ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                447. 9. Bhaddākuṇḍalakesātherīgāthāvaṇṇanā
      lūnakesī paṅkadharī 1- tiādikā bhaddāya kuṇḍalakesāya theriyā gāthā.
      Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ
khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ
patthetvā yāvajīvaṃ puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā
kassapabuddhakāle kiṅkissa kāsīrañño gehe sattannaṃ bhaginīnaṃ abbhantarā hutvā
vīsati vassasahassāni dasa sīlāni samādāya komāribrahmacariyaṃ carantī saṃghassa vasanapariveṇaṃ
kāretvā ekaṃ buddhantaraṃ sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde rājagahe
seṭṭhikule nibbattitvā 2- bhaddātissā nāmaṃ ahosi. Sā mahatā parivārena vaḍḍhamānā
vayappattā tasmiṃyeva nagare purohitassa puttaṃ sattukaṃ nāmaṃ coraṃ sahoḍḍhaṃ mahāparādhaṃ
gahetvā rājāṇāya nagaraguttikena māretuṃ āghātanaṃ niyyamānaṃ sīhapañjare 3- olokentī
disvā paṭibaddhacittā hutvā sace taṃ labhāmi, jīvissāmi, no ce, marissāmīti sayane
adhomukhī nipajji.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. nibbatti  3 cha.Ma. sīhapañjarena
      Athassā pitā taṃ pavattiṃ sutvā ekadhītutāya balavasineho sahassalañcaṃ 1- datvā
upāyena coraṃ vissajjāpetvā gandhodakena nhāpetvā sabbābharaṇapaṭimaṇḍitaṃ
kāretvā pāsādaṃ pesesi. Bhaddāpi paripuṇṇamanorathā atirekālaṅkārena alaṅkaritvā
taṃ paricarati. Sattuko katipāhaṃ vītināmetvā tassā ābharaṇesu uppannalobho
bhadde ahaṃ nagaraguttikena gahitamattova corapapāte adhivatthāya devatāya "sacāhaṃ
jīvitaṃ labhāmi, tuyhaṃ balikammaṃ upasaṃharissāmī"ti patthanaṃ āyāciṃ, tassā balikammaṃ
sajjāpehīti. Sā "tassa manaṃ pūressāmī"ti balikammaṃ sajjāpetvā sabbābharaṇa-
vibhūsitā sāmikena saddhiṃ ekaṃ yānaṃ abhiruyha "devatāya balikammaṃ karissāmī"ti
corapapātaṃ abhiruhituṃ āraddhā.
      Sattuko cintesi "sabbesu abhiruhantesu imissā ābharaṇaṃ gahetuṃ na sakkā"ti
parivārajanaṃ tattheva ṭhapetvā tameva 2- balibhājanaṃ āharāpetvā 3- pabbataṃ abhiruhanto
tāya saddhiṃ piyakathaṃ na kathesi. Sā iṅgiteneva tassādhippāyaṃ aññāsi. Sattuko
"bhadde tava uttarasāṭakaṃ omuñcitvā kāyāruḷhapasādhanaṃ bhaṇḍikaṃ karohī"ti.
Sā "sāmi 4- mayhaṃ ko aparādho"ti. Kiṃ nu maṃ bāle 5- "balikammatthaṃ āgato"ti
saññaṃ karosi, balikammāpadesena pana tava ābharaṇaṃ gahetuṃ āgatoti. Kassa pana
ayya pasādhanaṃ, kassa ahanti. Nāhaṃ etaṃ vibhāgaṃ jānāmīti. Hotu ayya, ekaṃ
pana me adhippāyaṃ pūrehi, alaṅkataniyāmena ca 6- āliṅgituṃ dehīti. So "sādhū"ti
sampaṭicchi. Sā tena sampaṭicchitabhāvaṃ ñatvā purato āliṅgitvā pacchato āliṅgantī
viya pabbatapapāte 7- pātesi. So patitvā cuṇṇavicuṇṇaṃ ahosi. Tāya kataṃ
acchariyaṃ disvā pabbate adhivatthā devatā vibhāventī imā gāthā abhāsi:-
            "na hi sabbesu ṭhānesu         puriso hoti paṇḍito
             itthīpi paṇḍitā hoti          tattha tattha vicakkhaṇā.
