ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    446. 8. Soṇātherīgāthāvaṇṇanā
      dasa putte vijāyitvātiādikā soṇāya theriyā gāthā.
      Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ
āraddhavīriyānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā sayampi
taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā tato cutā kappasatasahassaṃ
devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā
vayappattā patikulaṃ gatā dasa puttadhītaro labhitvā bahuputtikāti paññāyittha. Sā
sāmike pabbajite vayappatte puttadhītaro gharāvāse patiṭṭhāpetvā sabbaṃ dhanaṃ puttānaṃ
vibhajitvā 1- adāsi, na kiñci attano ṭhapesi. Taṃ puttā ca puttabhariyā 2- ca
katipāhameva upaṭṭhahitvā paribhavaṃ akaṃsu. Sā "kiṃ mayhaṃ imehi paribhavāya 3- ghare
vasantiyā"ti bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhuniyo pabbājesuṃ.
Sā laddhūpasampadā "ahaṃ mahallikākāle pabbajitvā appamattāya bhavitabban"ti
bhikkhunīnaṃ vattapaṭivattaṃ karontī "sabbarattiṃ samaṇadhammaṃ karissāmī"ti heṭṭhāpāsāde
ekathambhaṃ hatthena gahetvā taṃ avijahamānā samaṇadhammaṃ karontī caṅkamamānāpi "andhakāre
ṭhāne rukkhādīsu yattha katthaci me sīsaṃ paṭihaññeyyā"ti rukkhaṃ hatthena gahetvā taṃ
avijahamānāva samaṇadhammaṃ karoti. Tato paṭṭhāya sā āraddhavīriyatāya pākaṭā
ahosi. Satthā tassā ñāṇaparipākaṃ disvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā
sammukhe nisinno viya attānaṃ dassetvā:-
            "yo ca vassasataṃ jīve           apassaṃ dhammamuttamaṃ
             ekāhaṃ jīvitaṃ seyyo          passato dhammamuttaman"ti 4-
gāthaṃ abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5-:-
@Footnote: 1 i. vissajjitvā  2 cha.Ma. dhītaro  3 Sī. paribhūtāya
@4 khu.dha. 25/115/37  5 khu.apa. 33/220/377
            "padumuttaro nāma jino          sabbadhammāna pāragū
             ito satasahassamhi             kappe uppajji nāyako.
             Tadā seṭṭhikule jātā         sukhitā sajjitā 1- piyā
             upetvā taṃ munivaraṃ            assosiṃ madhuraṃ vacaṃ.
             Āraddhavīriyānaggaṃ             vaṇṇeti bhikkhuniṃ jino
             taṃ sutvā muditā hutvā         kāraṃ katvāna satthuno.
             Abhivādiya sambuddhaṃ             taṃ ṭhānaṃ patthayiṃ tadā
             anumodi mahāvīro             sijjhataṃ paṇidhī tava.
             Satasahassito kappe            okkākakulasambhavo
             gotamo nāma gottena         satthā loke bhavissati.
             Tassa dhammesu dāyādā         orasā dhammanimmitā
             soṇāti nāma nāmena          hessati satthusāvikā.
             Taṃ sutvā muditā hutvā         yāvajīvaṃ tadā jinaṃ
             mettacittā paricariṃ            paccayehi vināyakaṃ.
             Tena kammena sukatena          cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
             Pacchime ca bhave dāni          jātā seṭṭhikule ahaṃ
             sāvatthiyaṃ puravare             iddhe phīte mahaddhane.
             Yadā ca yobbanaṃ pattā         gantvā patikulaṃ ahaṃ
             dasa puttāni ajaniṃ             surūpāni visesato.
@Footnote: 1 cha.Ma. pūjitā
             Sukhe ṭhitā ca te sabbe        jananettamanoharā
             amittānampi rucitā            mama pageva te piyā.
             Tato mayhaṃ akāmāya           dasaputtapurakkhato
             pabbajittha sa me bhattā         devadevassa sāsane.
             Tadekikā vicintesiṃ            jīvitenālamatthu me
             cattāya 1- patiputtehi         vuḍḍhāya ca 2- varākiyā.
             Ahampi tattha gacchissaṃ           sampatto yattha me pati
             evāhaṃ cintayitvāna           pabbajiṃ anagāriyaṃ.
             Tato mamaṃ 3- bhikkhuniyo         ekaṃ bhikkhunupassaye
             vihāya gañchumovādaṃ            tāpehi udakaṃ iti.
             Tadā udakamāhitvā 4-         okiritvāna kumbhiyā
             culle ṭhapetvā āsīnā        tato cittaṃ samādahiṃ.
             Khandhe aniccato disvā         dukkhato ca anattato
             khepetvā āsave sabbe       arahattaṃ apāpuṇiṃ.
             Tadāgantvā bhikkhuniyo          uṇhodakamapucchisuṃ
             tejodhātuṃ adhiṭṭhāya           khippaṃ santāpayiṃ jalaṃ.
             Vimhitā tā jinavaraṃ            etamatthamasāvayuṃ
             taṃ sutvā mudito nātho         imaṃ gāthaṃ abhāsatha.
             Yo ca vassasataṃ jīve           kusīto hīnavīriyo
             ekāhaṃ jīvitaṃ seyyo          vīriyārabhato daḷhaṃ.
@Footnote: 1 jināYu. khu.apa. 33/232/379  2 buddhāyapi. khu.apa. 33/232/379
@3 cha.Ma. ca maṃ  4 udakamānetvā. khu.apa. 33/235/379
             Ārādhito mahāvīro           mayā suppaṭipattiyā
             āraddhavīriyānaggaṃ             mamāha sa mahāmuni.
             Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
             nāgīva bandhanaṃ chetvā          viharāmi anāsavā.
             Svāgataṃ vata me āsi          buddhaseṭṭhassa santike
             tisso vijjā anuppattā        kataṃ buddhassa sāsanaṃ.
             Paṭisambhidā catasso            vimokkhāpi ca aṭṭhime
             chaḷabhiññā sacchikatā            kataṃ buddhassa sāsanan"ti.
      Atha naṃ bhagavā bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento āraddhavīriyānaṃ
bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā ekadivasaṃ attano paṭipattiṃ paccavekkhitvā udāna-
vasena:-
            "dasa putte vijāyitvā          asmiṃ rūpasamussaye
             tatohaṃ dubbalā jiṇṇā          bhikkhuniṃ upasaṅkamiṃ.
             Sā me dhammamadesesi          khandhāyatanadhātuyo
             tassā dhammaṃ suṇitvāna          kese chetvāna pabbajiṃ.
             Tassā me sikkhamānāya         dibbacakkhu visodhitaṃ
             pubbenivāsaṃ jānāmi           yattha me vusitaṃ pure.
             Animittañca bhāvemi            ekaggā susamāhitā
             anantarāvimokkhāsiṃ            anupādāya nibbutā.
             Pañcakkhandhā pariññātā         tiṭṭhanti chinnamūlakā
             dhi tavatthu jare jamme          natthi punabbhavo"ti
imā gāthā abhāsi.
      Tattha rūpasamussayeti rūpasaṅkhāte samussaye. Ayaṃ hi rūpasaddo "cakkhuñca paṭicca
rūpe ca uppajjati cakkhuviññāṇan"tiādīsu 1- rūpāyatane āgato. "yaṅkiñci rūpaṃ
atītānāgatapaccuppannan"tiādīsu 2- rūpakkhandhe. "piyarūpe sātarūpe rajjatī"ti-
ādīsu 3- sabhāve. "bahiddhā rūpāni passatī"tiādīsu 4- kasiṇāyatane. "rūpī rūpāni
passatī"tiādīsu 5- rūpajhāne. "aṭṭhiñca paṭicca nahāruñca paṭicca maṃsañca paṭicca
cammañca paṭicca ākāso parivārito rūpantveva saṅkhayaṃ 6- gacchatī"tiādīsu 7-
rūpakāye. Idhāpi rūpakāyeva daṭṭhabbo. Samussayasaddopi aṭṭhīnaṃ sarīrassa pariyāyo.
"satanti samussayā"tiādīsu aṭṭhisarīrapariyāye. "āturaṃ asuciṃ pūtiṃ, passa nande
samussayan"tiādīsu 8- sarīre. Idhāpi sarīre eva daṭṭhabbo. Tena vuttaṃ
"rūpasamussaye"ti, rūpasaṅkhāte samussaye sarīreti attho. Ṭhatvāti vacanaseso. Asmiṃ
rūpasamussayeti hi imasmiṃ rūpasamussaye ṭhatvā imaṃ rūpakāyaṃ nissāya dasa putte
vijāyitvāti yojanā. Tatoti tasmā dasaputtavijāyanahetu. Sā hi paṭhamavayaṃ atikkamitvā
puttake vijāyantī anukkamena dubbalasarīrā jarājiṇṇā ca ahosi. Tena vuttaṃ "tatohaṃ
dubbalā jiṇṇā"ti.
      Tassāti tato, tassāti vā tassā santike. Puna 9- tassāti karaṇe vā
sāmivacanaṃ, tāyāti attho. Sikkhamānāyāti tissopi sikkhā sikkhamānā.
      Anantarāvimokkhāsinti aggamaggassa anantarā uppannavimokkhā āsiṃ. Rūpī
rūpāni passatīti ādayo hi aṭṭhapi vimokkhā anantaravimokkhā nāma na honti.
Maggānantaraṃ anuppattā hi phalavimokkhā phalasamāpattikāle 10- pavattamānāpi paṭhama-
maggānantarameva samuppattito taṃ upādāya anantaravimokkhā nāma, yathā maggasamādhi
ānantarikasamādhīti vuccati. Anupādāya nibbutāti rūpādīsu kiñcipi aggahetvā
kilesaparinibbānena nibbutā āsiṃ.
@Footnote: 1 saṃ.saḷā. 18/63/39 (syā)  2 aṅ.catukka. 21/181/195  3 Ma.mū. 12/409/365
@4 dī.pā. 11/338/229  5 dī.pā. 11/339/231  6 cha.Ma. saṅkhaṃ  7 Ma.mū. 12/306/269
@8 khu.therī. 26/19/435  9 Sī.,Ma. puna vā  10 Sī.,i. pana samāpattikāle
      Evaṃ vijjāttayaṃ vibhāvetvā arahattaphalena kūṭaṃ gaṇhanti udānetvā idāni
jarāya cirakālaṃ upaddutasarīraṃ vigarahantī saha vatthunā tassa samatikkantabhāvaṃ vibhāvetuṃ
"paccakkhandhā pariññātā"ti osānagāthamāha. Tattha dhi tavatthu jare jammeti aṅgānaṃ
sithilabhāvakaraṇādinā jare jamme lāmake hīne tava tuyhaṃ dhi atthu, dhikāro hotu.
Natthi dāni punabbhavoti tasmā tvaṃ mayā atikkantā abhibhūtāsīti adhippāyo.
                     Soṇātherīgāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 34 page 122-127. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2604              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2604              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=446              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9266              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9266              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]