ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                  448. 10. Paṭācārātherīgāthāvaṇṇanā
      naṅgalehi kasaṃ khettantiādikā paṭācārāya theriyā gāthā.
      Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ vinayadharānaṃ 1-
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ
kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle kikissa kāsirañño gehe
paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahma-
cariyaṃ caritvā bhikkhusaṃghassa pariveṇaṃ kāresi. 2- Sā tato cutā devaloke nibbattā
ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ
seṭṭhigehe nibbattitvā vayappattā attano gehe ekena kammakārena 3- saddhiṃ
kilesasanthavaṃ akāsi. Taṃ mātāpitaro samajātikassa kumārassa dātuṃ divasaṃ saṇṭhapesuṃ. 4-
Taṃ ñatvā sā hatthasāraṃ gahetvā tena katasanthavena purisena saddhiṃ aggadvārena
nikkhamitvā ekasmiṃ gāmake vasantī gabbhinī ahosi. Sā paripakke gabbhe "kiṃ idha
anāthavāsena, kulagehaṃ gacchāma sāmī"ti vatvā tasmiṃ "ajja gacchāma, sve gacchāmā"ti
kālavikkhepaṃ 5- karonte "na ayaṃ bālo maṃ nessatī"ti tasmiṃ bahi gate gehe
paṭisāmetabbaṃ paṭisāmetvā "kulagharaṃ gatāti mayhaṃ sāmikassa kathethā"ti
paṭivissakagharavāsīnaṃ
@Footnote: 1 Ma. vinayadhārīnaṃ  2 cha.Ma. akāsi  3 Sī. kammakarena  4 i. gaṇhāpesuṃ
@5 cha.Ma. kālakkhepaṃ
Ācikkhitvā "ekikāva kulagharaṃ gamissāmī"ti maggaṃ paṭipajji. So āgantvā gehe
taṃ apassanto paṭivissake pucchitvā "kulagharaṃ gatā"ti sutvā "maṃ nissāya kuladhītā
anāthā jātā"ti padānupadaṃ gantvā sampāpuṇi. Tassā antarāmagge eva gabbhavuṭṭhānaṃ
ahosi. Sā pasutakālato paṭṭhāya paṭippassaddhagamanussukkā 1- sāmikaṃ gahetvā
nivatti. Dutiyavārampi gabbhinī ahosītiādikaṃ sabbaṃ purimanayeneva vitthāretabbaṃ.
      Ayaṃ pana viseso:- yadā tassā antarāmagge kammajavātā caliṃsu, tadā
mahāakālamegho udapādi. Samantato vijjulatāhi ādittaṃ viya meghathanitehi bhijjamānaṃ
viya ca udakadhārānipātanirantaraṃ nabhaṃ ahosi. Sā taṃ disvā "sāmi me anovassikaṭhānaṃ
jānāhī"ti āha. So ito cito ca olokento ekaṃ tiṇasañchannaṃ gumbaṃ disvā
tattha gantvā hatthagatāya vāsiyā tasmiṃ gumbe daṇḍake chinditukāmo tiṇehi
sañchāditavammikapariyante 2- uṭṭhitarukkhadaṇḍakaṃ chindi. Tāvadeva ca naṃ tato vammikato
nikkhamitvā ghoraviso āsīviso ḍaṃsi. 3- So tattheva patitvā kālamakāsi. Sā mahādukkhaṃ
anubhavantī tassa āgamanaṃ olokentī dvepi dārake vātavuṭṭhiṃ asahamāne viravante
urantare katvā dvīhi jāṇukehi dvīhi hatthehi ca bhūmiṃ uppīḷetvā yathāṭhitāva
rattiṃ vītināmetvā vibhātāya rattiyā maṃsapesivaṇṇaṃ ekaṃ puttaṃ pilotikacumbaṭake
nipajjāpetvā hatthehi urehi ca pariggahetvā itaraṃ "ehi tāta, pitā te
ito gato"ti vatvā sāmikena gatamaggena gacchantī taṃ vammikasamīpe kālakataṃ nippannaṃ 4-
disvā "maṃ nissāya mama sāmiko mato"ti rodantī paridevantī sakalarattiṃ devena
vuṭṭhattā jaṇṇukappamāṇaṃ thanappamāṇaṃ udakaṃ savantiṃ antarāmagge nadiṃ patvā
attano mandabuddhitāya dubbalatāya ca dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī
jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā
tattha pilotikacumbaṭake nipajjāpetvā "itarassa santikaṃ gamissāmī"ti bālaputtakaṃ
pahātuṃ asakkontī punappunaṃ nivattetvā olokayamānā nadiṃ otarati.
