ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                           7. Sattakanipāta
                    459. 1. Uttarātherīgāthāvaṇṇanā
      sattakanipāte musalāni gahetvānātiādikā uttarāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhāvitakusalamūlā 1- samupacitavimokkhasambhārā
paripakkavimuttiparipācanīyadhammā hutvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarasmiṃ
kulagehe nibbattitvā uttarāti laddhanāmā anukkamena viññutaṃ patvā paṭācārāya
theriyā santikaṃ upasaṅkami. Therī tassā dhammaṃ kathesi. Sā dhammaṃ sutvā saṃsāre
jātasaṃvegā sāsane abhippasannā hutvā pabbaji. Pabbajitvā ca katapubbakiccā paṭācārāya
theriyā santike vipassanaṃ paṭṭhapetvā bhāvanamanuyuñjantī upanissayasampannatāya
indriyānaṃ paripākaṃ gatattā ca nacirasseva vipassanaṃ ussukkāpetvā saha
paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā
udānavasena:-
       [175] "musalāni gahetvāna          dhaññaṃ koṭṭenti māṇavā
              puttadārāni posentā       dhanaṃ vindanti māṇavā.
       [176]  Ghaṭetha buddhasāsane          yaṃ katvā nānutappati
              khippaṃ pādāni dhovitvā       ekamantaṃ nisīdatha.
       [177]  Cittaṃ upaṭṭhapetvāna         ekaggaṃ susamāhitaṃ
              paccavekkhatha saṅkhāre        parato no ca attato.
       [178]  Tassāhaṃ vacanaṃ sutvā         paṭācārānusāsaniṃ
              pāde pakkhālayitvāna        ekamante upāvisiṃ.
@Footnote: 1 Ma.,i. saṃropitakusalamūlā
       [179]  Rattiyā purime yāme        pubbajātimanussariṃ
              rattiyā majjhime yāme       dibbacakkhuṃ visodhayiṃ.
       [180]  Rattiyā pacchime yāme       tamokkhandhaṃ padālayiṃ
              tevijjā atha vuṭṭhāsiṃ        katā te anusāsanī.
       [181]  Sakkaṃva devā tidasā         saṅgāme aparājitaṃ
              purakkhatvā vihassāmi         tevijjāmhi anāsavā"ti
imā gāthā abhāsi.
      Tattha cittaṃ upaṭṭhapetvānāti bhāvanācittaṃ kammaṭṭhāne upaṭṭhapetvā. Kathaṃ?
Ekaggaṃ susamāhitaṃ paccavekkhathāti paṭipattiṃ 1- paccavekkhatha, saṅkhāre aniccantipi
dukkhantipi 2- anattātipi lakkhaṇattayaṃ vipassathāti attho. Idañca ovādakāle attano
aññesañca bhikkhunīnaṃ theriyādīnaṃ ovādassa anuvādavasena vuttaṃ, paṭācārānusāsaninti
paṭācārāya theriyā anusiṭṭhiṃ. "paṭācārāya sāsanan"tipi vā 3- pāṭho.
      Atha vuṭṭhāsinti tevijjābhāvappattito pacchā āsanato vuṭṭhāsiṃ. Ayampi
therī ekadivasaṃ paṭācārāya theriyā santike kammaṭṭhānaṃ sodhetvā attano vasanaṭṭhānaṃ
pavisitvā pallaṅkaṃ ābhujitvā nisīdi. "na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva
me na anupādāya āsavehi cittaṃ vimuccatī"ti nicchayaṃ katvā sammasanaṃ ārabhitvā
anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā abhiññāpaṭisambhidāparivāraṃ
arahattaṃ patvā ekūnavīsatiyā paccavekkhaṇañāṇāya 4- pavattāya "idānimhi katakiccā"ti
somanassajātā imā gāthā udānetvā pāde pasāresi aruṇuggamanavelāyaṃ. Tato
sammadeva vibhātāya rattiyā theriyā santikaṃ upagantvā imā gāthā paccudāhāsi.
Tena vuttaṃ "katā te anusāsanī"tiādi. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.
                    Uttarātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. paṭipāṭiyā  2 cha.Ma. aniccātipi dukkhātipi
@3 i. vā-saddo na dissati  4 cha.Ma. paccavekkhaṇāñāṇāya



             The Pali Atthakatha in Roman Book 34 page 206-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4422              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4422              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=459              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9394              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9446              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]