ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

             391. 7. Kāligodhāputtabhaddiyattheragāthāvaṇṇanā 1-
      yātaṃ me hatthigīvāyātiādikā āyasmasato bhaddiyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle mahābhogakule
nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā
ekaṃ bhikkhuṃ uccākulikānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayampi taṃ ṭhānantaraṃ
patthetvā sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā paṇidhānaṃ akāsi.
Satthāpissa anantarāyena samijjhanabhāvaṃ disvā byākāsi, sopi taṃ byākaraṇaṃ
sutvā uccākulikasaṃvattanikaṃ kammaṃ pucchitvā dhammassavanassa kārāpanaṃ, dhammamaṇḍape
āsanadānaṃ, bījanīdānaṃ 2-, dhammakathikānaṃ pūjāsakkārakaraṇaṃ, uposathāgāre paṭissaya-
dānanti evamādiṃ yāvajīvaṃ bahupuññaṃ katvā tato cuto devamanussesu saṃsaranto
kassapassa bhagavato aparabhāge amhākaṃ bhagavato uppattiyā puretaraṃ bārāṇasiyaṃ
kuṭumbikaghare 3- nibbatto sambahule paccekabuddhe piṇḍāya caritvā ekasmiṃyeva
ṭhāne samāgantvā bhattavissaggaṃ karonte disvā tattha pāsāṇaphalakāni attharitvā
pādodakādiṃ upaṭṭhapento yāvajīvaṃ upaṭṭhahi.
@Footnote: 1 ka. bhaddiyakāligodhaputtatthera.....    2 Sī. bījanadānaṃ   3 cha.Ma. kuṭumbiyaghare
      So ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthu-
nagare sākiyarājakule nibbatti, bhaddiyotissa nāmaṃ ahosi. So vayappatto
anuruddhādīhi pañcahi khattiyehi saddhiṃ satthari anupiyambavane viharante satthu
santike pabbajitvā arahattaṃ pāpuṇi. Taṃ satthā aparabhāge  jetavane ariyagaṇamajjhe
nisinno uccākulikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi. So phalasukhena nibbānasukhena ca
vītināmento araññagatopi rukkhamūlagatopi suññāgāragatopi "aho sukhaṃ, aho sukhan"ti
abhikkhaṇaṃ udānaṃ udānesi. Taṃ sutvā bhikkhū satthu ārocesuṃ "āyasmā bhaddiyo
kāligodhāya putto abhikkhaṇaṃ `aho sukhaṃ, aho sukhan'ti vadati, anabhirato maññe
brahmacariyaṃ caratī"ti. Satthā taṃ pakkosāpetvā "saccaṃ kira tvaṃ bhaddiya abhikkhaṇaṃ
`aho sukhaṃ, aho sukhan'ti vadasī"ti pucchi. So "saccaṃ bhagavā"ti paṭijānitvā "pubbe
me bhante rajjaṃ kārentassa susaṃvihitārakkho ahosiṃ, tathāpi bhīto ubbiggo
ussaṅkito vihāsiṃ. Idāni pana pabbajito abhīto anubbiggo anussaṅkito
viharāmīti vatvā:-
         [842] "yātaṃ me hatthigīvāya     sukhumā vatthā padhāritā
               sālīnaṃ odano bhutto     sucimaṃsūpasecano.
         [843] Sojja bhaddo sātatiko    uñchāpattāgate rato
               jhāyati anupādāno       putto godhāya bhaddiyo.
         [844] Paṃsukūlī sātatiko         uñchāpattāgate rato
               jhāyati anupādāno       putto godhāya bhaddiyo.
                 [845] Piṇḍapātī sātatiko .pe.
                 [846] Tecīvarī sātatiko .pe.
                 [847] Sapadānacārī sātatiko .pe.
                 [848] Ekāsanī sātatiko .pe.
                 [849] Pattapiṇḍī sātatiko .pe.
                 [850] Khalupacchābhattī sātatiko .pe.
                 [851] Āraññiko sātatiko .pe.
                 [852] Rukkhamūliko sātatiko .pe.
                 [853] Abbhokāsī sātatiko .pe.
                 [854] Sosāniko sātatiko .pe.
                 [855] Yathāsanthatiko sātatiko .pe.
                 [856] Nesajjiko sātatiko .pe.
                 [857] Appiccho sātatiko .pe.
                 [858] Santuṭṭho sātatiko .pe.
                 [859] Pavivitto sātatiko .pe.
                 [860] Asaṃsaṭṭho sātatiko .pe.
         [861] Āraddhavīriyo sātatiko    uñchāpattāgate rato
               jhāyati anupādāno       putto godhāya bhaddiyo.
         [862] Hitvā satapalaṃ kaṃsaṃ        sovaṇṇaṃ satarājikaṃ
               aggahiṃ mattikāpattaṃ       idaṃ dutiyābhisecanaṃ.
