ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    433. 4. Dantikātherīgāthāvaṇṇanā
      divāvihārā nikkhammātiādikā dantikāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī buddhasuññatakāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā
ekadivasaṃ kinnarehi saddhiṃ kīḷantī vicaramānā addasa aññataraṃ paccekabuddhaṃ
aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ, disvāna pasannamānasā upasaṅkamitvā
sālapupphehi pūjaṃ katvā vanditvā pakkāmi. Sā tena puññakammena devamanussesu
saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitabrāhmaṇassa gehe
Nibbattitvā viññutaṃ patvā jetavanapaṭiggahaṇe paṭiladdhasaddhā upāsikā hutvā
pacchā mahāpajāpatigotamiyā santike pabbajitvā rājagahe vasamānā ekadivasaṃ
pacchābhattaṃ gijjhakūṭaṃ abhiruhitvā divāvihāraṃ nisinnā hatthārohakassa abhiruhanatthāya
pādaṃ pasārentaṃ hatthiṃ disvā tadeva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā
saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:-
           "candabhāgānadītīre         ahosiṃ kinnarī tadā
            addasaṃ virajaṃ buddhaṃ         sayambhuṃ aparājitaṃ.
            Pasannacittā sumanā        vedajātā katañjalī
            sālamālaṃ 2- gahetvāna    sayambhuṃ abhipūjayiṃ.
            Tena kammena sukatena      cetanāpaṇidhīhi ca
            jahitvā kinnarīdehaṃ        tāvatiṃsamagacchahaṃ.
            Chattiṃsadevarājūnaṃ          mahesittamakārayiṃ
            manasā patthitaṃ mayhaṃ        nibbattati yathicchitaṃ.
            Dasannaṃ cakkavattīnaṃ         mahesittamakārayiṃ
            ocitattāva hutvāna       saṃsarāmi bhavesuhaṃ.
            Kusalaṃ vijjate mayhaṃ        pabbajiṃ anagāriyaṃ
            pūjārahā ahaṃ ajja        sakyaputtassa sāsane.
            Visuddhamānasā ajja        apetamanapāpikā
            sabbāsavaparikkhīṇā         natthi dāni punabbhavo.
@Footnote: 1 khu.apa. 33/86/308  2 cha. naḷamālaṃ
            Catunnavutito kappe        yaṃ buddhamabhipūjayiṃ
            duggatiṃ nābhijānāmi        sālamālāyidaṃ phalaṃ.
      Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā
udānavasena:-
      [48] "divāvihārā nikkhamma       gijjhakūṭamhi pabbate
            nāgaṃ ogāhamuttiṇṇaṃ       nadītīramhi addasaṃ.
      [49]  Puriso aṅkusamādāya       `dehi pādan'ti yācati
            nāgo pasārayī pādaṃ       puriso nāgamāruhi.
      [50]  Disvā adantaṃ damitaṃ        manussānaṃ vasaṃ gataṃ
            tato cittaṃ samādhesiṃ       khalu tāya vanaṃ gatā"ti
imā gāthā abhāsi.
      Tattha nāgaṃ ogāhamuttiṇṇanti hatthināgaṃ nadiyaṃ ogāhaṃ katvā ogayha tato
uttiṇṇaṃ. "ogayha uttiṇṇan"ti 1- vā pāṭho. Makāro padasandhikaro. Nadītīramhi
addasanti candabhāgāya 2- nadiyā tīre apassiṃ.
      Kiṃ karontanti 3- cetaṃ dassetuṃ vuttaṃ "puriso"tiādi. Tattha `dehi pādan'ti
yācatīti "pādaṃ dehi "iti piṭṭhiārohanatthaṃ pādaṃ pasāretuṃ saññaṃ deti, yathāparicitaṃ
hi saññaṃ dento idha yācatīti vutto.
      Disvā adantaṃ damitanti pakatiyā pubbe adantaṃ idāni hatthācariyena hatthi-
sikkhāya damitadamathaṃ upagamitaṃ, kīdisaṃ damitaṃ? manussānaṃ vasaṃ gataṃ yaṃ yaṃ manussā
@Footnote: 1 cha.Ma. muttiṇṇanti  2 Sī. sappinikāya  3 Ma.,i. kiṃ karontīti
Āṇāpenti, taṃ taṃ disvāti yojanā. Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ
gatāti khalūti avadhāraṇatthe nipāto. Tato hatthidassanato pacchā tāya hatthino
kiriyāya hetubhūtāya vanaṃ araññaṃ gatā cittaṃ samādhesiṃyeva. Kathaṃ? "ayampi nāma
tiracchānagato hatthī hatthidamakassa vasena damathaṃ gato, kasmā manussabhūtāya cittaṃ
purisadamakassa satthu vasena damathaṃ na gamissatī"ti saṃvegajātā vipassanaṃ vaḍḍhetvā
aggamaggasamādhinā mama cittaṃ samādhesiṃ accantasamādhānena sabbaso kilese khepesinti
attho.
                    Dantikātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 34 page 64-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1370              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1370              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=433              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9071              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9128              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9128              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]