@Footnote: 1 Ma....gamanamanuyuttā  2 cha. sañchāditavammikasīsante  3 Sī. ḍasi  4 cha.Ma. nisinnaṃ
      Athassā nadīmajjhaṃ gatakāle eko seno taṃ dārakaṃ disvā "maṃsapesī"ti saññāya
ākāsato bhassi. 1- Sā taṃ disvā ubho hatthe ukkhipitvā "sūsū"ti tikkhattuṃ
mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ anādiyanto kumāraṃ gahetvāvehāsaṃ
uppati. Orimatīre ṭhito putto ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ
disvā "maṃ sandhāya vadatī"ti saññāya vegena udake pati. Itissā 2- bālaputtako
senena nīto, jeṭṭhaputto udakena hato. Sā "eko me putto senena gahito, eko
udakena vūḷho, panthe me pati mato"ti rodantī paridevantī gacchantī sāvatthito
āgacchantaṃ ekaṃ purisaṃ disvā pucchi "kattha vāsikosi tātā"ti. Sāvatthi-
vāsikomhi ammāti. Sāvatthiyaṃ asukavīthiyaṃ asukakulaṃ nāma atthi, taṃ jānāsi tātāti.
Jānāmi amma, taṃ pana mā pucchi, aññaṃ pucchāti. Aññena me payojanaṃ natthi,
tadeva pucchāmi tātāti. Amma tvaṃ attano anācikkhituṃ na desi, ajja te
sabbarattiṃ devo vassanto diṭṭhoti. Diṭṭho me tāta, mayhameva so sabbarattiṃ
vuṭṭho, taṃ kāraṇaṃ pacchā kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehīti.
Amma ajja rattiyaṃ seṭṭhī ca seṭṭhibhariyā ca seṭṭhiputto cāti 3- tayopi jane
avattharamānaṃ gehaṃ pati, te ekacittakāyaṃ jhāyanti, svāyaṃ dhūmo paññāyati ammāti.
Sā tasmiṃ khaṇe nivatthavatthampi patamānaṃ na sañjāni. Sokummattattaṃ 4- patvā jāta-
rūpeneva:-
              ubho puttā kālakatā           panthe mayhaṃ patī mato
              mātā pitā ca bhātā ca         ekacitamhi 5- ḍayhareti 6-
vilapantī paribbhamati.
      Tato paṭṭhāya tassā nivāsanamattenapi paṭena 7- acaraṇato patitācārattā
paṭācārātveva samaññā ahosi. Taṃ disvā manussā "gaccha ummattike"ti keci
@Footnote: 1 Ma. āgami, i. gami  2 cha.Ma. iti  3 Ma. seṭṭhiñca bhariyañca seṭṭhiputtañca
@4 Ma.sokummattaṃ nāma, i. sokummattakaṃ nāma  5 Sī.,i. ekacitakasmiṃ
@6 khu.apa. 33/498/351  7 Ma. vatthena
Kacavaraṃ matthake khipanti, aññe paṃsuṃ okiranti, apare leḍḍuṃ daṇḍaṃ 1- khipanti.
Satthā jetavane mahāparisamajjhe nisīditvā dhammaṃ desento taṃ tathā paribbhamantiṃ
disvā ñāṇaparipākañca oloketvā yathā vihārābhimukhī āgacchati, tathā akāsi.
Parisā taṃ disvā "imissā ummattikāya ito āgantuṃ mā dethā"ti 2- āhaṃsu.
Bhagavā "mā naṃ nivārayitthā"ti 3- vatvā avidūraṭṭhānaṃ āgatakāle "satiṃ paṭilabha
bhaginī"ti āha. Sā tāvadeva buddhānubhāvena satiṃ paṭilabhitvā nivatthavatthassa patitabhāvaṃ
sallakkhetvā hirottappaṃ paccupaṭṭhapetvā ukkuṭikaṃ upanisajjāya 4- nisīdi.
Eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā pañca-
patiṭṭhitena vanditvā "bhante avassayo me hotha, ekaṃ me puttaṃ seno gaṇhi, eko
udakena vūḷho, panthe pati mato, mātāpitaro bhātā ca gehena avatthatā
matā ekacitakamhi jhāyantī"ti sā sokakāraṇaṃ 5- ācikkhi. Satthā "paṭācāre mā
cintayi, tava avassayo bhavituṃ samatthasseva santikaṃ āgatāsi, yathā hi tvaṃ idāni
puttādīnaṃ maraṇanimittaṃ assūni pavattesi, evaṃ anamatagge saṃsāre puttādīnaṃ
maraṇahetu pavattitaṃ assu catunnaṃ mahāsamuddānaṃ udakato bahutaran"ti dassento:-
                 "catūsu mahāsamuddesu 6- jalaṃ parittakaṃ
                  tato bahuṃ assujalaṃ anappakaṃ
                  dukkhena phuṭṭhassa narassa socanā
                  kiṃ kāraṇā amma tuvaṃ 7- pamajjasī"ti 8-
gāthaṃ abhāsi.
      Evaṃ satthari anamataggapariyāyakathaṃ 9- kathente tassā soko tanutarabhāvaṃ agamāsi.
Atha naṃ tanubhūtasokaṃ ñatvā "paṭācāre puttādayo nāma paralokaṃ gacchantassa
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. mādatthāti  3 cha.Ma. vārayitthāti
@4 Ma. paṭinisajjāya, i. sampatinipajja 5 Sī. jhāyantīti taṃ kāraṇaṃ  6 cha. samuddesu
@7 Ma. sokavasā  8 dha.aṭ. 4/147  9 saṃ.ni. 16/126/173
Tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkontī"ti vijjamānāpi te na
santi eva, tasmā paṇḍitena attano sīlaṃ visodhetvā nibbānagāmimaggoyeva
sādhetabboti dassento:-
             "na santi puttā tāṇāya        na pitā nāpi bandhavā
              antakenādhipannassa           natthi ñātīsu tāṇatā.
              Yamhi saccañca dhammo ca        ahiṃsā saññamā damo
              etadariyā sevanti           etaṃ loke anāmataṃ.
              Etamatthavasaṃ ñatvā           paṇḍito sīlasaṃvuto
              nibbānagamanaṃ maggaṃ            khippameva visodhaye"ti 1-
imāhi gāthāhi dhammaṃ desesi. Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahitvā
satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ 2- netvā pabbājesi. Sā
laddhūpasampadā uparimaggatthāya vipassanāya kammaṃ karontī ekadivasaṃ ghaṭena udakaṃ
ādāya pāde dhovantī udakaṃ āsiñci. Taṃ thokaṃ ṭhānaṃ gantvā pacchijji, dutiyavāraṃ
āsittaṃ tatopi dūrataraṃ 3- agamāsi, tatiyavāraṃ āsittaṃ tatopi dūrataraṃ agamāsi. Sā
tadeva ārammaṇaṃ gahetvā tayo vaye 4- paricchinditvā "mayā paṭhamaṃ āsittaṃ udakaṃ
viya ime sattā paṭhamavayepi maranti, tato dūraṃ gataṃ dutiyavāraṃ āsittaṃ udakaṃ viya
majjhimavayepi, tatopi dūrataraṃ gataṃ tatiyavāraṃ āsittaṃ udakaṃ viya pacchimavayepi
marantiyevā"ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā
sammukhe ṭhatvā kathento viya "evametaṃ paṭācāre, sabbepi me sattā maraṇadhammā, tasmā
pañcannaṃ khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvato taṃ passantassa ekāhampi
ekakkhaṇampi jīvitaṃ seyyo"ti imamatthaṃ dassento:-
@Footnote: 1 dha.aṭa. 4/148  2 Sī. santike  3 cha.Ma. tato dūraṃ  4 Ma. tayo vāre
             "yo ca vassasataṃ jīve          apassaṃ udayabbayaṃ
              ekāhaṃ jīvitaṃ seyyo         passato udayabbayan"ti 1-
gāthamāha. Gāthāpariyosāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 2-:-
             "padumuttaro nāma jino         sabbadhammāna pāragū
              ito satasahassamhi            kappe uppajji nāyako.
