ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page86.

4. Catukkanipāta 438. 1. Bhaddakāpilānītherīgāthāvaṇṇanā 1- catukkanipāte putto buddhassa dāyādotiādikā bhaddakāpilāniyā theriyā gāthā. Sā kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ pubbenivāsaṃ anussarantīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā tato cutā devamanussesu saṃsarantī anuppanne buddhe bārāṇasiyaṃ kulagehe nibbattitvā patikulaṃ gantvā ekadivasaṃ attano nanandāya saddhiṃ kalahaṃ karontī tāya paccekabuddhassa piṇḍapāte dinne "ayaṃ imassa dānaṃ datvā uḷārasampattiṃ labhissatī"ti paccekabuddhassa hatthato pattaṃ gahetvā bhattaṃ chaḍḍetvā kalalassa pūretvā adāsi. Mahājano garahi "bāle paccekabuddho te kiṃ aparajjhī"ti. Sā tesaṃ vacanena lajjamānā puna pattaṃ gahetvā kalalaṃ nīharitvā dhovitvā gandhacuṇṇena ubbaṭṭetvā catumadhurassa pūretvā upari āsittena paduma gabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā "yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū"ti patthanaṃ paṭṭhapesi. Sā tato cavitvā sugatīsuyeva saṃsarantī kassapabuddhakāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino dhītā hutvā nibbatti. Pubbakammaphalena 2- duggandhasarīrā manussehi jigucchitabbā hutvā saṃvegajātā attano ābharaṇehi suvaṇṇiṭṭhakaṃ kāretvā bhagavato cetiye patiṭṭhāpesi, uppalahatthena ca pūjaṃ akāsi. Tenassā sarīraṃ tasmiṃyeva bhave sugandhaṃ manoharaṃ jātaṃ. Sā patino piyā manāpā hutvā yāvajīvaṃ kusalaṃ katvā tato cutā sagge nibbatti. Tatthāpi yāvajīvaṃ dibbasukhaṃ anubhavitvā tato cutā @Footnote: 1 cha.Ma. bhaddākāpilānī... evamuparipi 2 Ma. pubbakammabalena

--------------------------------------------------------------------------------------------- page87.

Bārāṇasirañño dhītā hutvā tattha devasampattisadisaṃ sampattiṃ anubhavantī cirakālaṃ paccekabuddhe upaṭṭhahitvā tesu parinibbutesu saṃvegajātā tāpasapabbajjāya pabbajitvā uyyāne vasantī jhānāni bhāvetvā brahmaloke nibbattitvā tato cutā sāgalanagare kosiyagottassa brāhmaṇakulassa gehe nibbattitvā mahatā parivārena vaḍḍhitvā vayappattā mahātitthagāme pipphalikumārassa gehaṃ nītā. Tasmiṃ pabbajituṃ nikkhante mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya pabbajjatthāya nikkhamitvā pañca vassāni titthiyārāme pavisitvā aparabhāge mahāpajāpatigotamiyā santike pabbajjaṃ upasampadañca labhitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. Tadāhu 2- haṃsavatiyaṃ videho nāma nāmato 3- seṭṭhī pahūtaratano tassa jāyā ahosahaṃ. Kadāci so narādiccaṃ upecca saparijjano dhammaṃ assosi buddhassa sabbadukkhakkhayāvahaṃ. 4- Sāvakaṃ dhutavādānaṃ aggaṃ kittesi nāyako sutvā sattāhikaṃ dānaṃ datvā buddhassa tādino. Nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ sa hāsayanto parisaṃ tadā hi narapuṅgavo. Seṭṭhino anukampāya imā gāthā abhāsatha lacchase patthitaṃ ṭhānaṃ nibbuto hohi puttaka. @Footnote: 1 khu.apa. 33/244/380 2 tadā hi (syā) 3 nāmako (syā) 4 cha.Ma. sabbadukkhabhayappahaṃ

--------------------------------------------------------------------------------------------- page88.

Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito kassapo nāma gottena hessati satthu sāvako. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ mettacitto paricari paccayehi vināyakaṃ. Sāsanaṃ jotayitvāna so madditvā kutitthiye veneyyaṃ vinayitvāna 1- nibbuto so sasāvako. Nibbute tamhi lokagge pūjanatthāya satthuno ñātimitte samānetvā saha tehi akārayi. Sattayojanikaṃ thūpaṃ ubbedhaṃ 2- ratanāmayaṃ jalantaṃ sataraṃsiṃva sālarājaṃva phullitaṃ. Sattasatasahassāni 3- cātiyo satta kārayiṃ 3- naḷaggi viya jotantī 4- rataneheva sattahi. Gandhatelehi pūretvā dīpānujjalayī tahiṃ pūjanatthāya mahesissa sabbasattānukampino 5-. Sattasatasahassāni puṇṇakumbhāni kārayiṃ rataneheva puṇṇāni pūjanatthāya mahesino. Majjhe aṭṭhaṭṭhakumbhīnaṃ ussitā kañcanagghiyo atirocanti vaṇṇena sāradeva divākaro. @Footnote: 1 cha.Ma. vinayitvā ca 2 cha.Ma. ubbiddhaṃ 3-3 cha.Ma. pātiyo tattha kārayi @4 jotante (syā) 5 cha.Ma. sabbabhūtānukampino

--------------------------------------------------------------------------------------------- page89.

Catudvāresu sobhanti toraṇā ratanāmayā ussitā phalakā rammā sobhanti ratanāmayā. Virocanti parikkhāyo 1- avaṭaṃsā sunimmitā ussitāni paṭākāni ratanāni virocare. Surattaṃ sukatañcetaṃ 2- cetiyaṃ ratanāmayaṃ atirocati vaṇṇena sasañjhova 3- divākaro. Thūpassa me disā 4- tisso haritālena pūrayi 5- 6- ekā manosilāyekā añjanena ca ekikā. 6- Pūjaṃ etādisaṃ rammaṃ kāretvā varavādino adāsiṃ dānaṃ saṃghassa yāvajīvaṃ yathābalaṃ. Sahāhaṃ 7- seṭṭhinā tena tāni puññāni sabbaso yāvajīvaṃ karitvāna sahāva sugatiṃ gatā. Sampattiyonubhutvāna devatte atha mānuse chāyā viya sarīrena saha teneva saṃsariṃ. Ekanavutito kappe vipassī nāma nāyako uppajji cārudassano 8- sabbadhammavipassako. Tadā hi bandhumatiyā 9- brāhmaṇo sādhusammato aḍḍho santo guṇenāsi dhanena ca suduggato. Tadāpi tassāhaṃ āsiṃ brāhmaṇī samacetasā kadāci so dijavaro saṅgamesi mahāmuniṃ. @Footnote: 1 cha.Ma. parikkhittā 2 cha.Ma. sukataṃ cittaṃ 3 sasajjhāva (syā) 4 cha.Ma. vediyo @5 pūrayiṃ (syā) 6-6 cha.Ma. ekaṃ manosilāyekaṃ... ekikaṃ 7 cha.Ma. sahāva 8 cārunayano @(syā) 9 cha.Ma. tadāyaṃ bandhumatiyaṃ

--------------------------------------------------------------------------------------------- page90.

Nisinnaṃ janakāyamhi desentaṃ amataṃ padaṃ sutvā dhammaṃ pamudito adāsi ekasāṭakaṃ. Gharaṃ ekena vatthena gantvānetaṃ mamabravi 1- anumoda mahāpuññe 2- dinnaṃ buddhassa sāṭakaṃ. Tadāhaṃ añjaliṃ katvā anumodiṃ suviditā 3- sudinno sāṭako sāmi buddhaseṭṭhassa tādino. Sukhito sajjito hutvā saṃsaranto bhavābhave bārāṇasipure ramme rājā āsi mahīpati. Tadā tassa mahesīhaṃ itthigumbassa uttamā tassāpi dutiyikā 4- āsiṃ pubbasnehena bhattuno. Piṇḍāya vicarante so 5- aṭṭha paccekanāyake disvā pamudito hutvā datvā piṇḍaṃ mahārahaṃ. Buddhe 6- nimantayitvāna katvā ratanamaṇḍapaṃ kammārehi katamaṭṭhaṃ 7- sovaṇṇaṃ satahatthakaṃ. 8- Samānetvāna te sabbe tesaṃ dānamadāsi so senāsane 9- paviṭṭhānaṃ pasanno sehi pāṇibhi. Tampi dānaṃ sahādāsiṃ kāsirājenahantadā punāhaṃ bārāṇasiyaṃ jātā kāsikagāmake. Kuṭumbikakule phīte sukhito so sabhātuko jeṭṭhassa bhātuno jāyā ahosiṃ supatibbatā. @Footnote: 1 cha.Ma. sa mabravi 2 cha.Ma. mahāpuññaṃ 3 cha.Ma. supīṇitā 4 cha.Ma. tassāti dayitā @5 cha.Ma. te 6 cha.Ma. puno 7 cha.Ma. kataṃ pattaṃ 8 cha.Ma. vata pattakaṃ 9 cha.Ma. soṇṇāsane

--------------------------------------------------------------------------------------------- page91.