@Footnote: 1 cha.Ma. sahassalañjaṃ  2 Sī. sayameva  3 Sī. gahetvā, cha.Ma. gāhāpetvā  4 i. sāpi
@5 Sī. kiṃ nu bāle, i. kiṃ bāle  6 Sī. āliṅgitaniyāmena  7 Sī. pabbatā taṃ
             Na hi sabbesu ṭhānesu         puriso hoti paṇḍito
             itthīpi paṇḍitā hoti          lahuṃ atthaṃ vicintitā"ti 1-.
      Tato bhaddā cintesi "na sakkā mayā iminā niyāmena gehaṃ gantuṃ,
itova gantvā ekaṃ pabbajjaṃ pabbajissāmī"ti nigaṇṭhārāmaṃ gantvā nigaṇṭhe
pabbajjaṃ 2- yāci. Atha naṃ te āhaṃsu "kena niyāmena pabbajjā hotū"ti. Yaṃ
tumhākaṃ pabbajjāya uttamaṃ, tadeva karothāti. Te "sādhū"ti tassā tālaṭṭhinā
kese luñcitvā pabbājesuṃ. Puna kesā vaḍḍhantā kuṇḍalāvaṭṭā hutvā vaḍḍhesuṃ.
Tato paṭṭhāya sā kuṇḍalakesā nāma jātā. Sā tattha uggahetabbaṃ samayaṃ
vādamaggañca uggahetvā "ettakaṃ nāma ime jānanti, ito uttari 3- viseso
natthī"ti ñatvā tato apakkamitvā yattha yattha paṇḍitā atthi, tattha tattha
gantvā tesaṃ jānanasippaṃ uggahetvā attanā saddhiṃ kathetuṃ samatthaṃ adisvā
yaṃ yaṃ gāmaṃ vā nigamaṃ vā pavisati, tassa dvāre vālukārāsiṃ 4- katvā tattha
jambusākhaṃ ṭhapetvā "yo mama vādaṃ āropetuṃ sakkoti, so imaṃ sākhaṃ maddatū"ti
samīpe ṭhitadārakānaṃ saññaṃ datvā vasanaṭṭhānaṃ gacchati. Sattāhampi jambusākhāya
tatheva ṭhitāya taṃ gahetvā pakkamati. Tena ca samayena amhākaṃ bhagavā loke
uppajjitvā pavattitapavaradhammacakko anupubbena sāvatthiṃ upanissāya jetavane viharati.
Kuṇḍalakesāpi vuttanayena gāmanigamarājadhānīsu vicarantī sāvatthiṃ patvā nagaradvāre
vālukārāsimhi jambusākhaṃ ṭhapetvā dārakānaṃ saññaṃ datvā sāvatthiṃ pāvisi.
      Athāyasmā dhammasenāpati ekakova nagaraṃ pavisanto taṃ sākhaṃ disvā taṃ
dametukāmo dārake pucchi "kasmāyaṃ sākhā evaṃ ṭhapitā"ti. Dārakā tamatthaṃ ārocesuṃ.
Thero "yadipi evaṃ imaṃ sākhaṃ maddathā"ti āha. Dārakā taṃ maddiṃsu. Kuṇḍalakesā
katabhattakiccā nagarato nikkhamantī taṃ sākhaṃ madditaṃ disvā "kenidaṃ madditan"ti
@Footnote: 1 khu.apa. 33/31/357  2 Ma. nigaṇṭhapabbajjaṃ  3 Sī.,i. uttariṃ
@4 Sī.,i. vālikarāsiṃ
Pucchitvā therena maddāpitabhāvaṃ ñatvā "apakkhiko vādo na sobhatī"ti sāvatthiṃ
pavisitvā vīthito vīthiṃ vicarantī "passeyyātha samaṇehi sakyaputtakehi 1- saddhiṃ mayhaṃ
vādan"ti ugghosetvā mahājanaparivutā aññatarasmiṃ rukkhamūle nisinnaṃ dhammasenāpatiṃ
upasaṅkamitvā paṭisanthāraṃ katvā ekamantaṃ ṭhitā "kiṃ tumhehi mayā ṭhapitā
jambusākhā 2- maddāpitā"ti āha. Āma mayā maddāpitāti. Evaṃ sante tumhehi saddhiṃ
mayhaṃ vādo hotūti. Hotu bhaddeti. Bhante 3- kassa pucchā, kassa vissajjanāti.
