ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    428. 9. Abhayātherīgāthāvaṇṇanā
   abhaye bhiduro kāyotiādikā 1- abhayamātutheriyā sahāyikāya 1- abhayātheriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā
aruṇarañño 2- aggamahesī ahosi. Rājā tassā ekadivasaṃ gandhasampannāni satta
uppalāni adāsi. Sā tāni gahetvā "kiṃ me 3- imehi pilandhantehi. 4- Yannūnāhaṃ
imehi bhagavantaṃ 5- pūjessāmī"ti cintetvā nisīdi. Bhagavā ca bhikkhācāravelāyaṃ rāja-
nivesanaṃ pāvisi. Sā bhagavantaṃ disvā pasannamānasā paccuggantvā tehi pupphehi
pūjetvā pañcapatiṭṭhitena vandi, sā tena puññakammena devamanussesu saṃsarantī
imasmiṃ buddhuppāde ujjeniyaṃ kulagehe nibbattitvā viññutaṃ patvā abhayamātuyā
sahāyikā hutvā tāya pabbajitāya tassā sinehena sayampi pabbajitvā tāya
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti  2 Sī. aruṇavato rañño  3 i. gahetvānime
@4 Sī. pinaddhehi, Ma. pilandhehi  5 Sī. taṃ bhagavantaṃ
Saddhiṃ rājagahe vasamānā ekadivasaṃ asubhadassanatthaṃ sītavanaṃ agamāsi. Satthā gandhakuṭiyaṃ
nisinnova tassā anubhūtapubbaṃ ārammaṇaṃ purato katvā tassā uddhumātakādibhāvaṃ
pakāsesi. Taṃ disvā saṃvegamānasā aṭṭhāsi. Satthā obhāsaṃ pharitvā purato nisinnaṃ
viya attānaṃ dassetvā:-
       [35]  "abhaye bhiduro kāyo          yattha sattā puthujjanā
              nikkhipissāmimaṃ dehaṃ           sampajānā patissatā. 1-
       [36]   Bahūhi dukkhadhammehi            appamādaratāya me
              taṇhakkhayo anuppatto         kataṃ buddhassa sāsanan"ti
imā gāthā abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 2-:-
             "nagare aruṇavatiyā            aruṇo nāma khattiyo
              tassa rañño ahaṃ bhariyā        nagulaṃ pādayāmahaṃ. 3-
              Sattamālā 4- gahetvāna      uppalā devagandhikā
              nisajja pāsādavare           evaṃ cintesi tāvade.
              Kiṃ me imāhi mālāhi         sirasāropitāhi me
              varaṃ me buddhaseṭṭhassa         ñāṇamhi abhiropitaṃ.
              Sambuddhaṃ paṭimānentī          dvārāsanne nisīdahaṃ
              yadā ehiti sambuddho         pūjayissaṃ mahāmuniṃ.
              Kakudho vilasantova            migarājāva kesarī
              bhikkhusaṃghena sahito            āgacchi vīthiyā jino.
@Footnote: 1 cha.Ma.,i. satīmatī  2 khu.apa. 33/72/291  3 cha.Ma. vāritaṃ vārayāmahaṃ
@4 cha.Ma. sattamālaṃ
              Buddhassa raṃsiṃ disvāna          haṭṭhā saṃvigagamānasā
              dvāraṃ apāpuṇitvāna 1-       buddhaseṭṭhamapūjayiṃ.
              Satta uppalapupphāni           parikiṇṇāni 2- ambare
              chadiṃ karontī 3- buddhassa       matthake dhārayanti te.
              Udaggacittā sumanā           vedajātā katañjalī
              tattha cittaṃ pasādetvā        tāvatiṃsaṃ agacchahaṃ.
              Mahānelassa chādanaṃ           dhārenti mama muddhani
              dibbagandhaṃ pavāyāmi 4-        sattuppalānidaṃ phalaṃ.
              Kadāci nīyamānāya            ñātisaṅghena me tadā
              yāvatā parisā mayhaṃ          mahānelaṃ dharīyati.
              Sattatidevarājūnaṃ             mahesittamakārayiṃ
              sabbattha issarā hutvā        saṃsarāmi bhavābhave.
              Tesaṭṭhicakkavattīnaṃ            mahesittaṃ akārayiṃ
              sabbe maṃ anuvattanti          ādeyyavacanā ahaṃ. 5-
              Uppalasseva me vaṇṇo        gandho ceva pavāyati
              duggatiṃ nābhijānāmi 6-        buddhapūjāyidaṃ phalaṃ.
              Iddhippādesu kusalā          bojjhaṅgabhāvanāratā
              abhiññāpāramippattā          buddhapūjāyidaṃ phalaṃ.
              Satipaṭṭhānakusalā             samādhijjhānagocarā
              sammappadhānamanuyuttā          buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 cha.Ma. avāpuritvāna  2 suvitthiṇṇāni (syā)  3 chādiṃ karontā (syā)
@4 pavāyati (syā)  5 cha.Ma. ahuṃ  6 cha.Ma. dubbaṇṇiyaṃ na jānāmi
              Vīriyaṃ me dhuradhorayhaṃ          yogakkhemādhivāhanaṃ
              sabbāsavaparikkhīṇā            natthi dāni punabbhavo.
              Ekatiṃse ito kappe         yaṃ pupphamabhipūjayiṃ
              duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā udānentī tā eva gāthā parivattitvā abhāsi.
      Tattha abhayeti attānameva ālapati. Bhiduroti bhijjanasabhāvo, aniccoti attho.
Yattha sattā puthujjanāti yasmiṃ khaṇena 1- bhijjanasīle asuciduggandhajegucchapaṭikūla-
sabhāve kāye ime andhaputhujjanā sattā laggā laggitā. Nikkhipissāmimaṃ dehanti
ahaṃ pana imaṃ dehaṃ pūtikāyaṃ puna anādānena nirapekkhā khipissāmi chaḍḍessāmi.
Tattha kāraṇamāha "sampajānā patissatā"ti.
      Bahūhi dukkhadhammehīti jātijarādīhi anekehi dukkhadhammehi phuṭṭhāyāti
adhippāyo. Appamādaratāyāti tāya eva dukkhotiṇṇatāya paṭiladdhasaṃvegattā
satiavippavāsasaṅkhāte appamāde ratāya. Sesaṃ vuttanayameva. Ettha ce 2- satthārā
desitaniyāmena:-
             "nikkhipāhi imaṃ dehaṃ           appamādaratāya te
              taṇhakkhayaṃ pāpuṇāhi           karohi buddhasāsanan"ti
pāṭho, 3- theriyā vuttaniyāmeneva pana saṅgītiṃ āropitā. 4- Appamādaratāya teti
appamādaratāya tayā bhavitabbanti attho.
                     Abhayātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. khaṇe  2 cha.Ma. ca  3 Ma. adhippāyo  4 cha.Ma. āropitattā



             The Pali Atthakatha in Roman Book 34 page 51-54. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1098              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1098              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=428              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9030              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9090              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9090              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]