ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  392. 8. Aṅgulimālattheragāthāvaṇṇanā
      gacchaṃ vadesi samaṇa ṭhitomhītiādikā 1- āyasmato aṅgulimālattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa bhaggavassa nāma
brāhmaṇassa putto hutvā nibbatti, tassa jātadivase sakalanagare āvudhāni
pajjaliṃsu, rañño ca maṅgalāvudhaṃ sayanapīṭhe ṭhapitaṃ pajjali, taṃ disvā rājā bhīto
saṃviggo niddaṃ na labhi. Purohito tāyaṃ velāyaṃ nakkhattayogaṃ ullokento
"coranakkhattena jāto"ti sanniṭṭhānamakāsi. So vibhātāya rattiyā rañño santikaṃ
gato sukhaseyyaṃ pucchi. Rājā "kuto ācariya sukhaseyyaṃ, rattiyaṃ mayhaṃ maṅgalāvudhaṃ
@Footnote: 1 cha.Ma. gacchaṃ vadesītiādikā
Pajjali, tassa ko nu kho vipāko bhavissatī"ti. Mā bhāyi mahārāja, mayhaṃ
ghare dārako jāto, tassa ānubhāvena sakalanagarepi āvudhāni pajjaliṃsūti. Kiṃ
bhavissati ācariyāti. Dārako coro bhavissatīti. Kiṃ ekacārī coro, udāhu
gaṇajeṭṭhakoti. Ekacāriko deva. Kiṃ naṃ māremāti. "ekacāriko ce, paṭijaggatha tāva
nan"ti āha. Tassa nāmaṃ karontā yasmā jāyamāno rañño cittaṃ vihesento
jāto, tasmā hiṃsakoti katvā pacchā diṭṭhiṃ adiṭṭhanti viya ahiṃsakoti vohariṃsu.
      So vayappatto pubbakammabalena sattannaṃ hatthīnaṃ balaṃ dhāreti, tassidaṃ
pubbakammaṃ:- buddhasuññe loke kassako hutvā nibbatto ekaṃ paccekabuddhaṃ
vassodakena tintaṃ allacīvaraṃ sītapīḷitaṃ attano khettabhūmiṃ upagataṃ disvā
"puññakkhettaṃ me upaṭṭhitan"ti somanassajāto aggiṃ katvā adāsi. So tassa kammassa
balena nibbattanibbattaṭṭhāne thāmajavabalasampanno ca hutvā imasmiṃ pacchimattabhāve
sattannaṃ hatthīnaṃ balaṃ dhāreti. So takkasilaṃ gantvā disāpāmokkhassa ācariyassa
santike dhammantevāsī hutvā sippaṃ uggaṇhanto ācariyabrāhmaṇaṃ tassa bhariyañca
sakkaccaṃ paṭijaggati. Tenassa sā brāhmaṇī gehe labbhamānena bhattādinā saṅgahaṃ karoti.
Taṃ asahamānā aññe māṇavā ācariyena saddhiṃ bhedaṃ akaṃsu. Brāhmaṇo tesaṃ
vacanaṃ dve tayo vāre asaddahanto hutvā pacchā saddahitvā "mahābalo māṇavo,
na sakkā kenaci mārāpetuṃ, upāyena naṃ māressāmī"ti cintetvā niṭṭhitasippaṃ
attano nagaraṃ gantuṃ āpucchantaṃ māṇavaṃ āha "tāta ahiṃsaka niṭṭhitasippena nāma
antevāsinā ācariyassa garudakkhiṇā dātabbā, taṃ mayhaṃ dehī"ti. Sādhu ācariya
kiṃ dassāmīti. Manussānaṃ sahassadakkhiṇahatthaṅguliyo ānehīti. Brāhmaṇassa kira
ayamassa adhippāyo:- bahūsu māriyamānesu ekantato eko naṃ māreyyāti. Taṃ
sutvā ahiṃsako attano ciraparicitaṃ nikkaruṇataṃ purakkhatvā sannaddhapañcāvudho kosala-
rañño vijite jālinaṃ vanaṃ pavisitvā mahāmaggasamīpe pabbatantare vasanto pabbatasikhare
Ṭhatvā maggena 1- gacchante manusse oloketvā vegena gantvā aṅguliyo gahetvā
rukkhagge olambesi. Tā gijjhāpi kākāpi khādiṃsu, bhūmiyaṃ nikkhittā pūtibhāvaṃ
agamaṃsu. Evaṃ gaṇanāya aparipūramānāya laddhā laddhā aṅguliyo suttena ganthitvā
mālaṃ katvā yaññopacitaṃ viya aṃse olambesi, tato paṭṭhāya aṅgulimālotvevassa
samaññā ahosi.