Paccekabuddhaṃ disvāna mama bhattukaniyaso 1- bhātu bhattaṃ tassa datvā āgate tamhi pāvadiṃ. Nābhinandittha so dānaṃ tato tassa adāsahaṃ buddhānāniya 2- taṃ annaṃ puna tasseva so adā. Taṃ dānaṃ 3- chaḍḍayitvāna duṭṭhā buddhassahaṃ tadā pattaṃ kalalapuṇṇantaṃ adāsiṃ tassa tādino. Dāne ca gahaṇe ceva apace padusepi ca samacittamukhaṃ disvā tadāhaṃ saṃvijiṃ bhusaṃ. Puna pattaṃ gahetvāna sodhayitvā sugandhinā pasannacittā pūretvā saghataṃ sakkharaṃ adaṃ. Yattha yatthūpapajjāmi surūpā homi dānato buddhassa apakārena duggandhā madanena 4- ca. Puna kassapadhīrassa niṭṭhāpitamhi 5- cetiye sovaṇṇaṃ iṭṭhakaṃ varaṃ adāsiṃ muditā ahaṃ. Catujjātena gandhena temayitvā 6- tamiṭṭhakaṃ muttā duggandhadosamhā sabbaṅgasusamāgatā. Sattapātisahassāni ratanehi ca 7- sattahi kāretvā ghatapūrāni vaṭṭīni ca sahassaso. Pakkhipetvā padīpetvā ṭhapayiṃ sattapantiyo pūjanatthaṃ lokanāthassa vippasannena cetasā. @Footnote: 1 cha.Ma. kaniyassa mama bhattuno 2 cha.Ma. ukhā āniya 3 cha.Ma. tadannaṃ 4 cha.Ma. vadanena @5 cha.Ma. nidhāyantamhi 6 cha.Ma. nicayitvā 7 cha.Ma. rataneheva

--------------------------------------------------------------------------------------------- page92.

Tadāpi tasmiṃ puññasmiṃ bhāginīhaṃ visesato puna kāsīsu sañjāto sumitto 1- iti vissuto. Tassāhaṃ bhariyā āsiṃ sukhitā sajjitā piyā tadā paccekamunino adāsiṃ ghanaveṭhanaṃ. Tassāpi bhāginī āsiṃ moditvā dānamuttamaṃ punāpi kāsiraṭṭhamhi jāto koliyajātiyā. Tadā koliyaputtānaṃ satehi saha pañcahi pañca paccekabuddhānaṃ satāni samupaṭṭhahi. Temāsaṃ vāsayitvāna 2- adāsi ca ticīvaraṃ 3- jāyā tassa tadā āsiṃ puññakammapathānugā. Tato cuto ahu rājā nando nāma mahāyaso tassāpi mahesī āsiṃ sabbakāmasamiddhinī. Tato ahu cavitvāna 4- brahmadatto mahīpati padumavatiputtānaṃ paccekamuninaṃ tadā. Satāni pañucanūnāni yāvajīvaṃ upaṭṭhahiṃ rājuyyāne nivāsetvā nibbutāni ca pūjayiṃ. Cetiyāni ca kāretvā pabbajitvā ubho mayaṃ bhāvetvā appamaññāyo brahmalokaṃ agamhase. Tato cuto mahātitthe sujāto pipphalāyano mātā sumanadevīti kosigotto dijo pitā. @Footnote: 1 cha.Ma. sumittā 2 cha.Ma. tappayitvāna 3 cha.Ma. ticīvare 4 cha.Ma. tadā rājā bhavitvāna

--------------------------------------------------------------------------------------------- page93.

