ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    435. 6. Sukkātherīgāthāvaṇṇanā
      kiṃ me katā rājagahetiādikā sukkāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ
pattā upāsikāhi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā
pabbajitvā bahussutā dhammadharā paṭibhānavatī ahosi. Sā tattha bahūni vassasahassāni
brahmacariyaṃ caritvā puthujjanakālakiriyameva katvā tusite nibbatti, tathā 1-
vipassissa bhagavato 1-, sikhissapi bhagavato, vessabhussapi bhagavato kāleti evaṃ tiṇṇaṃ
sammāsambuddhānaṃ sāsane sīlaṃ rakkhitvā bahussutā dhammadharā ahosi, tathā
kakusandhassa, konāgamanassa, kassapassa ca bhagavato sāsane pabbajitvā visuddhasīlā
bahussutā dhammakathikā ahosi.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
      Evaṃ sā tattha tattha bahuṃ puññaṃ upacinitvā sugatīsuyeva saṃsarantī imasmiṃ
buddhuppāde rājagahanagare gahapatimahāsālakule nibbatti, sukkātissā nāmaṃ ahosi.
Sā viññutaṃ pattā satthu rājagahapavesane laddhapasādā upāsikā hutvā aparabhāge
dhammadinnāya theriyā santike dhammaṃ sutvā sañjātasaṃvegā tassā eva santike
pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 1-:-
            "ekanavutito kappe           vipassī nāma nāyako
             uppajji cārudassano 2-       sabbadhammavipassako.
             Tadāhaṃ bandhumatiyaṃ             jātā aññatare kule
             dhammaṃ sutvāna munino          pabbajiṃ anagāriyaṃ.
             Bahussutā dhammadharā           paṭibhānavatī tathā
             vicittakathikā cāpi            jinasāsanakārikā.
             Tadā dhammakathaṃ katvā          hitāya janataṃ sadā 3-
             tato cutāhaṃ tusitaṃ            upapannā yasassinī.
             Ekattiṃse ito kappe        sikhī viya sikhī jino
             tapanto yasasā loke 4-      uppajji vadataṃ varo.
             Tadāpi pabbajitvāna           buddhasāsanakovidā
             jotetvā jinavākyāni        tatopi tidivaṅgatā.
             Ekattiṃse ito kappe 5-     vessabhū nāma nāyako
             uppajjittha mahāñāṇī          tadāpi ca tathevahaṃ.
@Footnote: 1 khu.apa. 33/111/420  2 cārunayano (syā)  3 cha.Ma. bahuṃ
@4 lokaṃ (syā)  5 cha.Ma. ekattiṃseva kappamhi
             Pabbajitvā dhammadharā          jotayiṃ jinasāsanaṃ
             gantvā marupuraṃ rammaṃ          anubhosiṃ mahāsukhaṃ.
             Imamhi bhaddake kappe         kakusandho jinuttamo
             uppajji narasaraṇo 1-         tadāpi ca tathevahaṃ.
             Pabbajitvā munimataṃ            jotayitvā yathāyukaṃ
             tato cutāhaṃ tidasaṃ 2-         agaṃ sabhavanaṃ yathā.
             Imasmiṃyeva kappamhi           konāgamananāyako
          3- uppajji vadataṃ varo           sabbasattānamuttamo. 3-
             Tadāpi pabbajitvāna           sāsane tassa tādino
             bahussutā dhammadharā           jotayiṃ jinasāsanaṃ.
             Imasmiṃyeva kappamhi           kassapo munimuttamo 4-
             uppajji lokasaraṇo           araṇo maraṇantagū.
             Tassāpi naradhīrassa            pabbajitvāna sāsane
             pariyāpuṭasaddhammā            paripucchā visāradā.
             Susīlā lajjinī ceva           tīsu sikkhāsu kovidā
             bahuṃ dhammakathaṃ katvā           yāvajīvaṃ mahāmune.
             Tena kammavipākena           cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
             Pacchime ca bhave dāni         giribbajapuruttame
             jātā seṭṭhikule phīte        mahāratanasañcaye.
@Footnote: 1 narasaddūlo (syā), i. varasaddūlo  2 cha.Ma. tidivaṃ
@3-3 cha.Ma. uppajji lokasaraṇo araṇo amataṅgato  4 muni sattamo (syā)
             Yadā bhikkhusahassena           parivuto lokanāyako
             upāgami rājagahaṃ             sahassakkhehi vaṇṇito.
                      Danto dantehi saha purāṇajaṭilehi
                      vippamutto vippamuttehi
                      siṅgīnikkhasavaṇṇo
                      rājagahaṃ pāvisi bhagavā.
             Disvā buddhānubhāvantaṃ         sutvā ca 1- guṇasañcayaṃ
             buddhe cittaṃ pasādetvā       pūjayiṃ taṃ mahabbalaṃ. 2-
             Aparena ca kālena           dhammadinnāya santike
             agārā nikkhamitvāna          pabbajiṃ anagāriyaṃ.
             Kesesu chijjamānesu          kilese jhāpayiṃ ahaṃ
             uggahiṃ sāsanaṃ sabbaṃ           pabbajitvā cirenahaṃ.
             Tato dhammaṃ adesesiṃ          mahājanasamāgame
             dhamme desiyamānamhi          dhammābhisamayo ahu.
             Nekapāṇasahassānaṃ            taṃ viditvātivimhito 3-
             abhippasanno me yakkho        gamitvāna 4- giribbajaṃ.