      Evaṃ tasmiṃ manusse mārente maggo avaḷañjo ahosi. So magge manusse
alabhanto gāmūpacāraṃ gantvā nilīyitvā āgatāgate manusse māretvā aṅguliyo
gahetvā gacchati. Taṃ ñatvā manussā gāmato apakkamiṃsu, gāmā suññā ahesuṃ,
tathā nigamā janapadā ca. Evaṃ tena so padeso ubbāsito ahosi. Aṅgulimālassa
ca ekāya ūnā sahassaaṅguliyo saṅgahā ahesuṃ. Atha manussā taṃ corupaddavaṃ
kosalarañño ārocesuṃ. Rājā pātova nagare bheriṃ carāpesi "sīghaṃ aṅgulimālacoraṃ
gaṇhāma, balakāyo āgacchatū"ti. Taṃ sutvā aṅgulimālassa mātā mantānī nāma
brāhmaṇī tassa pitaraṃ āha "putto kira te coro hutvā idañcidañca karoti,
taṃ `īdisaṃ mā karī'ti saññāpetvā ānehi, aññathā naṃ rājā ghāteyyā"ti.
Brāhmaṇo "na mayhaṃ tādisehi puttehi attho, rājā yaṃ vā taṃ vā karotū"ti
āha. Atha brāhmaṇī puttasinehena 2- pātheyyaṃ gahetvā "mama puttaṃ saññāpetvā
ānessāmī"ti maggaṃ paṭipajji. Bhagavā "ayaṃ `aṅgulimālaṃ ānessāmī'ti gacchati,
sace sā gamissati, aṅgulimālo `aṅgulisahassaṃ pūressāmī'ti mātarampi māressati,
so ca pacchimabhaviko, sacāhaṃ na gamissaṃ, mahājāni abhavissā"ti ñatvā  pacchābhattaṃ
piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā aṅgulimālaṃ uddissa tiṃsayojanikaṃ
maggaṃ padasāva paṭipajjamāno antarāmagge gopālakādīhi vāriyamānopi jālinaṃ
vanaṃ upagacchi. Tasmiṃ ca khaṇe tassa mātā tena diṭṭhā, so mātaraṃ dūratova disvā
"mātarampi māretvā ajja ūnaṅguliṃ pūressāmī"ti asiṃ ukkhipitvā upadhāvi,
@Footnote: 1 Sī. magge   2 Sī. puttasinehassa balavabhāvena
Tesaṃ ubhinnaṃ antare bhagavā attānaṃ dassesi, aṅgulimālo bhagavantaṃ disvā "kiṃ
me mātaraṃ vadhitvā aṅguliyā gahitena, jīvatu me mātā, yannūnāhaṃ imaṃ samaṇaṃ jīvitā
voropetvā aṅguliṃ gaṇheyyan"ti ukkhittāsiko bhagavantaṃ piṭṭhito piṭṭhito
anubandhi. Athakho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, 1- yathā pakatiiriyāpathena
gacchantampi attānaṃ aṅgulimālo sabbathāmena dhāvantopi na sakkoti sampāpuṇituṃ. So
parihīnajavo ghurughurupassāsī kacchehi sedaṃ muñcanto padaṃ 2- uddharitumpi
asakkonto khāṇu viya ṭhito bhagavantaṃ "tiṭṭha tiṭṭha samaṇā"ti āha. Bhagavā gacchantova
"ṭhito ahaṃ aṅgulimāla, tvañca  tiṭṭhā"ti āha. So "ime kho samaṇā sakyaputtiyā
saccavādino, ayaṃ samaṇo gacchantoyeva `ṭhito ahaṃ aṅgulimāla, tvañca tiṭṭhā'ti
āha, ahañcamhi ṭhito, ko nu kho imassa adhippāyo, pucchitvā naṃ jānissāmī"ti
bhagavantaṃ gāthāya ajjhabhāsi:-
                [866] "gacchaṃ vadesi samaṇa ṭhitomhi
                      mamañca brūsi ṭhitamaṭṭhitoti
                      pucchāmi taṃ samaṇa etamatthaṃ
                      kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī"ti.
