ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    412. 11. Muttātherīgāthāvaṇṇanā
      sumuttā sādhu muttāmhītiādikā muttāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ
buddhuppāde kosalajanapade oghātakassa nāma daliddabrāhmaṇassa dhītā hutvā
@Footnote: 1 Sī. anupaddutaṃ  2 i. tāressāmi
Nibbatti, taṃ vayappattakāle mātāpitaro ekassa khujjabrāhmaṇassa adaṃsu. Sā
tena gharāvāsaṃ arocantī taṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karoti.
Tassā bahiddhārammaṇesu cittaṃ vidhāvati, sā taṃ niggaṇhantī "sumuttā sādhu
muttāmhī"ti gāthaṃ vadantīyeva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 1-:-
            "padumuttaro nāma jino        sabbadhammesu cakkhumā
             pāṇine anuggaṇhanto        piṇḍāya pāvisī puraṃ.
             Tassa āgacchato satthu        sabbe nagaravāsino
             haṭṭhatuṭṭhā samāgantvā       vālikā ākiriṃsu te.
             Vīthisammajjanaṃ katvā          kadalipuṇṇakaddhaje
             dhūpaṃ 2- cuṇṇaṃ ca mālaṃ 3- ca   sakkāraṃ katvāna 4- satthuno.
             Maṇḍapaṃ paṭiyādetvā         nimantetvā vināyakaṃ
             mahādānaṃ daditvāna          sambodhiṃ abhipatthayi.
             Padumuttaro mahāvīro         hārako sabbapāṇinaṃ
             anumodaniyaṃ katvā           byākāsi aggapuggalo.
             Satasahasse atikkante        kappo hessati bhaddako
             bhavābhave sukhaṃ laddhā         pāpuṇissasi bodhiyaṃ.
             Hatthakammañca ye keci        katāvī naranāriyo
             anāgatamhi addhāne         sabbā hessanti sammukhā.
@Footnote: 1 apadānapāḷiyaṃ imā gāthā na dissanti 2 cha.Ma. dhūmaṃ 3 cha.Ma. māsaṃ 4 cha.Ma. kacca
             Tena kammavipākena          cetanāpaṇidhīhi ca
             uppannadevabhavane           tuyhaṃ tā paricārikā.
             Dibbasukhaṃ asaṅkhyeyyaṃ         mānusañca asaṅkhiyaṃ
             anubhonti ciraṃ kālaṃ          saṃsarimha bhavābhave.
             Satasahassito kappe          yaṃ kammaṃ akariṃ tadā
             sukhumālā manussesu          atho devapuresu ca.
             Rūpaṃ bhogaṃ yasaṃ āyuṃ          atho kittisukhaṃ piyaṃ
             labhāmi satataṃ sabbaṃ           sukataṃ kammasampadaṃ.
             Pacchime bhave sampatte       jātāhaṃ brāhmaṇe kule
             sukhumālahatthapādā           ramaṇiye nivesane.
             Sabbakālampi paṭhavī           na passāmanalaṅkataṃ
             cikkhallabhūmiṃ asuciṃ            na passāmi kudācanaṃ.
             Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā udānentī:-
       [11] "sumuttā sādhu muttāmhi       tīhi khujjehi muttiyā
             udukkhalena musalena          patinā khujjakena ca
             muttāmhi jātimaraṇā         bhavanetti samūhatā"ti
imaṃ gāthaṃ abhāsi.
      Tattha sumuttāti suṭṭhu muttā. Sādhu muttāmhīti sādhu sammadeva muttā
amhi. Kuto pana sumuttā sādhumuttāti āha   "tīhi khujjehi muttiyāti, tīhi
Vaṅkehi 1- parimuttiyāti attho. Idāni tāni sarūpato dassentī "udukkhalena
musalena, patinā khujjakena cā"ti āha. Udukkhale hi dhaññaṃ pakkhipantiyā
parivattentiyā musalena koṭṭentiyā ca piṭṭhi onāmetabbā hotīti khujjakaraṇahetutāya
tadubhayaṃ "khujjan"ti vuttaṃ. Sāmiko panassā khujjo eva, idāni yassā muttiyā
nidassanavasena tīhi khujjehi mutti 2- vuttā, tameva dassentī "muttāmhi
jātimaraṇā"ti vatvā tattha kāraṇamāha "bhavanetti samūhatā"ti. Tassattho:- na kevalamahaṃ
tīhi khujjehi eva muttā, athakho sabbasmā jātimaraṇāpi, 3- yasmā sabbassāpi bhavassa
netti nāyikā taṇhā aggamaggena mayā samugghāṭitāti.
                     Muttātherīgāthāvaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 34 page 16-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=356              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=356              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=412              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8934              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9013              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9013              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]