ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    440. 2. Vimalātherīgāthāvaṇṇanā
      mattā vaṇṇena rūpenātiādikā vimalāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde vesāliyaṃ aññatarāya rūpūpajīviniyā itthiyā dhītā
hutvā nibbatti, vimalātissā nāmaṃ ahosi. Sā vayappattā tatheva jīvitaṃ 2-
kappentī
@Footnote: 1 Sī.,i. aṅguliphoṭhanamattampi  2 Ma. ducintitaṃ
Ekadivasaṃ āyasmantaṃ mahāmoggallānaṃ vesāliyaṃ piṇḍāya carantaṃ disvā paṭibaddha-
cittā hutvā therassa vasanaṭṭhānaṃ gantvā theraṃ uddissa palobhanakammaṃ kātuṃ
ārabhi. "titthiyehi uyyojitā tathā akāsī"ti keci vadanti. Thero tassā
asubhavibhāvanamukhena 1- santajjanaṃ katvā ovādamadāsi. Taṃ heṭṭhā theragāthāya 2- āgatameva,
tathā pana therena ovāde dinne sā saṃvegajātā hirottappaṃ paccupaṭṭhapetvā sāsane
paṭiladdhasaddhā upāsikā hutvā aparabhāge bhikkhunīsu pabbajitvā ghaṭentī vāyamantī
hetusampannatāya nacirasseva arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udāna-
vasena:-
       [72] "mattā vaṇṇena rūpena         sobhaggena yasena ca
             yobbanena cupatthaddhā         aññāsamatimaññihaṃ.
       [73]  Vibhūsitvā imaṃ kāyaṃ           sucittaṃ bālalāpanaṃ
             aṭṭhāsiṃ vesidvāramhi         luddo pāsamivoḍḍiya.
        [74] Pilandhanaṃ vidassentī 3-        guyhaṃ pakāsikaṃ bahuṃ
             akāsiṃ vividhaṃ māyaṃ            ujjhagghantī bahuṃ janaṃ.
       [75]  Sājja piṇḍaṃ caritvāna         muṇḍā saṅghāṭipārutā
             nisinnā rukkhamūlamhi           avitakkassa lābhinī.
       [76]  Sabbe yogā samucchinnā       ye dibbā ye ca mānasā
             khepetvā āsave sabbe      sītibhūtāmhi nibbutā"ti
imā gāthā abhāsi.
      Tattha mattā vaṇṇena rūpenāti guṇavaṇṇena ceva rūpasampattiyā ca.
Sobhaggenāti subhagabhāvena. Yasenāti parivārasampattiyā. Mattā vaṇṇamadarūpamada-
sobhaggamadaparivāramadavasena madaṃ āpannāti attho. Yobbanena cupatthaddhāti
@Footnote: 1 Sī. sarīrasabhāvavibhāvanā...  2 Sī. therakathāya  3 cha.Ma. vidaṃsentī
Yobbanamadena uparūpari thaddhā yobbananimittena ahaṅkārena upatthaddhacittā
anupasantamānasā. Aññāsamatimaññihanti aññā itthiyo attano vaṇṇādiguṇehi
sabbathāpi atikkamitvā maññiṃ ahaṃ. Aññāsaṃ vā itthīnaṃ vaṇṇādiguṇe atimaññiṃ
atikkamitvā amaññiṃ avamānaṃ akāsiṃ.
      Vibhūsitvā imaṃ kāyaṃ, sucittaṃ bālalāpananti imaṃ nānāvidhaasucibharitaṃ
jegucchaṃ ahaṃ mamāti bālānaṃ lāpanato vācanato bālalāpanaṃ mama kāyaṃ chavirāgakaraṇa-
kesaṭṭhapanādinā sucittaṃ vatthābharaṇehi vibhūsitvā sumaṇḍitapasāditaṃ katvā. Aṭṭhāsiṃ
vesidvāramhi, luddo pāsamivoḍḍiyāti migaluddo viya migānaṃ bandhanatthāya daṇḍa-
vākarādimigapāsaṃ mārassa pāsabhūtaṃ yathāvuttaṃ mama kāyaṃ vesidvāramhi vesiyā
gharadvāre oḍḍiyitvā aṭṭhāsiṃ.
      Pilandhanaṃ vidassentī, guyhaṃ pakāsikaṃ bahunti ūrujaghanathanadassanādikaṃ 1-
guyhañceva pādajāṇusirādikaṃ 2- pakāsañcāti guyhaṃ pakāsikañca bahuṃ nānappakāraṃ
pilandhanaṃ ābharaṇaṃ dassentī. Akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃ jananti
yobbanamadamattaṃ bahuṃ bālajanaṃ vippalambhetuṃ hasantī gandhamālāvatthābharaṇādīhi
sarīrasabhāvapaṭicchādanena hasavilāsabhāvādīhi 3- tehi ca vividhaṃ nānappakāraṃ vañcanaṃ akāsiṃ.
      Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā, nisinnā rukkhamūlamhi,
avitakkassa lābhinīti sā ahaṃ evaṃ pamādavihārinī samānā ajja idāni ayyassa
mahāmoggallānattherassa ovāde ṭhatvā sāsane pabbajitvā muṇḍā saṅghāṭipārutā
hutvā piṇḍaṃ caritvāna bhikkhāhāraṃ bhuñjitvā nisinnā rukkhamūlamhi rukkhamūle
vivittāsane nisinnā dutiyajjhānapādakassa aggaphalassa adhigamena avitakkassa lābhinī
amhīti yojanā.
@Footnote: 1 Ma. urujaṅghathanadassanādikaṃ  2 Sī. pādajālanūpurādikaṃ  3 Sī. hāvabhāvavilāsādīhi
      Sabbe yogāti kāmayogādayo cattāropi yogā. Samucchinnāti paṭhamamaggādinā
yathārahaṃ sammadeva ucchinnā pahīnā. Sesaṃ vuttanayameva.
                     Vimalātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 34 page 98-101. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2089              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2089              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=440              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9152              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9196              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]