      Tattha samaṇāti bhagavantaṃ ālapati. Mamanti maṃ. Kathanti kenākārena. Ayañhettha
attho:- samaṇa tvaṃ gacchantova samāno "ṭhitomhī"ti vadesi. Mamañca ṭhitaṃyeva
"aṭṭhito"ti brūsi vadesi, kāraṇenettha bhavitabbaṃ, tasmā taṃ samaṇaṃ ahaṃ etamatthaṃ
pucchāmi. Kathaṃ kenākārena tvaṃ ṭhito ahosi, ahañca aṭṭhitomhīti. Evaṃ vutte
bhagavā:-
                [867] "ṭhito ahaṃ aṅgulimāla sabbadā
                      sabbesu bhūtesu nidhāya daṇḍaṃ
@Footnote: 1 Sī. abhisaṅkhari         2 Sī. pādaṃ
                      Tuvañca pāṇesu asaññatosi
                      tasmā ṭhitohaṃ tuvamaṭṭhitosī"ti
gāthāya taṃ ajjhabhāsi.
      Tattha ṭhito ahaṃ aṅgulimāla sabbadā, sabbesu bhūtesu nidhāya daṇḍanti
aṅgulimāla ahaṃ sabbadā sabbakāle ādimajjhapariyosānesu tasathāvarabhedesu sabbesu
sattesu daṇḍaṃ nidhāya nihitadaṇḍo nihitasattho lajjī dayāpanno, tato aññathā
avattanato evarūpeneva ṭhito. Tuvaṃ ca pāṇesu asaññatosīti tvaṃ pana sattesu
saññamarahito asi, luddho lohitapāṇi hatapahate niviṭṭho adayāpanno, tasmā
asaññato virativasena aṭṭhito, tato eva tāsu tāsu gatīsu paribbhamanatopi tuvaṃ
idāni iriyāpathena ṭhitopi aṭṭhito asi, ahaṃ pana vuttappakārena ṭhitoti. Tato
aṅgulimālo yathābhuccaguṇappabhāvitassa jalatale telassa viya sakalaṃ lokaṃ abhibyāpetvā
ṭhitassa bhagavato kittisaddassa sutapubbattā hetusampattiyā ñāṇassa ca paripākagatattā
"ayaṃ so bhagavā"ti sañjātapītisomanasso "mahā ayaṃ sīhanādo, mahantaṃ
gajjitaṃ, nayidaṃ aññassa bhavissati, samaṇassa maññe gotamassa etaṃ gajjitaṃ, diṭṭho
vatamhi mahesinā sammāsambuddhena, mayhaṃ saṅgahakaraṇatthaṃ bhagavā idhāgato"ti
cintetvā:-
                [868] "cirassaṃ vata me mahito mahesī
                      mahāvanaṃ samaṇo paccapādi
                      sohaṃ cajissāmi sahassapāpaṃ
                      sutvāna gāthaṃ tava dhammayuttan"ti
imaṃ gāthaṃ abhāsi.