Pucchā nāma amhākaṃ pattā, tvaṃ pana 4- attano jānanakaṃ pucchāti. Sā 5- therena
dinnaanumatiyā 5- sabbameva attano jānanakaṃ vādaṃ pucchi. Thero taṃ sabbaṃ vissajjesi.
Sā upari pucchitabbaṃ ajānantī tuṇhī ahosi. Atha naṃ thero āha "tayā bahuṃ pucchitaṃ,
mayampi 6- taṃ ekaṃ pañhaṃ pucchissāmā"ti. Pucchatha bhanteti. Thero "ekaṃ nāma
kin"ti imaṃ pañhaṃ pucchi. Kuṇḍalakesā neva antaṃ na koṭiṃ passantī andhakāraṃ
paviṭṭhā viya hutvā "na jānāmi bhante"ti. Āha. "tvaṃ ettakampi na jānāsi, 7-
aññaṃ kiṃ jānissasī"ti vatvā dhammaṃ desesi. Sā therassa pādesu nipatitvā
"bhante tumhe saraṇaṃ gacchāmī"ti āha. Mā maṃ tvaṃ bhadde saraṇaṃ gaccha, sadevake
loke aggapuggalaṃ bhagavantameva saraṇaṃ gacchāti. "evaṃ karissāmi bhante"ti sā
sāyaṇhasamaye dhammadesanāvelāyaṃ satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā
ekamantaṃ aṭṭhāsi. Satthā tassā ñāṇaparipākaṃ ñatvā:-
            "sahassamapi ce gāthā            anatthapadasañhitā
             ekaṃ gāthāpadaṃ seyyo          yaṃ sutvā upasammatī"ti 8-
imaṃ gāthamāha. Gāthāpariyosāne yathāṭhitāva saha paṭisambhidāhi arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 9-:-
            "padumuttaro nāma jino           sabbadhammāna pāragū
             ito satasahassamhi              kappe uppajji nāyako.
@Footnote: 1 cha.Ma. sakyaputtiyehi 2 cha.Ma. mama jambusākhā 3 cha.Ma. ayaṃ pāṭho na dissati
@4 Sī. tvaṃ yaṃ kimapi, cha.Ma. yaṃ  5-5 cha.Ma. ime pāṭhā na dissanti 6 Ma. ahampi
@7 cha.Ma. ajānantī 8 khu.dha. 25/101/35 9 khu.apa. 33/1/354
             Tadāhaṃ haṃsavatiyā               jātā seṭṭhikule ahuṃ
             nānāratanapajjote             mahāsukhasamappitā.
             Upetvā taṃ mahāvīraṃ            assosiṃ dhammamuttamaṃ 1-
             tato jātappasādāhaṃ            upesiṃ saraṇaṃ jinaṃ.
             Tadā mahākāruṇiko             padumuttaranāmako
             khippābhiññānamagganti            ṭhapesi bhikkhuniṃ subhaṃ.
             Taṃ sutvā muditā hutvā          dānaṃ datvā mahesino
             nipacca sirasā pāde            taṃ ṭhānaṃ abhipatthayiṃ.
             Anumodi mahāvīro              bhadde yantebhipatthitaṃ
             samijjhissati taṃ sabbaṃ             sukhinī hohi nibbutā.
             Satasahassito kappe             okkākakulasambhavo
             gotamo nāma gottena          satthā loke bhavissati.
             Tassa dhammesu dāyādā          orasā dhammanimmitā
             bhaddākuṇḍalakesāti             hessati satthusāvikā.
             Tena kammena sukatena           cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
             Tato cutā yāmamagaṃ             tatohaṃ tusitaṃ gatā
             tato ca nimmānaratiṃ             vasavattipuraṃ tato.
