ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    437. 8. Somātherīgāthāvaṇṇanā
      yantaṃ isīhi pattabbantiādikā somāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā
aruṇarañño 3- aggamahesī ahosīti sabbaṃ atītavatthu abhayattheriyā vatthusadisaṃ.
@Footnote: 1 Sī. nisitapītasattisūlā viya  2 Sī. aratijātikattā  3 Sī. aruṇavato rañño
Paccuppannavatthu pana ayaṃ therī tattha tattha devamanussesu saṃsarantī imasmiṃ
buddhuppāde rājagahe bimbisārassa rañño purohitassa dhītā hutvā nibbatti, tassā
somāti nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane paṭiladdhasaddhā upāsikā
hutvā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanāya
kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 1-:-
            "nagare aruṇavatiyā            aruṇo nāma khattiyo
             tassa rañño ahaṃ bhariyā        nagulaṃ pādayāmahaṃ 2-
             yāvatā .pe.              kataṃ buddhassa sāsanan"ti.
      Sabbaṃ abhayattheriyā apadānasadisaṃ.
      Arahattaṃ pana patvā vimuttisukhena sāvatthiyaṃ viharantī ekadivasaṃ divāvihāratthāya
andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha naṃ māro vivekato vicchedetu-
kāmo 3- adissamānarūpo upagantvā ākāse ṭhatvā:-
       [60] "yantaṃ isīhi pattabbaṃ           ṭhānaṃ durabhisambhavaṃ
             na taṃ dvaṅgulapaññāya          sakkā pappotumitthiyā"ti
imaṃ gāthamāha.
      Tassattho:- sīlakkhandhādīnaṃ esanaṭṭhena "isī"ti laddhanāmehi buddhādīhi mahā-
paññehi pattabbaṃ, taṃ aññehi pana durabhisambhavaṃ dunnipphādanīyaṃ. Yaṃ taṃ arahatta-
saṅkhātaṃ paramassāsaṭṭhānaṃ, na taṃ dvaṅgulapaññāya nihīnapaññāya itthiyā pāpuṇituṃ
sakkā. Itthiyo hi sattaṭṭhavassakālato paṭṭhāya sabbakālaṃ odanaṃ paccantiyo
@Footnote: 1 khu.apa. 33/71/291  2 Sī. cārikaṃ cārayāmahaṃ, cha.Ma. vāritaṃ vārayāmahaṃ, i. na mālaṃ
@pādayāmahaṃ  3 Ma. vicchinditukāmo
Pakkuṭṭhite 1- udake taṇḍule pakkhipitvā "ettāvatā odanaṃ pakkan"ti na jānanti,
pakkuṭṭhiyamāne pana taṇḍule dabbiyā uddharitvā dvīhi aṅgulehi pīḷetvā
jānanti, tasmā dvaṅgulapaññāyāti vuttā.
      Taṃ sutvā therī māraṃ apasādentī:-
       [61] "itthibhāvo no kiṃ kayirā 2-    cittamhi susamāhite
             ñāṇamhi vattamānamhi          sammā dhammaṃ vipassato.
       [62]  Sabbattha vihatā nandi          tamokkhandho padālito
             evaṃ jānāhi pāpima          nihato tvamasi antakā"ti
itarā dve gāthā abhāsi.
      Tattha itthibhāvo no kiṃ kayirāti mātugāmabhāvo amhākaṃ kiṃ kareyya,
arahattuppattiyā kīdisaṃ vibandhaṃ uppādeyya. Cittamhi susamāhiteti citte
aggamaggasamādhinā suṭṭhu samāhite. Ñāṇamhi vattamānamhīti tato arahattamaggañāṇe
pavattamāne. Sammā dhammaṃ vipassatoti catusaccadhammaṃ pariññādividhinā sammadeva
passato. Ayaṃ hettha saṅkhepo:- pāpima itthī vā hotu puriso vā, aggamagge
adhigate arahattaṃ hatthagatamevāti.
      Idāni tassa attanā adhigatabhāvaṃ ujukameva dassentī "sabbattha vihatā
nandī"ti gāthamāha. Sā vuttatthāyeva.
                     Somātherīgāthāvaṇṇanā niṭṭhitā.
                       Tikanipātavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. pakkuthite  2 itthibhāvo kiṃ kayirā saṃ.sa. 15/163/155



             The Pali Atthakatha in Roman Book 34 page 83-85. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1783              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1783              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=437              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9160              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9160              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]