Ahaṃ madde janapade sākalāyaṃ 1- puruttame kapilassa dijassāsiṃ dhītā mātā sucīmati. Ghanakañcanabimbena nimminitvāna maṃ pitā adā kassapadhīrassa kāmehi vajjitassa ca. 2- Kadāci so taruṇiko 3- gantvā kammantapekkhako kākādikehi khajjante pāṇe disvāna saṃviji. Gharepāhaṃ 4- tile jāte disvānātapatāpane kimikākehi khajjante saṃvegamalabhiṃ tadā. Tadā so pabbajī dhīro ahaṃ taṃ anupabbajiṃ pañcavassāni nivasiṃ paribbājapathe 5- ahaṃ. Yadā pabbajitā āsi gotamī jinaposikā tadāhaṃ tamupagantvā buddhena anusāsitā. Nacireneva kālena arahattaṃ apāpuṇiṃ aho kalyāṇamittattaṃ kassapassa sirīmato. Putto 6- buddhassa dāyādo kassapo susamāhito pubbenivāsaṃ yovedi saggāpāyañca passati. Atho jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo. Tatheva bhaddakāpilānī tevijjā maccuhāyinī dhāreti antimaṃ dehaṃ jetvā māraṃ savāhanaṃ. @Footnote: 1 cha.Ma. sākalāya 2 cha.Ma. maṃ 3 cha.Ma. kāruṇiko @4 cha.Ma. gharevāhaṃ 5 cha.Ma. paribbājavate 6 cha.Ma. suto

--------------------------------------------------------------------------------------------- page94.

Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ tayamha khīṇāsavā dantā sītibhūtāmha nibbutā. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā pubbenivāsañāṇe ciṇṇavasī ahosi. Tattha sātisayaṃ katādhikārattā aparabhāge taṃ satthā jetavane ariyagaṇamajjhe nisinno bhikkhuniyo paṭipāṭiyā ṭhānantaresu ṭhapento pubbenivāsaṃ anussarantīnaṃ aggaṭṭhāne ṭhapesi. Sā ekadivasaṃ mahākassapassa therassa guṇābhitthavanapubbakaṃ attano katakiccatādi- vibhāvanamukhena udānaṃ udānentī:- [63] "putto buddhassa dāyādo kassapo susamāhito pubbenivāsaṃ yovedi saggāpāyañca passati. [64] Atho jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo. [65] Tatheva bhaddakāpilānī tevijjā maccuhāyinī dhāreti antimaṃ dehaṃ jetvā māraṃ savāhanaṃ.

--------------------------------------------------------------------------------------------- page95.

[66] Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ tyamha khīṇāsavā dantā sītibhūtāmha nibbutā"ti imā gāthā abhāsi. Tattha putto buddhassa dāyādoti buddhānubuddhabhāvato sammāsambuddhassa anujātisuto tato eva tassa dāyabhūtassa navalokuttaradhammassa ādānena dāyādo kassapo 1- lokiyalokuttarehi samādhīhi suṭṭhu samāhitacittatāya susamāhito. Pubbenivāsaṃ yovedīti yo mahākassapatthero pubbenivāsaṃ attano paresañca nivutthak- khandhasantānaṃ pubbenivāsānussatiñāṇena pākaṭaṃ katvā avedi aññāsi paṭivijjhi. Saggāpāyañca passatīti chabbīsatidevalokabhedaṃ saggaṃ catubbidhaṃ apāyañca dibbacakkhunā hatthatale āmalakaṃ viya passati. Atho jātikkhayaṃ pattoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ patto. Abhiññāya 2- abhipatthena ñāṇena abhivisiṭṭhena 2- abhiññeyyaṃ dhammaṃ abhijānitvā pariññeyyaṃ parijānitvā pahātabbaṃ pahāya sacchikātabbaṃ sacchikatvā vosito niṭṭhaṃ patto katakicco. Āsavakkhayapaññāsaṅkhātaṃ monaṃ pattattā muni. Tatheva bhaddakāpilānīti yathā mahākassapo etāhi yathāvuttāhi tīhi vijjāhi tevijjo maccuhāyī ca, tatheva bhaddakāpilānī tevijjā maccuhāyinīti. Tato eva dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhananti attānameva paraṃ viya katvā dasseti. Idāni yathā therassa paṭipattiādimajjhapariyosānakalyāṇā, evaṃ mamapīti dassentī "disvā ādīnavan"ti osānagāthamāha. Tattha tyamha khīṇāsavā dantāti te mayaṃ mahākassapatthero ahañca uttamena damena 3- dantā sabbaso khīṇāsavā @Footnote: 1 Ma.,i. kassapagotto 2-2 Ma. abhivisuddhena ñāṇena, cha. abhivisiṭṭhena ñāṇena @3 Sī. damathena

--------------------------------------------------------------------------------------------- page96.

Ca amha. Sītibhūtāmha nibbutāti tato eva kilesapariḷāhābhāvato sītibhūtā saupādisesāya nibbānadhātuyā nibbutā ca amha bhavāmāti attho. Bhaddakāpilānītherīgāthāvaṇṇanā niṭṭhitā. Catukkanipātavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 34 page 86-96. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1831&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1831&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=438              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9169              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]