ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                           6. Chakkanipāta
                  451. 1. Pañcasatamattātherīgāthāvaṇṇanā
      chakkanipāte yassa maggaṃ na jānāsītiādikā pañcasatamattānaṃ therīnaṃ gāthā.
      Imāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantiyo anukkamena upacitavimokkhasambhārā hutvā imasmiṃ buddhuppāde tattha
tattha kulagehe nibbattitvā vayappattā mātāpitūhi patikulaṃ ānītā tattha tattha
putte labhitvā gharāvāsaṃ vasantiyo samānajātikassa tādisassa kammassa katattā
sabbāva mataputtā hutvā puttasokena abhibhūtā paṭācārāya theriyā santikaṃ
upasaṅkamitvā vanditvā nisinnā attano sokakāraṇaṃ ārocesuṃ. Therī tāsaṃ sokaṃ
vinodentī:-
       [127] "yassa maggaṃ na jānāsi        āgatassa gatassa vā
              taṃ kuto cāgataṃ sattaṃ         mama puttoti rodasi.
       [128]  Maggañca khossa jānāsi       āgatassa gatassa vā
              na naṃ samanusocesi           evaṃdhammā hi pāṇino.
       [129]  Ayācito tatāgacchi          nānuññāto ito gato
              kutoci nūna āgantvā        vasitvā katipāhakaṃ
              itopi aññena gato         tatopaññena gacchati.
       [130]  Peto manussarūpena          saṃsaranto gamissati
              yathāgato tathā gato         kā tattha paridevanā"ti
imāhi catūhi gāthāhi dhammaṃ desesi.
      Tā tassā dhammaṃ sutvā sañjātasaṃvegā theriyā santike pabbajiṃsu. Pabbajitvā
vipassanāya kammaṃ karontiyo vimuttiparipācanīyānaṃ dhammānaṃ paripākaṃ gatattā
nacirasseva saha paṭisambhidāhi arahatte patiṭṭhahiṃsu. Atha tā adhigatārahattā attano
paṭipattiṃ paccavekkhitvā udānavasena "yassa maggaṃ na jānāsī"tiādikāhi
ovādagāthāhi saddhiṃ:-
       [131] "abbahī 1- vata me sallaṃ      duddasaṃ hadayassitaṃ
              yā me sokaparetāya        puttasokaṃ byapānudi.
       [132]  Sājja abbūḷhasallāhaṃ        nicchātā parinibbutā
              buddhaṃ dhammañca saṃghañca         upemi saraṇaṃ munin"ti
imā gāthā visuṃ visuṃ abhāsiṃsu.
      Tattha yassa maggaṃ na jānāsi, āgatassa gatassa vāti yassa sattassa
idha āgatassa āgatamaggaṃ vā ito gatassa gatamaggaṃ vā tvaṃ na jānāsi.
Anantarā atītānāgatabhavūpapattiyo 2- sandhāya vadati. Taṃ kuto cāgataṃ sattanti taṃ
evaṃ aviññātāgatagatamaggaṃ kutoci gatito āgatamaggaṃ āgacchantena 3- antarāmagge
sabbena sabbaṃ akataparicayasamāgatapurisasadisaṃ 4- sattaṃ kevalaṃ mamattaṃ uppādetvā mama
puttoti kuto kena kāraṇena rodasi. Appaṭikārato mama puttassa ca akātabbato
na ettha rodanakāraṇaṃ atthīti adhippāyo.
      Maggañca khossa jānāsīti assa tava puttābhimatassa sattassa āgatassa
āgatamaggañca gatassa gatamaggañca atha jāneyyāsi. Na naṃ samanusocesīti evampi
naṃ na samanusoceyyāsi. Kasmā? evaṃdhammā hi pāṇino, diṭṭhadhammepi hi sattānaṃ
sabbehi piyehi manāpehi nānābhāvā vinābhāvā tattha vasavattitāya abhāvato,
pageva abhisamparāyaṃ.
@Footnote: 1 i. abbuhi  2 Ma.,i. atītānāgatā idhūpapattiyo
@3 Sī. āgatamattaṃ āgacchante ca pana  4 i. āgataparicayasamāgatapurimasadisaṃ
      Ayācito tatāgacchīti tato paralokato kenaci ayācito idha āgacchi.
"āgato"tipi pāḷi, so evattho. Nānuññāto ito gatoti idha lokato kenaci
ananuññāto paralokaṃ gato. Kutocīti nirayādito yato kutoci gatito. Nūnāti
parisaṅkāyaṃ. Vasitvā katipāhakanti katipayadivasamattaṃ idha vasitvā. Itopi aññena
gatoti itopi bhavato aññena gato, ito aññampi bhavaṃ paṭisandhivasena upagato.
Tatopaññena gacchatīti tatopi bhavato aññena gamissati, aññameva bhavaṃ upagamissati.
      Petoti apeto taṃ taṃ bhavaṃ upapajjitvā tato apagato. Manussarūpenāti
nidassanamattametaṃ, manussabhāvena tiracchānādibhāvena cāti attho. Saṃsarantoti
aparāparaṃ upapattivasena saṃsaranto. Yathāgato tathā gatoti yathā aviññātagatito
ca anāmantetvā 1- āgato tathā aviññātagatiko ananuññātova gato. Kā tattha
paridevanāti tattha tādise avasavattinī yathākāmāvacare kā nāma paridevanā, kiṃ
paridevitena payojananti attho. Sesaṃ vuttanayameva.
      Ettha ca ādito catasso gāthā paṭācārātheriyā tesaṃ pañcamattānaṃ itthi-
satānaṃ sokavinodanavasena visuṃ visuṃ bhāsitā. Tassā ovāde ṭhatvā pabbajitvā
adhigatavisesāhi tāhi pañcasatamattāhi bhikkhunīhi chapi gāthā paccekaṃ bhāsitāti
daṭṭhabbā.
      Pañcasatā paṭācārāti paṭācārāya theriyā santike laddhaovādatāya
paṭācārāya vuttaṃ avedisunti katvā "paṭācārā"ti laddhanāmā imā pañcasatā
bhikkhuniyo.
                  Pañcasatamattātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. anāmantito



             The Pali Atthakatha in Roman Book 34 page 155-157. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3332              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3332              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=451              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9278              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9332              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9332              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]