             Yattha yatthūpapajjāmi             tassa kammassa vāhasā
             tattha tattheva rājūnaṃ            mahesittamakārayiṃ.
@Footnote: 1 cha.Ma. dhammadesanaṃ
             Tato cutā manussesu            rājūnaṃ cakkavattinaṃ
             maṇḍalīnañca rājūnaṃ              mahesittamakārayiṃ.
             Sampattiṃ anubhotvāna            devesu mānusesu ca
             sabbattha sukhitā hutvā           nekakappesu saṃsariṃ.
             Imamhi bhaddake kappe           brahmabandhu mahāyaso
             kassapo nāma gottena          uppajji vadataṃ varo.
             Upaṭṭhāko mahesissa            tadā āsi narissaro
             kāsirājā kikī nāma            bārāṇasipuruttame.
             Tassa dhītā catutthāsiṃ            bhikkhudāsīti 1- vissutā
             dhammaṃ sutvā jinaggassa           pabbajjaṃ samarocayiṃ.
             Anujāni na no tāto           agāreva tadā mayaṃ
             vīsaṃ vassasahassāni              vicarimha atanditā.
             Komāribrahmacariyaṃ              rājakaññā sukhedhitā
             buddhopaṭṭhānaniratā             muditā satta dhītaro.
             Samaṇī samaṇaguttā ca             bhikkhunī bhikkhudāsikā
             dhammā ceva sudhammā ca          sattamī saṃghadāsikā.
             Khemā uppalavaṇṇā ca           paṭācārā ahantadā
             kisāgotamī dhammadinnā           visākhā hoti sattamī.
             Tehi kammehi sukatehi           cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
@Footnote: 1 cha.Ma. bhikkhudāyīti
             Pacchime ca bhave dāni           giribbajapuruttame
             jātā seṭṭhikule phīte          yadāhaṃ yobbane ṭhitā.
             Coraṃ vadhatthaṃ niyyantaṃ            disvā rattā tahiṃ ahaṃ
             pitā me taṃ sahassena           mocayitvā vadhā tato.
             Adāsi tassa maṃ tāto           viditvāna manaṃ mama
             tassāhamāsi vissaṭṭhā           atīva dayitā hitā.
             So me bhūsanalobhena            baliṃ paccāharaṃ diso 1-
             corappapātaṃ netvāna           pabbate 2- cetayī vadhaṃ.
             Tadāhaṃ paṇamitvāna              sattukaṃ sukatañjalī
             rakkhantī attano pāṇaṃ           imaṃ vacanabraviṃ.
             Idaṃ suvaṇṇakeyūraṃ               muttā veḷuriyā bahū
             sabbaṃ harassu bhaddante           mañca dāsīti sāvaya.
             Oropayassu kalyāṇī            mā bāḷhaṃ paridavesi
             na cāhaṃ abhijānāmi             ahantvā dhanamābhataṃ.
             Yato sarāmi attānaṃ            yato pattosmi viññutaṃ
             na cāhaṃ abhijānāmi             aññaṃ piyataraṃ tayā.
             Ehi taṃ upagūhissaṃ              katvāna taṃ padakkhiṇaṃ
             taṃ vandāmi puna natthi 3-         mama tuyhañca saṅgamo.
             Na hi sabbesu ṭhānesu           puriso hoti paṇḍito
             itthīpi paṇḍitā hoti            tattha tattha vicakkhaṇā.
@Footnote: 1 cha.Ma. balimajjhāsayo diso  2 cha.Ma. pabbataṃ  3 cha.Ma. na ca dāni puno atthi
             Na hi sabbesu ṭhānesu           puriso hoti paṇḍito
             itthīpi paṇḍitā hoti            lahuṃ atthaṃ vicintitā.
             Lahuñca vata khippañca             nekatthe 1- samacetayiṃ
             cittapuṇṇāyatāneva 2-          tadāhaṃ sattukaṃ vadhiṃ.
             Yo ca uppatitaṃ atthaṃ            na khippamanubujjhati
             so haññate mandamati            corova girigabbhare.