      Tattha carassaṃ vatāti cirakālena vata. Meti mayhaṃ anuggahatthāya. Mahitoti
sadevakena lokena mahatiyā pūjāya pūjito. Mahante sīlakkhandhādiguṇe esi gavesīti
MaheSī. Mahāvanaṃ samaṇo paccapādīti imaṃ mahāraññaṃ samitasabbapāpo bhagavā paṭipajji.
Sohaṃ cajissāmi sahassapāpaṃ, sutvāna gāthaṃ tava dhammayuttanti sohaṃ dhammayuttaṃ
dhammūpasaṃhitaṃ tava gāthaṃ suṇiṃ. Sohaṃ taṃ sutvāna "cirassampi cirakālenapi saṅgataṃ
paricitaṃ pāpasahassaṃ pajahissan"ti cintetvā idāni naṃ aññadatthu pariccajissāmīti
attho. Evaṃ pana vatvā yathā paṭipajji, yathā ca bhagavatā anuggahito, taṃ
dassetuṃ:-
                [869] "icceva coro asimāvudhañca
                      sobbhe papāte narake anvakāsi
                      avandi coro sugatassa pāde
                      tattheva pabbajjamayāci buddhaṃ.
                [870] Buddho ca kho kāruṇiko mahesi
                      yo satthā lokassa sadevakassa
                      tamehi bhikkhūti tadā avoca
                      eseva tassa ahu bhikkhubhāvo"ti
saṅgītikārā imā dve gāthā ṭhapesuṃ.
      Tattha iccevāti iti eva evaṃ vatvā anantarameva. Coroti aṅgulimālo.
Asinti khaggaṃ. Āvudhanti sesāvudhaṃ. Sobbheti samantato chinnataṭe. Papāteti ekato
chinnataṭe. Naraketi bhūmiyā phalitavivare. Idha pana tīhipi padehi yattha pattaṃ 1- aññena
gahetuṃ na sakkā, tādisaṃ pabbatantarameva vadati. Anvakāsīti anu akāsi, pañcavidhampi
attano āvudhaṃ anukhipi 2- chaḍḍesi, tāni chaḍḍetvā bhagavato pādesu sirasā nipatitvā
"pabbājetha maṃ bhante "ti āha. Tena vuttaṃ "avandi coro sugatassa pāde,
tattheva pabbajjamayāci buddhan"ti. Evaṃ tena pabbajjāya yācitāya satthā tassa
@Footnote: 1 cha.Ma. patitaṃ   2 Ma. anu anu khipi
Purimakammaṃ olokento ehibhikkhubhāvāya hetusampattiṃ disvā dakkhiṇahatthaṃ
pasāretvā "ehi bhikkhu, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa
antakiriyāyā"ti āha. Sā eva tassa pabbajjā upasampadā ca ahosi. Tenāha "tamehi
bhikkhūti tadā avoca, eseva tassa ahu bhikkhubhāvo"ti.
      Evaṃ thero satthu santike ehibhikkhubhāvena pabbajjaṃ upasampadañca labhitvā
vipassanāya kammaṃ karonto arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento pītisomanassa-
jāto udānavasena:-
         [871] "yo ca pubbe pamajjitvā     pacchā so nappamajjati
               somaṃ lokaṃ pabhāseti         abbhā muttova candimā.
         [872] Yassa pāpaṃ kataṃ kammaṃ         kusalena pidhīyati
               somaṃ lokaṃ pabhāseti         abbhā muttova candimā.
         [873] Yo have daharo bhikkhu        yuñjatī buddhasāsane
               somaṃ lokaṃ pabhāseti         abbhā muttova candimā"ti
gāthāttayaṃ 1- abhāsi.