              Tadāhaṃ haṃsavatiyaṃ              jātā seṭṭhikule ahuṃ
              nānāratanapajjote           mahāsukhasamappitā.
              Upetvā taṃ mahāvīraṃ          assosiṃ dhammadesanaṃ
              tato jātappasādāhaṃ          upesiṃ saraṇaṃ jinaṃ.
              Tato vinayadhārīnaṃ             aggaṃ vaṇṇesi nāyako
              bhikkhuniṃ lajjiniṃ tādiṃ           kappākappavisāradaṃ.
              Tadā muditacittāhaṃ            taṃ ṭhānaṃ abhikaṅkhayiṃ 3-
              nimantetvā dasabalaṃ           sasaṃghaṃ lokanāyakaṃ.
              Bhojayitvāna sattāhaṃ          daditvā pattacīvaraṃ 4-
              nipacca sirasā pāde          idaṃ vacanamabraviṃ.
              Yā tayā vaṇṇitā dhīra 5-      ito aṭṭhamake muni
              tādisāhaṃ bhavissāmi           yadi sijjhati nāyaka.
              Tadā avoca maṃ satthā         bhadde mā bhāyi assasa
              anāgatamhi addhāne          lacchase taṃ manorathaṃ.
@Footnote: 1 khu.dha. 25/113/37  2 khu.apa. 33/468/348  3 cha.Ma. ṭhānamabhikaṅkhinī
@4 cha.Ma. daditvāva ticīvaraṃ  5 cha.Ma. vīra
              Satasahassito kappe           okkākakulasambhavo
              gotamo nāma gottena        satthā loke bhavissati.
              Tassa dhammesu dāyādā        orasā dhammanimmitā
              paṭācārāti nāmena          hessati satthusāvikā.
              Tadāhaṃ muditā hutvā          yāvajīvaṃ tadā jinaṃ
              mettacittā paricariṃ           sasaṃghaṃ lokanāyakaṃ.
              Tena kammena sukatena         cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
              Imamhi bhaddake kappe         brahmabandhu mahāyaso
              kassapo nāma gottena        uppajji vadataṃ varo.
              Upaṭṭhāko mahesissa          tadā āsi narissaro
              kāsirājā kikī nāma          bārāṇasipuruttame.
              Tassāsiṃ tatiyā dhītā          bhikkhunī iti vissutā
              dhammaṃ sutvā jinaggassa         pabbajjaṃ samarocayiṃ.
              Anujāni na no tāto         agāreva tadā mayaṃ
              vīsavassasahassāni             vicarimha atanditā.
              Komāribrahmacariyaṃ            rājakaññā sukhedhitā
              buddhopaṭṭhānaniratā           muditā satta dhītaro.
              Samaṇī samaṇaguttā ca           bhikkhunī bhikkhudāsikā 1-
              dhammā ceva sudhammā ca        sattamī saṅghadāsikā.
@Footnote: 1 cha.Ma. bhikkhudāyikā
              Ahaṃ uppalavaṇṇā ca           khemā bhaddā ca bhikkhunī
              kisāgotamī dhammadinnā         visākhā hoti sattamī.
              Tehi kammehi sukatehi         cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
              Pacchime ca bhave dāni         jātā seṭṭhikule ahaṃ
              sāvatthiyaṃ puravare            iddhe phīte mahaddhane.
              Yadā ca yobbanūpetā         vitakkavasagā ahaṃ
              naraṃ jānapadaṃ 1- disvā        tena saddhiṃ agañchahaṃ.
              Ekaputtapasūtāhaṃ             dutiyo kucchiyā mama
              tadāhaṃ mātāpitaro           ikkhāmīti 2- sunicchitā.
              Nārocesiṃ patiṃ mayhaṃ          tadā tamhi pavāsite
              ekikā niggatā gehā        gantuṃ sāvatthimuttamaṃ.
              Tato me sāmi āgantvā      sambhāvesi pathe mamaṃ
              tadā me kammajā vātā       uppannā atidāruṇā.
