ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                  444.  6. Mittākāḷītherīgāthāvaṇṇanā
      saddhāya pabbajitvānātiādikā mittākāḷiyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule
nibbattitvā viññutaṃ pattā mahāsatipaṭṭhānadesanāya paṭiladdhasaddhā bhikkhunīsu
pabbajitvā satta saṃvaccharāni lābhasakkāragiddhikā samaṇadhammaṃ karontī tattha tattha
vicaritvā aparabhāge yonisomanasikārena uppajjantī 1- saṃvegajātā hutvā vipassanaṃ
paṭṭhapetvā nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ
paccavekkhitvā udānavasena:-
       [92] "saddhāya pabbajitvāna          agārasmānagāriyaṃ
             vicariṃhaṃ tena tena            lābhasakkāraussukā.
       [93]  Riñcitvā paramaṃ atthaṃ          hīnamatthaṃ asevihaṃ
             kilesānaṃ vasaṃ gantvā         sāmaññatthaṃ na bujjhihaṃ.
       [94]  Tassā me ahu saṃvego        nisinnāya vihārake
             ummaggapaṭipannāmhi           taṇhāya vasamāgatā.
       [95]  Appakaṃ jīvitaṃ mayhaṃ            jarā byādhi ca maddati
             purāyaṃ bhijjati kāyo          na me kālo pamajjituṃ.
       [96]  Yathābhūtamavekkhantī            khandhānaṃ udayabbayaṃ
             vimuttacittā uṭṭhāsiṃ          kataṃ buddhassa sāsanan"ti
imā gāthā abhāsi.
@Footnote: 1 cha.Ma. yoniso ummujjantī
      Tattha vicariṃhaṃ tena tena, lābhasakkāraussukāti lābhe ca sakkāre ca ussukā
yuttappayuttā hutvā tena tena bāhusaccadhammakathādinā lābhuppādahetunā vicariṃ
ahaṃ.
      Riñcitvā paramaṃ atthanti jhānavipassanāmaggaphalādiṃ uttamaṃ atthaṃ jahitvā
chaḍḍetvā. Hīnamatthaṃ asevihanti catupaccayasaṅkhātaāmisabhāvato hīnaṃ lāmakaṃ atthaṃ
ayoniso pariyesanāya aseviṃ 1- ahaṃ. Kilesānaṃ vasaṃ gantvāti mānamadataṇhādīnaṃ kilesānaṃ
vasaṃ upagantvā. Sāmaññatthaṃ na bujjhihanti samaṇakiccaṃ na bujjhiṃ na jāniṃ
ahaṃ.
      Nisinnāya vihāraketi mama vasanaṭṭhāne ovarake 2- nisinnāya ahu saṃvego. Kathanti
ce, āha "ummaggapaṭipannāmhī"ti. Tattha ummaggapaṭipannāmhīti yāvadeva anupādāya
parinibbānatthamidaṃ sāsanaṃ, tattha sāsane pabbajitvā kammaṭṭhānaṃ amanasikarontī tassa
ummaggapaṭipannā amhīti. Taṇhāya vasamāgatāti paccayuppādanataṇhāya vasaṃ upagatā.
      Appakaṃ jīvitaṃ mayhanti paricchinnakālā vajjitato bahūpaddavato ca mama jīvitaṃ
appakaṃ parittaṃ lahukaṃ. Jarā byādhi ca maddatīti tañca samantato āpatitvā 3-
nippothentā pabbatā viya jarā ca byādhi ca maddati nimmathati. "maddare"tipi
pāṭho. Purāyaṃ bhijjati kāyoti ayaṃ kāyo bhijjati puRā. 4- Yasmā tassa ekaṃsiko
bhedo, tasmā na me kālo pamajjituṃ ayaṃ kālo aṭṭhakkhaṇavajjito navamo khaṇo,
so pamajjituṃ na yuttoti tassāhu saṃvegoti yojanā.
      Yathābhūtamavekkhantīti evaṃ jātasaṃvegā vipassanaṃ paṭṭhapetvā aniccādimanasikārena
yathābhūtaṃ avekkhantī. Kiṃ avekkhantīti āha "khandhānaṃ udayabbayan"ti.
@Footnote: 1 cha.Ma. paṭiseviṃ  2 cha.Ma. vasanakaovarake  3 Ma. apatitvā  4 Sī. jarāya
"avijjāsamudayā rūpasamudayo"tiādinā 1- samapaññāsappabhedānaṃ pañcannaṃ
upādānakkhandhānaṃ uppādanirodhañca udayabbayānupassanāya avekkhantī vipassanaṃ
ussukkāpetvā maggapaṭipāṭiyā sabbaso kilesehi ca bhavehi ca vimuttacittā
uṭṭhāsiṃ, ubhato uṭṭhānena maggena bhavattayato cāti 2- vuṭṭhitā ahosiṃ. Sesaṃ
vuttanayameva.
                   Mittākāḷītherīgāthāvaṇṇanā niṭṭhitā.
                     ----------------------



             The Pali Atthakatha in Roman Book 34 page 114-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2429              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2429              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=444              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9197              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9243              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9243              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]