      Tassattho:- yo puggalo gahaṭṭho vā pabbajito vā kalyāṇamittasaṃsaggato
pubbe pāpamittasaṃsaggena vā attano vā paṭisaṅkhānābhāvena pamajjitvā sammā-
paṭipattiyaṃ pamādaṃ āpajjitvā pacchā kalyāṇamittasaṃsaggena yoniso ummujjanto
nappamajjati, sammā paṭipajjati, samathavipassanaṃ anuyuñjanto tisso vijjā cha abhiññā
pāpuṇāti, so abbhādīhi mutto cando viya okāsalokaṃ attanā adhigatāhi
vijjābhiññāhi imaṃ khandhādilokaṃ 2- obhāsetīti.
      Yassa puggalassa kataṃ upacitaṃ pāpakammaṃ kammakkhayakarena lokuttarakusalena
@Footnote: 1 cha.Ma. gāthattayaṃ   2 Sī. imaṃ khandhādilokaṃ vā
Avipākārahabhāvassa āharitattā vipākuppādane dvārapidhānena pidhīyati thakīyati.
Sesaṃ vuttanayameva.
      Daharoti taruṇo, tenassa yogakkhamasarīrataṃ dasseti. So hi uppannaṃ
vātātapaparissayaṃ abhibhavitvā yogaṃ  kātuṃ sakkoti. Yuñjatī buddhasāsane sikkhattaye
yuttappayutto hoti, sakkaccaṃ sampādetīti attho.
      Evaṃ pītisomanassajāto vimuttisukhena viharanto 1- yadā nagaraṃ piṇḍāya pavisati,
tadā aññenapi khitto leḍḍu therassa kāye nipatti, aññenapi khitto daṇḍo
tasseva kāye nipatti. So bhinnena pattena vihāraṃ pavisitvā satthu santikaṃ
gacchati. Satthā taṃ ovadi 2- "adhivāsehi tvaṃ brāhmaṇa, adhivāsehi tvaṃ brāhmaṇa,
yassa kho tvaṃ brāhmaṇa kammassa vipākena bahūni vassasahassāni niraye pacceyyāsi,
tassa tvaṃ brāhmaṇa kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī"ti. Atha thero
anodhiso sabbasattesu mettacittaṃ upaṭṭhapetvā:-
                [874] "disāpi me dhammakathaṃ suṇantu
                      disāpi me yuñjantu buddhasāsane
                      disāpi me te manuje bhajantu
                      ye dhammamevādapayanti santo.
         [875] Disā hi me khantivādānaṃ        avirodhappasaṃsinaṃ
               suṇantu dhammaṃ kālena           tañca anuvidhīyantu.
         [876] Na hi jātu so mamaṃ hiṃse        aññaṃ vā pana kañci naṃ
               pappuyya paramaṃ santiṃ            rakkheyya tasathāvare.
                [877] Udakaṃ hi nayanti nettikā
                      usukārā damayanti 3- tejanaṃ
@Footnote: 1 Sī. vimuttisukhavihārena    2 cha.Ma. ovadati     3 pāli. namayanti. evamuparipi
                      Dāruṃ damayanti tacchakā
                      attānaṃ damayanti paṇḍitā.
         [878] Daṇḍeneke damayanti           aṅkusebhi kasāhi ca
               adaṇḍena asatthena            ahaṃ dantomhi tādinā.
         [879] Ahiṃsakoti me nāmaṃ            hiṃsakassa pure sato
               ajjāhaṃ saccanāmomhi          na naṃ hiṃsāmi kañci naṃ.
         [880] Coro ahaṃ pure āsiṃ          aṅgulimāloti vissuto
               vuyhamāno mahoghena           buddhaṃ saraṇamāgamaṃ.
         [881] Lohitapāṇi pure āsiṃ          aṅgulimāloti vissuto
               saraṇagamanaṃ passa               bhavanetti samūhatā.
