭṭhigatasannissitā "ayaṃ pavattī"ti 4-
pavattidhammampi yathābhūtaṃ na vijānanti. Na te dhammassa kovidāti "ayaṃ nivatti
@Footnote: 1 Ma. ekabāhirakappavedikāhi  2 cha.Ma. ḍenti oḍḍentīti  3 cha.Ma. vuccati
@4 cha.Ma. ayaṃ pavatti evaṃ pavattatīti
Evaṃ nivattatī"ti nivattidhammassāpi akusalā, pavattidhammamaggepi hi te sammūḷhā,
kimaṅgaṃ 1- pana nivattidhammeti.
      Evaṃ pāsaṇḍavādānaṃ aniyyānikataṃ dassetvā idāni kaṃ nu uddissa
muṇḍāsīti pañhaṃ vissajjetuṃ "atthi sakyakule jāto"tiādi vuttaṃ. Tattha diṭṭhīnaṃ
samatikkamanti sabbāsaṃ diṭṭhīnaṃ samatikkamanupāyaṃ diṭṭhijālaviniveṭhanaṃ. 2- Sesaṃ
vuttanayameva.
                     Cālātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 34 page 208-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4468              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4468              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=460              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9413              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9463              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9463              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]