              Uṭṭhito ca mahāmegho         pasūtisamaye mama
              dabbatthāya tadā gantvā       sāmi sappena mārito.
              Tadā vijātadukkhena           anāthā kapaṇā ahaṃ
              kunnadiṃ pūritaṃ disvā           gacchantī sakulālayaṃ.
              Bālaṃ ādāya otariṃ 3-       pārakūle ca ekakaṃ
              sāyetvā bālakaṃ puttaṃ        itaraṃ tāraṇāyahaṃ.
@Footnote: 1 cha.Ma. jārapatiṃ  2 cha.Ma. okkhāmīti  3 cha.Ma. atariṃ
              Nivattā ukkuso hāsi         taruṇaṃ vilapantakaṃ
              itarañca vahī soto           sāhaṃ sokasamappitā.
              Sāvatthinagaraṃ gantvā          assosiṃ sajane mate
              tadā avoca sokaṭṭā         mahāsokasamappitā.
              Ubho puttā kālakatā         panthe mayhaṃ patī mato
              mātā pitā ca bhātā ca       ekacitamhi ḍayhare.
              Tadā kisā ca paṇḍu ca         anāthā dīnamānasā
              ito tato gacchantīhaṃ 1-       addasaṃ narasārathiṃ.
              Tato avoca maṃ satthā         putte mā soci assasa
              attānaṃ te gavesassu         kiṃ niratthaṃ vihaññasi.
              Na santi puttā tāṇāya        na ñātī nāpi bandhavā
              antakenādhipannassa           natthi ñātīsu tāṇatā.
              Taṃ sutvā munino vākyaṃ        paṭhamaṃ phalamajjhagaṃ
              pabbajitvāna naciraṃ            arahattaṃ apāpuṇiṃ.
              Iddhīsu ca vasī homi           dibbāya sotadhātuyā
              paracittāni jānāmi           satthusāsanakārikā.
              Pubbenivāsaṃ jānāmi          dibbacakkhu visodhitaṃ
              khepetvā āsave sabbe      visuddhāsiṃ sunimmalā.
              Tatohaṃ vinayaṃ sabbaṃ            santike sabbadassino
              uggahiṃ sabbavitthāraṃ           byāhariñca yathātathaṃ.
@Footnote: 1 cha.Ma. bhamantīhaṃ
              Jino tasmiṃ guṇe tuṭṭho        etadagge ṭhapesi maṃ
              aggā vinayadhārīnaṃ            paṭācārāva ekikā.
              Pariciṇṇo mayā satthā         kataṃ buddhassa sāsanaṃ
              ohito garuko bhāro         bhavanetti samūhatā.
              Yassatthāya pabbajitā          agārasmānagāriyaṃ
              so me attho anuppatto      sabbasaṃyojanakkhayo.
              Kilesā jhāpitā mayhaṃ            .pe.
                   .pe.               Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā sekkhakāle attano paṭipattiṃ paccavekkhitvā upariphalassa 1-
nibbattitākāraṃ vibhāventī udānavasena:-
       [112] "naṅgalehi kasaṃ khettaṃ          bījāni pavapaṃ chamā
              puttadārāni posentā        dhanaṃ vindanti māṇavā.
       [113]  Kimahaṃ sīlasampannā            satthusāsanakārikā
              nibbānaṃ nādhigacchāmi          akusītā anuddhatā.
       [114]  Pāde pakkhālayitvāna         udakesu karomahaṃ
              pādodakañca disvāna          thalato ninnamāgataṃ.
       [115]  Tato cittaṃ samādhesiṃ          assaṃ bhadraṃvajāniyaṃ
              tato dīpaṃ gahetvāna          vihāraṃ pāvisiṃ ahaṃ
              seyyaṃ olokayitvāna         mañcakamhi upāvisiṃ.
@Footnote: 1 cha.Ma. uparivisesassa
       [116]  Tato sūciṃ gahetvāna          vaṭṭiṃ okassayāmahaṃ
              pajjotasseva 1- nibbānaṃ      vimokkho ahu cetaso"ti
imā gāthā abhāsi.