         [882] Tādisaṃ kammaṃ katvāna           bahuṃ duggatigāminaṃ
               phuṭṭho kammavipākena           anaṇo bhuñjāmi bhojanaṃ.
         [883] Pamādamanuyuñjanti              bālā dummedhino janā
               appamādañca medhāvī           dhanaṃ seṭṭhaṃva rakkhati.
         [884] Mā pamādamanuyuñjetha           mā kāmaratisanthavaṃ
               appamatto hi jhāyanto         pappoti paramaṃ sukhaṃ.
         [885] Svāgataṃ nāpagataṃ              netaṃ dummantitaṃ mama
               savibhattesu dhammesu            yaṃ seṭṭhaṃ tadupāgamaṃ.
         [886] Svāgataṃ nāpagataṃ              tenaṃ dummantitaṃ mama
               tisso vijjā anuppattā        kataṃ buddhassa sāsanaṃ.
         [887] Araññe rukkhamūle vā          pabbatesu guhāsu vā
               tattha tattheva aṭṭhāsiṃ          ubbiggamanaso tadā.
         [888] Sukhaṃ sayāmi ṭhāyāmi            sukhaṃ kappemi jīvitaṃ
               ahatthapāso mārassa           aho satthānukampito.
         [889] Brahmajacco pure āsiṃ         udicco ubhato ahu
               sojja putto sugatassa          dhammarājassa satthuno.
         [890] Vītataṇho anādāno           guttadvāro susaṃvuto
               aghamūlaṃ vadhitvāna              patto me āsavakkhayo.
         [891] Pariciṇṇo mayā satthā          kataṃ buddhassa sāsanaṃ
               ohito garuko bhāro          bhavanetti samūhatā"ti
imā gāthā abhāsi.
      Tattha disāpīti mayhaṃ disāpi amittā paccatthikāpi ye maṃ evaṃ upavadanti
"yathā mayaṃ aṅgulimālassa vasena ñātiviyogadukkhaparetā dukkhaṃ pāpuṇāma, evaṃ
aṅgulimālopi dukkhaṃ pāpuṇātū"ti. Me dhammakathaṃ suṇantūti mayā satthu santike
sutaṃ catusaccadhammapaṭisaṃyuttaṃ kathaṃ suṇantu. Yuñjantūti sutvā ca tadatthāya
paṭipajjantu. Te manuje bhajantūti tādise sappurise kalyāṇamitte bhajantu sevantu.
Ye dhammamevādapayanti santoti ye sappurisā kusaladhammameva uttarimanussadhammameva
nibbattitalokuttaradhammameva ca ādapenti samādapenti 1- gaṇhāpenti.
      Khantivādānanti adhivāsanakhantimeva vadantānaṃ, tato eva avirodhappasaṃsinanti
kenaci avirodhabhūtāya mettāya eva pasaṃsanasīlānaṃ. Suṇantu dhammaṃ kālenāti yuttap-
payuttakāle tesaṃ santike dhammaṃ suṇantu. Tañca anuvidhīyantūti tañca yathāsutaṃ
dhammaṃ sammadeva uggahitvā anukarontu, dhammānudhammaṃ paṭipajjantūti attho.
      Na hi jātu so mamaṃ hiṃseti so mayhaṃ diso paccatthiko jātu ekaṃseneva
maṃ na hiṃse na bādheyya. Aññaṃ vā pana kañci nanti na kevalaṃ maṃyeva,
aññaṃ vāpi kañci sattaṃ na hiṃseyya, pappuyya paramaṃ santinti paramaṃ uttamaṃ
santiṃ nibbānaṃ pāpuṇeyya, pāpuṇitvā ca rakkheyya tasathāvareti sabbe ca satte
paramāya rakkhāya rakkheyya, sissaṃ puttaṃ 2- viya paripāleyyāti attho.