             Kiṃ me katā rājagahe manussā   madhuṃ pītāva acchare
             ye sukkaṃ na upāsanti 5-      desentiṃ amataṃ padaṃ.
             Tañca appaṭivānīyaṃ            asecanakamojavaṃ
             pivanti maññe sappaññā        valāhakamivaddhagū.
@Footnote: 1 cha.Ma. va  2 cha.Ma. yathābalaṃ  3...vijimhito(syā)  4 cha.Ma. bhamitvāna
@5 payirupāsanti (syā)
             Iddhīsu ca vasī homi           dibbāya sotadhātuyā
             cetopariyañāṇassa            vasī homi mahāmune.
             Pubbenivāsaṃ jānāmi          dibbacakkhu visodhitaṃ
             sabbāsavaparikkhīṇā            natthi dāni punabbhavo.
             Atthadhammaniruttīsu             paṭibhāne tatheva ca
             ñāṇaṃ mama mahāvīra            uppannaṃ tava santike.
             Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
             nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
             Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
             tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
             Paṭisambhidā catasso           vimokkhāpi ca aṭṭhime
             chaḷabhiññā sacchikatā           kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā pañcasatabhikkhuniparivārā mahādhammakathikā ahosi. Sā
ekadivasaṃ rājagahe piṇḍāya caritvā katabhattakiccā bhikkhunupassayaṃ pavisitvā
sannisinnāya mahatiyā parisāya madhubhaṇḍaṃ 1- pīḷetvā rasaṃ madhuraṃ 2- pāyentī viya
amatena abhisiñcantī viya dhammaṃ deseti. Parisā cassā dhammakathaṃ ohitasotā
avikkhittacittā sakkaccaṃ suṇāti. Tasmiṃ khaṇe theriyā caṅkamanakoṭiyaṃ rukkhe
adhivatthā devatā dhammadesanāya pasannā rājagahaṃ pavisitvā rathiyāya rathiyaṃ siṅghāṭakena
siṅghāṭakaṃ vicaritvā tassā guṇaṃ vibhāventī:-
@Footnote: 1 Sī. madhugaṇḍaṃ  2 cha.Ma. sumadhuraṃ
       [54] "kiṃ me katā rājagahe manussā    madhuṃ pītāva acchare
             ye sukkaṃ na upāsanti          desentiṃ buddhasāsanaṃ.
       [55]  Tañca appaṭivānīyaṃ             asecanakamojavaṃ
             pivanti maññe sappaññā         valāhakamivaddhagū"ti
imā dve gāthā abhāsi.
      Tattha kiṃ me katā rājagahe manussāti ime rājagahe manussā kiṃ katā
kismiṃ nāma kicce byākatā. Madhuṃ pītāva acchareti yathā bhaṇḍamadhuṃ 1- gahetvā madhuṃ
pītavanto visaññino hutvā sīsaṃ ukkhipituṃ na sakkonti, evaṃ imepi dhammasaññāya
visaññino hutvā maññe  sīsaṃ ukkhipituṃ na sakkonti, kevalaṃ  accharantiyevāti
attho. Ye sukkaṃ na upāsanti, desentiṃ buddhasāsananti buddhassa bhagavato sāsanaṃ
yāthāvato desentiṃ pakāsentiṃ sukkaṃ theriṃ ye na upāsanti na payirupāsanti,
te ime rājagahe manussā kiṃ katāti yojanā.
      Tañca appaṭivānīyanti tañca pana dhammaṃ anivattitabhāvāvahaṃ 2- niyyānikaṃ,
abhikkantatāya vā yathā sotujanasavanamanoharabhāvena asecanīyaṃ 3- asecanakaṃ anāsittakaṃ
pakatiyāva mahārasaṃ tato eva ojavantaṃ. "osadhan"tipi pāḷi, vaṭṭadukkhabyādhitikicchāya
osadhabhūtaṃ. Pivanti maññe sappaññā, valāhakamivaddhagūti valāhakantarato nikkhantaṃ
udakaṃ nirudakakantāre pathagā 4- viya taṃ dhammaṃ sappaññā paṇḍitapurisā pivanti
maññe pivantā viya suṇanti.
      Manussā taṃ sutvā pasannamānasā theriyā santikaṃ upasaṅkamitvā sakkaccaṃ
dhammaṃ suṇiṃsu. Aparabhāge theriyā āyupariyosāne parinibbānakāle sāsanassa
niyyānikabhāvavibhāvanatthaṃ aññaṃ byākarontī:-
@Footnote: 1 Sī. gaṇḍamadhuṃ  2 Sī. anivattanīYu...  3 cha.Ma. anapanīyaṃ  4 Ma. pathikā
       [56] "sukkā sukkehi dhammehi      vītarāgā samāhitā
             dhāreti antimaṃ dehaṃ        jetvā māraṃ savāhanan"ti
imaṃ gāthaṃ abhāsi.
      Tattha sukkāti sukkātherī attānameva paraṃ viya dasseti. Sukkehi dhammehīti
suparisuddhehi lokuttaradhammehi. Vītarāgā samāhitāti aggamaggena sabbaso vītarāgā
arahattaphalasamādhinā samāhitā. Sesaṃ vuttanayameva.
                     Sukkātherīgāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 34 page 72-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1539              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1539              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=435              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9091              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9145              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9145              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]