             Yo ca uppatitaṃ atthaṃ            khippameva nibodhati
             muccate sattusambādhā           tadāhaṃ sattukā yathā.
             Tadāhaṃ pātayitvāna             giriduggamhi sattukaṃ
             santikaṃ setavatthānaṃ             upetā 3- pabbajiṃ ahaṃ.
             Saṇḍāsena ca kese me         luñcitvā sabbaso tadā
             pabbajitvāna samayaṃ              ācikkhiṃsu nirantaraṃ.
             Tato taṃ uggahetvāhaṃ           nisīditvāna ekikā
             samayaṃ taṃ vicintesiṃ              suvāno mānusaṃ karaṃ.
             Chinnaṃ gayha samīpe me           pātayitvā apakkami
             disvā nimittaṃ alabhiṃ             tiṭṭhantaṃ 4- puḷavākulaṃ.
             Tato uṭṭhāya saṃviggā           āpucchiṃ sahadhammike
             te avocuṃ vijānanti            taṃ atthaṃ sakyabhikkhavo.
             Sāhaṃ tamatthaṃ pucchissaṃ            upetvā buddhasāvake
             te mamādāya gacchiṃsu            buddhaseṭṭhassa santikaṃ.
@Footnote: 1 cha.Ma. nikaṭṭhe  2 cha.Ma. migaṃ uṇṇā yathā evaṃ  3 cha.Ma. upetvā  4 cha.Ma. hatthaṃ taṃ
             So me dhammamadesesi           khandhāyatanadhātuyo
             asubhāniccaṃ dukkhāti             anattāti ca nāyako.
             Tassa dhammaṃ suṇitvāhaṃ            dhammacakkhuṃ visodhayiṃ
             tato viññātasaddhammā           pabbajjaṃ upasampadaṃ.
             Āyācito tadā āha           ehi bhaddeti nāyako
             tadāhaṃ upasampannā             parittaṃ toyamaddasaṃ.
             Pādapakkhālanenāhaṃ             ñatvā saudayabbayaṃ
             tathā sabbepi saṅkhārā 1-       īdisaṃ cintayiṃ tadā.
             Tato cittaṃ vimucci me           anupādāya sabbaso
             khippābhiññānamaggamme           tadā paññāpayī jino.
             Iddhīsu ca vasī homi             dibbāya sotadhātuyā
             paracittāni jānāmi             satthusāsanakārikā.
             Pubbenivāsaṃ jānāmi            dibbacakkhu visodhitaṃ
             khepetvā āsave sabbe        visuddhāsiṃ sunimmalā.
             Pariciṇṇo mayā satthā           kataṃ buddhassa sāsanaṃ
             ohito garuko bhāro           bhavanettisamūhatā.
             Yassatthāya pabbajitā            agārasmānagāriyaṃ
             so me attho anuppatto        sabbasaṃyojanakkhayo.
             Atthadhammaniruttīsu               paṭibhāne tatheva ca
             ñāṇaṃ me vipulaṃ 2- suddhaṃ         buddhaseṭṭhassa sāsane.
@Footnote: 1 cha.Ma. saṅkhāre  2 cha.Ma. vimalaṃ
             Kilesā jhāpitā mayhaṃ           bhavā sabbe samūhatā
             nāgīva bandhanaṃ chetvā           viharāmi anāsavā.
             Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
             tisso vijjā anuppattā         kataṃ buddhassa sāsanaṃ.
             Paṭisambhidā catasso             vimokkhāpi ca aṭṭhime
             chaḷabhiññā sacchikatā             kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā tāvadeva pabbajjaṃ yāci. Satthā tassā pabbajjaṃ
anujāni. Sā bhikkhunupassayaṃ gantvāna pabbajitvā phalasukhena nibbānasukhena ca
vītināmentī attano paṭipattiṃ paccavekkhitvā udānavasena:-
       [107] "lūnakesī paṅkadharī              ekasāṭī pure cariṃ
              avajje vajjamatinī             vajje cāvajjadassinī.