@Footnote: 1 Sī. ādāpenti samādāpenti         2 Ma. piyaṃ puttaṃ
      Evaṃ thero imāhi gāthāhi pare pāpato parimocento parittakiriyaṃ nāma
katvā attano paṭipattiṃ pakāsento "udakaṃ hī"ti gāthamāha. Tattha paṭhaviyā
thalaṭṭhānaṃ khaṇitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā
attanā icchiticchitaṭṭhānaṃ udakaṃ nentīti nettikā, udakahārino. Tejananti
kaṇḍaṃ. Idaṃ vuttaṃ hoti:- nettikā attano ruciyā udakaṃ nayanti, usukārāpi
tāpetvā vaṅkābhāvaṃ harantā tejanaṃ usuṃ damayanti ujukaṃ karonti, tacchakāpi
nemiādīnaṃ atthāya tacchantā dāruṃ damayanti attano ruciyā ujuṃ vā vaṅkaṃ vā
karonti. Evaṃ ettakaṃ ārammaṇaṃ katvā paṇḍitā sappaññā ariyamaggaṃ uppādentā
attānaṃ damenti, arahattappattā pana ekantadantā nāma hontīti.
      Idāni purisadammasārathinā satthārā attano damitākāraṃ kataññutañca
pakāsento "daṇḍeneke"tiādikā pañca gāthā abhāsi. Tattha daṇḍeneke damayantīti
rājarājamahāmattādayo daṇḍena hatthiassādinā balakāyena ca paccatthikādike
damenti, gopālādayo ca gāvādike daṇḍena yaṭṭhiyā damenti. Hatthācariyā hatthiṃ
aṅkusehi assācariyā asse kasāhi ca damenti. Adaṇḍena asatthena, ahaṃ dantomhi
tādināti ahaṃ pana iṭṭhādīsu 1- tādibhāvappattena sammāsambuddhena vinā eva daṇḍena,
vinā satthena, nihitadaṇḍanihitasatthabhāvena danto damito nibbisevano gato amhi.
      Ahiṃsakoti me nāmaṃ, hiṃsakassa pure satoti satthārā samāgamato pubbe
hiṃsakassa me samānassa ahiṃsakoti nāmamattaṃ ahosi. Ajjāhanti idāni panāhaṃ,
"ahiṃsako"ti saccanāmo avitathanāmo amhi, tasmā na naṃ hiṃsāmi kañcipi sattaṃ
na hiṃsāmi na bādhemi, nanti nipātamattaṃ.
      Vissutoti "pāṇātipātī luddho lohitapāṇī"tiādinā paññāto. Mahoghenāti
kāmoghādinā mahatā oghena, tassa oghassa vicchedakaraṃ buddhaṃ saraṇaṃ buddhasaṅkhātaṃ
saraṇaṃ agamaṃ upagacchiṃ. 2-
@Footnote: 1 Sī. iṭṭhāniṭṭhādīsu ārammaṇesu         2 Sī. upagañchiṃ
      Lohitapāṇīti pāṇamatipātanena paresaṃ lohitena ruhirena makkhitapāṇi.
Saraṇagamanaṃ passāti mahapphalaṃ nāma saraṇagamanaṃ passāti attānamevālapati.
      Tādisaṃ kammanti anekasatapurisavadhaṃ dāruṇaṃ tathārūpaṃ pāpakammaṃ. Phuṭṭho kamma-
vipākenāti pubbe katassa pāpakammassa vipākena phuṭṭho, sabbaso pahīnakammo
vipākamattaṃ paccanubhonto. Athavā phuṭṭho kammavipākenāti  upanissayabhūtassa kusala-
kammassa phalabhūtena lokuttaramaggena lokuttarakammasseva vā phalena vimuttisukhena phuṭṭho.
Sabbaso kilesānaṃ 1- khīṇattā anaṇo bhuñjāmi bhojanaṃ, bhojanāpadesena cattāropi
paccaye vadati.
