ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   443. 5. Nanduttarātherīgāthāvaṇṇanā
      aggiṃ candañcātiādikā nanduttarāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame 1- brāhmaṇakule
nibbattitvā ekaccāni vijjāṭṭhānāni sippāyatanāni ca uggahetvā
nigaṇṭhapabbajjaṃ upagantvā
@Footnote: 1 Sī.,i. kammāssadammanigame
Vādappasutā jambusākhaṃ gahetvā bhaddākuṇḍalakesā viya jambudīpatale vicarantī
mahāmoggallānattheraṃ upasaṅkamitvā pañhaṃ pucchitvā parājayaṃ pattā therassa ovāde
ṭhatvā sāsane pabbajitvā samaṇadhammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ
patvā attano paṭipattiṃ paccavekkhitvā udānavasena:-
       [87] "aggiṃ candañca sūriyañca       devatā ca namassihaṃ
             nadītitthāni gantvāna        udakaṃ oruhāmihaṃ.
       [88]  Bahūvattasamādānā          aḍḍhaṃ sīsassa olikhiṃ
             chamāya seyyaṃ kappemi       rattiṃ bhattaṃ na bhuñjihaṃ.
       [89]  Vibhūsāmaṇḍanaratā           nhāpanucchādanehi ca
             upakāsiṃ imaṃ kāyaṃ          kāmarāgena aṭṭitā.
       [90]  Tato saddhaṃ labhitvāna        pabbajiṃ anagāriyaṃ
             disvā kāyaṃ yathābhūtaṃ        kāmarāgo samūhato.
       [91]  Sabbe bhavā samucchinnā      icchā ca patthanāpi ca
             sabbayogavisaṃyuttā          santiṃ pāpuṇi cetaso"ti
imā pañca gāthā abhāsi.
      Tattha aggiṃ candañca sūriyañca, devatā ca namassihanti aggippamukhā 1- devāti
indādīnaṃ 2- devānaṃ ārādhanatthaṃ āhutiṃ paggahetvā aggiñca māse māse sukka-
pakkhassa dutiyāya candañca divase divase sāyaṃ pātaṃ sūriyañca aññā ca bāhirā
hiraññagabbhādayo devatāpi 3- visuddhimaggaṃ gavesantī namassihaṃ namakāraṃ akāsiṃ.
Nadītitthāni gantvāna, udakaṃ oruhāmihanti gaṅgādīnaṃ nadīnaṃ supatiṭṭhāni
pūjātitthāni upagantvā sāyaṃ pātaṃ udakaṃ otarāmi udake nimmujjitvā
aṅgasiñcanaṃ 4- karomi.
@Footnote: 1 Sī. aggimukhā, i. aggisammukhā  2 cha.Ma. indānaṃ
@3 cha.Ma. devatā ca  4 Ma.,i. aggisiñcanaṃ
      Bahūvattasamādānāti pañca tapatappanādibahuvidhavattasamādānā 1-. Gāthāsukhatthaṃ hi
bahūti dīghakaraṇaṃ. Aḍḍhaṃ sīsassa olikhinti mayhaṃ sīsassa aḍḍhameva muṇḍemi.
Keci "aḍḍhaṃ sīsassa olikhinti kesakalāpassa aḍḍhaṃ jaṭābandhanavasena bandhitvā
aḍḍhaṃ vissajjesin"ti atthaṃ vadanti. Chamāya seyyaṃ kappemīti thaṇḍilasāyinī hutvā
anantarahitāya bhūmiyā sayāmi. Rattiṃ bhattaṃ na bhuñjihanti rattuparatā hutvā
rattiyaṃ bhojanaṃ na bhuñjiṃ.
      Vibhūsāmaṇḍanaratāti ciraṃ kālaṃ attakilamathānuyogena kilantakāyā "evaṃ sarīrassa
kilamanena natthi paññāsuddhi. Sace pana indriyānaṃ tosanavasena sarīrassa tappanena
suddhi siyā"ti mantvā imaṃ kāyaṃ anuggaṇhantī vibhūsāyaṃ maṇḍane ca ratā
vatthālaṅkārehi alaṅkaraṇe gandhamālādīhi maṇḍane ca abhiratā. Nhāpanucchādanehi
cāti parehi sambāhanādīni kāretvā nhāpanena ucchādanena ca. Upakāsiṃ imaṃ kāyanti
imaṃ mama kāyaṃ anuggaṇhiṃ santappesiṃ. Kāmarāgena aṭṭitāti evaṃ kāyadaḷhī 2-
bahulā hutvā ayonisomanasikārapaccayā pariyuṭṭhitena kāmarāgena aṭṭitā
abhiṇhaṃ upaddutā ahosiṃ.
      Tato saddhaṃ labhitvānāti evaṃ samādinnavatāni bhinditvā kāyadaḷhībahulā
vādappasutā hutvā tattha tattha vicarantī tato pacchā aparabhāge mahāmoggallānat-
therassa santike laddhovādānusāsanā saddhaṃ paṭilabhitvā. Disvā kāyaṃ yathābhūtanti
saha vipassanāya maggapaññāya imaṃ mama kāyaṃ yathābhūtaṃ disvā anāgāmimaggena
sabbaso kāmarāgo samūhato. Tato paraṃ aggamaggena sabbe bhavā samucchinnā, icchā
ca patthanāpi cāti yā paccuppannavisayābhilāsasaṅkhātā icchā ca āyatibhavābhilāsa-
saṅkhātā patthanāpi sabbe bhavāpi samucchinnāti yojanā. Santiṃ pāpuṇi cetasoti
accantaṃ santiṃ arahattaphalaṃ pāpuṇiṃ adhigacchinti attho.
                   Nanduttarātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. pañcatāpanappadhānādi..., cha.Ma. pañcātapatappanādi....  2 Sī. kāyadaḍḍhī



             The Pali Atthakatha in Roman Book 34 page 111-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2374              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2374              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=443              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9187              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9231              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9231              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]