ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   427. 8. Abhayamātutherīgāthāvaṇṇanā
      uddhaṃ pādatalātiādikā abhayamātāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantī
tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ
piṇḍāya carantaṃ disvā pasannamānasā pattaṃ gahetvā kaṭacchumattaṃ bhikkhaṃ adāsi.
Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde tādisena kamma-
nissandena ujjeniyaṃ padumavatī nāma nagarasobhinī ahosi. Rājā bimbisāro tassā
rūpasampattiādike guṇe sutvā purohitassa ācikkhi "ujjeniyaṃ kira padumavatī nāma
gaṇikā ahosi, tamahaṃ daṭṭhukāmomhī"ti. Purohito "sādhu devā"ti mantabalena
@Footnote: 1 khu.su. 25/403/410  2 cha.Ma. aggamaggassa
Kumbhīraṃ nāma yakkhaṃ āvahetvā yakkhānubhāvena rājānaṃ tāvadeva ujjenīnagaraṃ
nesi. Rājā tāya saddhiṃ ekarattiṃ saṃvāsaṃ kappesi. Sā tena gabbhaṃ gaṇhi.
Rañño ca ārocesi "mama kucchiyaṃ gabbho patiṭṭhahī"ti. Taṃ sutvā rājā naṃ
"sace putto bhaveyya, vaḍḍhetvā maṃ dassehī"ti vatvā nāma muddikaṃ datvā
agamāsi. Sā dasamāsaccayena puttaṃ vijāyitvā nāmaggahaṇadivase abhayoti nāmaṃ
akāsi. Puttañca sattavassikakāle "tava pitā bimbisāramahārājā"ti rañño santikaṃ
pahiṇi. Rājā taṃ puttaṃ passitvā puttasinehaṃ paṭilabhitvā kumārakaparihārena vaḍḍhesi.
Tassa saddhāpaṭilābho pabbajjā visesādhigamo ca heṭṭhā āgatoyeva. Tassa mātā
aparabhāge puttassa abhayattherassa santike dhammaṃ sutvā paṭiladdhasaddhā bhikkhunīsu
pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 1-:-
               "piṇḍacāraṃ carantassa        tissanāmassa satthuno
                kaṭacchubhikkhaṃ paggayha        buddhaseṭṭhassa dāsahaṃ.
                Paṭiggahetvā sambuddho     tisso lokagganāyako
                vīthiyā saṇṭhito satthā      akā me anumodanaṃ.
                Kaṭacchubhikkhaṃ datvāna        tāvatiṃsaṃ gamissasi
                chattiṃsadevarājūnaṃ          mahesittaṃ karissasi.
                Paññāsacakkavattīnaṃ         mahesittaṃ karissasi
                manasā patthitaṃ sabbaṃ        paṭilacchasi sabbadā.
                Sampattiṃ anubhotvāna       pabbajissasi kiñcanā
                sabbāsave pariññāya       nibbāyissasināsavā.
@Footnote: 1 khu.apa. 33/60/288
                Idaṃ vatvāna sambuddho      tisso lokagganāyako
                nabhaṃ abbhuggamī dhīro 1-     haṃsarājāva ambare.
                Sudinnameva me dānaṃ 2-    suyiṭṭhā yāgasampadā
                kaṭacchubhikkhaṃ datvāna        pattāhaṃ acalaṃ padaṃ.
                Dvenavute ito kappe     yaṃ dānamadadintadā
                duggatiṃ nābhijānāmi        bhikkhadānassidaṃ phalaṃ.
                Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano puttena abhayattherena dhammaṃ kathentena ovāda-
vasena yā gāthā bhāsitā. Udānavasena sayampi tā eva paccudāharantī:-
         [33]  "uddhaṃ pādatalā amma       adho ve kesamatthakā
                paccavekkhassumaṃ kāyaṃ       asuciṃ pūtigandhikaṃ.
         [34]   Evaṃ viharamānāya         sabbo rāgo samūhato
                pariḷāho samucchinno       sītibhūtāmhi nibbutā"ti
āha.
      Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho:- amma padumavati pādatalato
uddhaṃ kesamatthakato adho nānappakāraasucipūritāya 3- asuciṃ sabbakālaṃ pūtigandhavāyanato
pūtigandhikaṃ imaṃ kucchitānaṃ āyatanatāya kāyaṃ sarīraṃ ñāṇacakkhunā paccavekkhassūti.
Ayaṃ hi tassā puttena ovādadānavasena bhāsitā gāthā.
      Sā taṃ sutvā arahattaṃ patvā udānentī ācariyapūjāvasena tameva gāthaṃ
paṭhamaṃ vatvā attano paṭipattiṃ kathentī "evaṃ viharamānāyā"ti dutiyagāthamāha.
@Footnote: 1 cha.Ma. vīro  2 cha.Ma. sudinnaṃ me dānavaraṃ  3 Sī....asucipuñjatāya
      Tattha evaṃ viharamānāyāti evaṃ mama puttena abhayattherena "uddhaṃ pādatalā"ti-
ādinā dinne ovāde ṭhatvā sabbakāyaṃ asubhato disvā ekaggacittā tattha
bhūtupādāyabhede rūpadhamme tappaṭibaddhe vedanādike arūpadhamme pariggahetvā tattha
tilakkhaṇaṃ āropetvā aniccānupassanādivasena viharamānāya. Sabbo rāgo samūhatoti
vuṭṭhānagāminiyā vipassanāya maggena ghaṭitāya maggapaṭipāṭiyā aggamaggena sabbo
rāgo mayā samūhato samugghāṭito. Pariḷāho samucchinnoti tato eva sabbo
kilesapariḷāho sammadeva ucchinno, tassa ca samucchinnattā eva sītibhūtā
saupādisesāya nibbānadhātuyā nibbutā amhīti.
                    Abhayamātutherīgāthāvaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 34 page 48-51. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1035              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1035              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=427              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9085              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9085              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]