      Tattha kasanti kasantā kasikammaṃ karontā. Bahutthe 2- hi idaṃ ekavacanaṃ. Pavapanti
bījāni vapantā. Chamāti chamāyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Ayaṃ hettha
saṅkhepattho:-  ime māṇavā sattā naṅgalehi phālehi khettaṃ kasantā yathādhippāyaṃ
khettabhūmiyaṃ pubbaṇṇāparaṇṇabhedāni bījāni vapantā taṃhetu taṃnimittaṃ attānaṃ
puttadārādīni posentā hutvā dhanaṃ paṭilabhanti. Evaṃ imasmiṃ loke yoniso
payutto paccattapurisakāro nāma saphalo saudayo. 3-
      Tattha kimahaṃ sīlasampannā, satthusāsanakārikā. Nibbānaṃ nādhigacchāmi, akusītā
anuddhatāti ahaṃ suvisuddhasīlā āraddhavīriyatāya akusītā ajjhattaṃ susamāhitacittatāya
anuddhatā ca hutvā catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ satthusāsanaṃ karontī kasmā
nibbānaṃ nādhigacchāmi, adhigamissāmi evāti.
      Evaṃ pana cintetvā vipassanāya kammaṃ karontī ekadivasaṃ pādadhovanaudake
nimittaṃ gaṇhi. Tenāha "pāde pakkhālayitvānā"tiādiṃ. Tassattho:- ahaṃ pāde
dhovantī pādapakkhālanahetu tikkhattuṃ āsittesu udakesu thalato ninnamāgataṃ pādodakaṃ
disvā nimittaṃ karomi.
      "yathā idaṃ udakaṃ khayadhammaṃ vayadhammaṃ, evaṃ sattānaṃ āyusaṅkhārā"ti evaṃ
aniccalakkhaṇaṃ tadanusārena dukkhalakkhaṇaṃ anattalakkhaṇañca upadhāretvā vipassanaṃ
vaḍḍhentī tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyanti yathā assaṃ bhadraṃ ājāniyaṃ
kusalo sārathi sukhena sāreti, evaṃ mayhaṃ cittaṃ sukheneva samādhesiṃ, vipassanāsamādhinā
@Footnote: 1 cha.Ma. padīpasseva  2 Sī.,i. puthutthe  3 Ma. saudrayo
Samāhitaṃ akāsiṃ. Evaṃ pana vipassanaṃ vaḍḍhentī utusappāyanijigiṃsāya 1- ovarakaṃ
pavisantī andhakāravidhamanatthaṃ dīpaṃ gahetvā gabbhaṃ pavisitvā dīpaṃ ṭhapetvā mañcake
nisinnamattāva dīpaṃ vijjhāpetuṃ aggaḷasūciyā dīpavaṭṭiṃ ākaḍḍhiṃ. Tāvadeva utusappāya-
lābhena tassā cittaṃ samāhitaṃ ahosi, vipassanāvīthiṃ otari, maggena ghaṭṭesi.
Tato maggapaṭipāṭiyā sabbaso āsavānaṃ khayo ahosi. Tena vuttaṃ "tato dīpaṃ
gahetvāna .pe. Vimokkho ahu cetaso"ti tattha seyyaṃ olokayitvānāti dīpālokena
seyyaṃ passitvā.
      Sūcinti aggaḷasūciṃ. Vaṭṭiṃ okassayāmīti dīpaṃ vijjhāpetuṃ telābhimukhaṃ
dīpavaṭṭiṃ ākaḍḍhemi. Vimokkhoti kilesehi vimokkho. So pana yasmā paramatthato
cittassa santati, tasmā vuttaṃ "cetaso"ti. Yathā pana vaṭṭitelādike paccaye sati
uppajjanāraho 2- padīpo tadabhāve anuppajjanato nibbutoti vuccati, evaṃ kilesādi-
paccaye sati uppajjanārahaṃ cittaṃ tadabhāve anuppajjanato vimuttanti vuccatīti āha
"pajjotasseva nibbānaṃ, vimokkho ahu cetaso"ti.
                   Paṭācārātherīgāthāvaṇṇanā niṭṭhitā.
                     ----------------------



             The Pali Atthakatha in Roman Book 34 page 138-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2968              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2968              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=448              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9240              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9288              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]