      Idāni pubbe attano pamādavihāraṃ garahāmukhena pacchā appamādapaṭipattiṃ
pasaṃsanto tattha ca paresaṃ ussāhaṃ janento "pamādamanuyuñjantī"tiādikā gāthā
abhāsi. Tattha bālāti bālyena samannāgatā idhalokaparalokatthaṃ ajānantā.
Dummedhinoti nippaññā, te pamāde ādīnavaṃ apassantā pamādaṃ anuyuñjanti
pavattenti, pamādeneva 2- kālaṃ vītināmenti. Medhāvīti dhammojapaññāya samannāgato
pana paṇḍito kulavaṃsāgataṃ seṭṭhaṃ uttamaṃ sattaratanadhanaṃ viya appamādaṃ rakkhati.
Yathā hi "uttamaṃ dhanaṃ nissāya bhogasampattiṃ pāpuṇissāma, puttadāraṃ posessāma,
sugatimaggaṃ 3- sodhessāmā"ti dhane ānisaṃsaṃ passantā dhanaṃ rakkhanti, evaṃ paṇḍitopi
"appamādaṃ nissāya paṭhamajjhānādīni paṭilabhissāmi, maggaphalāni pāpuṇissāmi, tisso
vijjā cha abhiññā sampādessāmī"ti appamāde ānisaṃsaṃ passanto dhanaṃ seṭṭhaṃva
appamādaṃ rakkhatīti attho.
      Mā pamādanti pamādaṃ mā anuyuñjetha pamādena kālaṃ mā vītināmayittha.
Kāmaratisanthavanti vatthukāmesu kilesakāmesu ca ratisaṅkhātaṃ taṇhāsanthavampi mā
@Footnote: 1 Sī. sabbakilesānaṃ        2 Sī. pamādena        3 Sī. sugatigamanamaggaṃ
Anuyuñjetha mā vindittha mā paṭilabhittha. Appamatto hīti upaṭṭhitasatitāya appamatto
puggalo jhāyanto jhāyanappasuto paramaṃ uttamaṃ nibbānasukhaṃ pāpuṇāti.
      Svāgataṃ nāpagatanti yaṃ tadā mama satthu santike āgataṃ āgamanaṃ satthu
vā tasmiṃ mahāvane āgamanaṃ, taṃ svāgataṃ svāgamanaṃ, nāpagataṃ atthato apetaṃ
vigataṃ na hoti. Netaṃ dummantitaṃ mamāti yaṃ tadā mayā "satthu santike pabbajissāmī"ti
mantitaṃ, idampi mama na dummantitaṃ, sumantitameva. Kasmā? savibhattesu dhammesūti
sāvajjānavajjādivasena pakārato vibhattesu dhammesu yaṃ seṭṭhaṃ uttamaṃ 1- pavaraṃ
nibbānaṃ. Tadupāgamaṃ tadeva upagacchinti attho.
     "yadā puthujjanakāle payogāsayavipannatāya araññādīsu dukkhaṃ vihāsiṃ, idāni
payogāsayasampannatāya tattha sukhaṃ viharāmī"ti sukhavihārabhāvañceva "pubbe jātimattena
brāhmaṇo, idāni satthu orasaputtatāya brāhmaṇo"ti paramatthabrāhmaṇabhāvañca
dassento "araññe"tiādimāha. Tattha sukhaṃ sayāmīti sayantopi sukhaṃ sukhena nidukkhena
cittutrāsādīnaṃ abhāvena cetodukkharahito 2- sayāmi. Ṭhāyāmīti tiṭṭhāmi. 3-
Ahatthapāso mārassāti kilesamārādīnaṃ agocaro. Aho satthānukampitoti
satthārānukampito aho.
      Brahmajaccoti brāhmaṇajātiko. Udicco ubhatoti mātito ca pitito ca
ubhato udito saṃsuddhagahaṇiko. Sesaṃ tattha tattha vuttanayameva.
                   Aṅgulimālattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 33 page 358-370. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8256              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8256              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=392              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7877              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]