ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    429. 10. Sāmātherīgāthāvaṇṇanā
      catukkhattuṃ pañcakkhattuntiādikā sāmāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ gahapatimahāsālakule
nibbattitvā sāmātissā nāmaṃ ahosi. Sā viññutaṃ pattā sāmāvatiyā upāsikāya
piyasahāyikā hutvā tāya kālakatāya sañjātasaṃvegā pabbaji, pabbajitvā ca sāmāvatiṃ 1-
ārabbha uppannasokaṃ vinodetuṃ asakkontī ariyamaggaṃ gaṇhituṃ nāsakkhi. Aparabhāge
āsanasālāya nisinnassa ānandattherassa ovādaṃ sutvā vipassanaṃ paṭṭhapetvā
tato sattame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā
attano paṭipattiṃ paccavekkhitvā taṃ pakāsentī:-
       [37]  "catukkhattuṃ pañcakkhattuṃ      vihārā upanikkhamiṃ
              aladdhā cetaso santiṃ       citte avasavattinī
              tassā me aṭṭhamī ratti      yato taṇhā samūhatā.
       [38]   Bahūhi dukkhadhammehi          appamādaratāya me
              taṇhakkhayo anuppatto       kataṃ buddhassa sāsanan"ti
udānavasena dve gāthā abhāsi.
      Tattha catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhaminti "mama vasanakavihāre
vipassanāmanasikārena nisinnā samaṇakiccaṃ matthakaṃ pāpetuṃ asakkontī utu-
sappāyābhāvena nanu kho mayhaṃ vipassanā maggena ghaṭṭetī"ti cintetvā cattāro
pañca cāti nava vāre vihārā upassayato bahi nikkhamiṃ. Tenāha "aladdhā
@Footnote: 1 cha.Ma. sāmāvatikaṃ
Cetaso santiṃ, citte avasavattinī"ti. Tattha cetaso santinti ariyamaggasamādhiṃ
sandhāyāha. Citte avasavattinīti vīriyasamatāya abhāvena mama bhāvanācitte na
vasavattinī. Sā kira ativiya paggahitavīriyā ahosi. Tassā me aṭṭhamī rattīti yato
paṭṭhāya ānandattherassa santike ovādaṃ paṭilabhiṃ, tato paṭṭhāya rattindivamatanditā
vipassanāya kammaṃ karontī rattiyaṃ catukkhattuṃ pañcakkhattuṃ vihārato nikkhamitvā
manasikāraṃ pavattentī visesaṃ anadhigantvā aṭṭhamiyaṃ rattiyaṃ vīriyasamataṃ labhitvā
maggapaṭipāṭiyā kilese khepesinti attho. Tena vuttaṃ "tassā me aṭṭhamī ratti,
yato taṇhā samūhatā"ti. Sesaṃ vuttanayameva.
                     Sāmātherīgāthāvaṇṇanā niṭṭhitā.
                       Dukanipātavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 34 page 55-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1176              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1176              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=429              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9037              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9096              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]