         [863] Ucce maṇḍalipākāre     daḷhamaṭṭālakoṭṭhake
               rakkhito khaggahatthehi      uttasaṃ vihariṃ pure.
         [864] Sojja bhaddo anutrāsī    pahīnabhayabheravo
               jhāyati vanamogayha        putto godhāya bhaddiyo.
         [865] Sīlakkhandhe patiṭṭhāya      satiṃ paññañca bhāvayaṃ
               pāpuṇiṃ anupubbena        sabbasaṃyojanakkhayan"ti
imāhi gāthāhi satthu purato sīhanādaṃ nadi.
      Tattha yātaṃ me hatthigīvāyāti bhante pubbe mayā gacchantenāpi hatthigīvāya
hatthikkhandhe nisīditvā yātaṃ caritaṃ. Vatthāni pariharantenāpi sukhumā sukhasamphassā
kāsikavatthavisesā dhāritā. Odanaṃ bhuñjantenāpi tivassikānaṃ purāṇagandhasālīnaṃ
Odano tittirakapiñjarādinā sucinā maṃsena upasittatāya sucimaṃsūpasecano bhutto,
tathāpi taṃ sukhaṃ na mayhaṃ cittaparitosakaraṃ ahosi, yathā etarahi vivekasukhanti dassento
āha "sojja bhaddo"tiādi. Ettha ca hatthiggahaṇeneva assarathayānāni, vatthaggahaṇena
sabbarājālaṅkārā, odanaggahaṇena sabbabhojanavikati gahitāti veditabbaṃ. Sojjāti
so ajja etarahi pabbajjāyaṃ ṭhito. Bhaddoti sīlādiguṇehi samannāgatattā
bhaddo. Sātatikoti samaṇadhamme diṭṭhadhammasukhavihāre sātaccayutto. Uñchāpattāgate
ratoti uñchācariyāya patte āgate pattapariyāpanne abhirato, teneva santuṭṭhoti
adhippāyo. Jhāyatīti phalasamāpattijhānena jhāyati. Putto godhāyāti kāligodhāya
nāma khattiyāya putto. Bhaddiyoti evaṃnāmo attānameva thero aññaṃ viya katvā
vadati.
      Gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikaṅgasamādānena paṃsukūliko. Saṃghabhattaṃ
paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātiko. Atirekacīvaraṃ paṭikkhipitvā
tecīvarikaṅgasamādānena tecīvariko. Loluppacāraṃ paṭikkhipitvā sapadānacārikaṅga-
samādānena sapadānacārī. Nānāsanabhojanaṃ paṭikkhipitvā ekāsanikaṅgasamādānena
ekāsaniko. Dutiyakabhājanaṃ paṭikkhipitvā pattapiṇḍikaṅgasamādānena pattapiṇḍiko.
Atirittabhojanaṃ paṭikkhipitvā khalupacchābhattikaṅgasamādānena khalupacchābhattiko.
Gāmantasenāsanaṃ paṭikkhipitvā āraññikaṅgasamādānena āraññiko. Channavāsaṃ
paṭikkhipitvā rukkhamūlikaṅgasamādānena rukkhamūliko. Channarukkhamūlāni paṭikkhipitvā
abbhokāsikaṅgasamādānena abbhokāsiko. Nasusānaṃ paṭikkhipitvā sosānikaṅgasamādānena
sosāniko. Senāsanaloluppaṃ paṭikkhipitvā yathāsanthatikaṅgasamādānena yathāsanthatiko.
Sayanaṃ paṭikkhipitvā nesajjikaṅgasamādānena nesajjiko. Ayamettha saṅkhepo, vitthārato
pana dhutaṅgakathā visuddhimagge 1- vuttanayeneva gahetabbā.
@Footnote: 1 visuddhi. 1/.../73 dhutaṅganiddesa
      Ucceti uccādiṭṭhāne uparipāsādatāya vā ucce. Maṇḍalipākāreti
maṇḍalākārena pākāraparikkhitte. Daḷhamaṭṭālakoṭṭhaketi thirehi aṭṭālehi
dvārakoṭṭhakehi ca samannāgate, nagareti attho.
      Satiṃ paññañcāti ettha satisīsena samādhiṃ vadati, phalasamāpattinirodhasamāpattiyo
sandhāya "satiṃ paññañca bhāvayan"ti vutto. Sesaṃ tattha tattha vuttanayattā
uttānameva.
      Evaṃ thero satthu sammukhā sīhanādaṃ nadi. Taṃ sutvā bhikkhū abhippasannā
ahesuṃ.
               Kāligodhāputtabhaddiyattheragāthāvaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 33 page 354-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8158              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8158              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=391              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7722              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7844              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7844              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]