       [108]  Divāvihārā nikkhamma           gijjhakūṭamhi pabbate
              addasaṃ virajaṃ buddhaṃ             bhikkhusaṃghapurakkhataṃ.
       [109]  Nihacca jāṇuṃ vanditvā          sammukhā añjaliṃ akaṃ
              ehi bhaddeti maṃ avaca          sā me āsūpasampadā.
       [110]  Ciṇṇā aṅgā ca magadhā         vajjī kāsī ca kosalā
              anaṇā paṇṇāsa vassāni         raṭṭhapiṇḍaṃ abhuñjihaṃ. 1-
       [111]  Puññaṃ ca 2- pasavi bahuṃ          sappaññoyaṃ 3- upāsako
              yo bhaddāya cīvaramadāsi         muttāya 4- sabbaganthehī"ti
imā gāthā abhāsi.
@Footnote: 1 cha.Ma. abhuñjahaṃ  2 cha.Ma. vata  3 cha.Ma. sappañño vatāyaṃ  4 cha.Ma. vippamuttāya
      Tattha lūnakesīti lūnā luñcitā kesā mayhanti lūnakesī, nigaṇṭhesu
pabbajjāya tālaṭṭhinā luñcitakesā, taṃ sandhāya vadati. Paṅkadharīti dantakaṭṭhassa
akhādanena dantesu malapaṅkadhāraṇato paṅkadharī. Ekasāṭīti nigaṇṭhacārittavasena
ekasāṭikā. Pure carinti pubbe nigaṇṭhī hutvā evaṃ vicariṃ. Avajje vajjamatinīti
nhānucchādanadantakaṭṭhakhādanādike anavajje sāvajjasaññī. Vajje cāvajjadassinīti
mānamakkhapalāsavipallāsādike sāvajje anavajjadiṭṭhī.
      Divāvihārā nikkhammāti attano divāvihāraṭṭhānato nikkhamitvā. Ayampi
ṭhitamajjhaṇhikavelāyaṃ therena samāgatā tassa pañhassa vissajjanena dhammadesanāya
ca nihatamānadabbā pasannamānasā hutvā satthu santikaṃ upasaṅkamitukāmāva attano
vasanaṭṭhānaṃ gantvā divāṭṭhāne nisīditvā sāyaṇhasamaye satthu santikaṃ
upasaṅkamitvā.
      Nihacca jāṇuṃ vanditvāti jāṇudvayaṃ paṭhaviyaṃ nihantvā patiṭṭhapetvā pañca-
patiṭṭhitena 1-. Sammukhā añjaliṃ akanti satthu sammukhā dasanakhasamodhānasamujjalaṃ añjaliṃ
akāsiṃ. Ehi bhaddeti maṃ avaca, sā me āsūpasampadāti yaṃ maṃ bhagavā arahattaṃ
patvā pabbajjañca upasampadañca yācitvā ṭhitaṃ "ehi bhadde bhikkhunupassayaṃ gantvā
bhikkhunīnaṃ santike pabbaja upasampajjassū"ti avaca āṇāpesi. Sā satthu āṇā
mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosi.
      Ciṇṇātiādikā dve gāthā aññābyākaraṇagāthā. Tattha ciṇṇā aṅgā
ca magadhāti ye ime aṅgā ca magadhā ca vajjī ca kāsī ca kosalā ca
janapadā pubbe sāṇāya mayā raṭṭhapiṇḍaṃ bhuñjantiyā ciṇṇā caritā, tesuyeva
satthārā samāgamato paṭṭhāya anaṇā niddosā apagatakilesā hutvā paññāsa
saṃvaccharāni raṭṭhapiṇḍaṃ abhuñjiṃ ahaṃ.
@Footnote: 1 cha.Ma. pañcapatiṭṭhitena vanditvā
      Yena abhippasannamānasena upāsakena attano cīvaraṃ dinnaṃ, tassa puññavisesa-
kittanamukhena aññaṃ byākarontī "puññaṃ ca pasavi bahun"ti osānagāthamāha.
Sā suviññeyyāva.
                 Bhaddākuṇḍalakesātherīgāthāvaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 34 page 127-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2725              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2725              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=447              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9229              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9277              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9277              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]