ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    390. 6. Selattheragāthāvaṇṇanā
      paripuṇṇakāyo surucītiādikā 1- āyasmato selattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarabhagavato kāle kulagehe nibbattitvā viññutaṃ patto
@Footnote: 1 cha.Ma. paripuṇṇakāyotiādikā
Gaṇapāmokkho hutvā tīṇi purisasatāni samādapetvā 1- tehi saddhiṃ satthu gandhakuṭiṃ
kāretvā katapariyositāya gandhakuṭiyā sabhikkhusaṃghassa bhagavato mahādānaṃ pavattetvā
satthāraṃ bhikkhū ca ticīvarena acchādesi. So tena puññakammena ekaṃ buddhantaraṃ
devaloke eva vasitvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde
aṅguttarāpesu āpaṇe nāma brāhmaṇagāme brāhmaṇakule nibbattitvā seloti
laddhanāmo ahosi. So vayappatto tīsu vedesu brāhmaṇasippesu ca nipphattiṃ
gantvā tīṇi māṇavakasatāni mante vācento āpaṇe paṭivasati. Tena ca samayena
satthā sāvatthito nikkhamitvā aḍḍhaterasahi bhikkhusatehi saddhiṃ aṅguttarāpesu cārikaṃ
caranto selassa antevāsikānañca ñāṇaparipākaṃ disvā aññatarasmiṃ vanasaṇḍe
viharati. Atha keṇiyo nāma jaṭilo satthu āgamanaṃ sutvā tattha gantvā saddhiṃ
bhikkhusaṃghena satthāraṃ svātanāya nimantetvā sake assame pahūtaṃ khādanīyaṃ bhojanīyaṃ
paṭiyādeti. Tasmiṃ ca samaye selo brāhmaṇo saddhiṃ tīhi māṇavakasatehi jaṅghāvihāraṃ
anuvicaranto keṇiyassa assamaṃ pavisitvā jaṭile kaṭṭhaphālanuddhanasampādanādinā
dānūpakaraṇaṃ sajjente disvā "kiṃ nu kho te keṇiya mahāyañño paccupaṭṭhito"tiādiṃ
pucchitvā  tena "buddho bhagavā mayā svātanāya nimantito"ti vutte "buddho"ti
vacanaṃ sutvāva haṭṭho udaggo pītisomanassajāto tāvadeva māṇavakehi saddhiṃ satthāraṃ
upasaṅkamitvā katapaṭisanthāro ekamantaṃ nisinno bhagavato kāye bāttiṃsa mahāpurisa-
lakkhaṇāni disvā "imehi lakkhaṇehi samannāgato rājā vā hoti cakkavattī,
buddho vā loke vivaṭṭacchado, ayaṃ pana pabbajito, no ca kho naṃ jānāmi
buddho vā, no vā, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuḍḍhānaṃ 2- mahallakānaṃ
ācariyapācariyānaṃ bhāsamānānaṃ `ye te bhavanti arahanto sammāsambuddhā, te
sake vaṇṇe bhaññamāne attānaṃ pātukarontī'ti, asammāsambuddho hi sammukhe
ṭhatvā buddhaguṇehi abhitthaviyamāno sārajjati maṅkubhāvaṃ āpajjati
@Footnote: 1 Sī.,Ma. samādāpetvā          2 cha.Ma. vuddhānaṃ
Avesārajjappattatāya ananuyogakkhamattā, yannūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi
gāthāhi abhitthaveyyan"ti evaṃ pana cintetvā:-
         [818] "paripuṇṇakāyo suruci      sujāto cārudassano
               suvaṇṇavaṇṇosi bhagavā      susukkadāṭhosi vīriyavā.
         [819] Narassa hi sujātassa       ye bhavanti viyañjanā
               sabbe te tava kāyasmiṃ    mahāpurisalakkhaṇā.
         [820] Pasannanetto sumukho      brahā uju patāpavā
               majjhe samaṇasaṃghassa        ādiccova virocasi.
         [821] Kalyāṇadassano bhikkhu      kañcanasannibhattaco
               kiṃ te samaṇabhāvena       evaṃ uttamavaṇṇino.
         [822] Rājā arahasi bhavituṃ       cakkavattī rathesabho
               cāturanto vijitāvī       jambusaṇḍassa issaro.
         [823] Khattiyā bhogī rājāno 1- anuyantā bhavanti te
               rājābhirājā manujindo    rajjaṃ kārehi gotamā"ti
chahi gāthāhi bhagavantaṃ abhitthavi.
      Tattha paripuṇṇakāyoti abhibyattarūpānaṃ dvattiṃsāya mahāpurisalakkhaṇānaṃ
paripuṇṇatāya ahīnaṅgapaccaṅgatāya ca paripuṇṇasarīro. Surucīti sundarasarīrappabho.
Sujātoti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. 2- Cārudassanoti
sucirampi passantānaṃ atittijanakaṃ appaṭikūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti
cārudassano. Keci panāhu "cārudassanoti sundaranetto"ti. Suvaṇṇavaṇṇoti
suvaṇṇasadisavaṇṇo 3-. Asīti bhavasi, idaṃ padaṃ "paripuṇṇakāyo asī"tiādinā sabbapadehi
yojetabbaṃ. Susukkadāṭhoti suṭṭhu sukkadāṭho. Bhagavato hi dāṭhāhi candakiraṇā viya
dhavalarasmiyo
@Footnote: 1 khu.Ma. pāliyaṃ bhogirājāno; khu.sutta. 25/559/447 selasutta,
@Ma.Ma. 13/397/384 selasutta  2 potthakesu abhijātarūpoti pāṭho dissati
@3 Sī. suvaṇṇassa jātarūpassa sadisavaṇṇo
Niccharanti. Vīriyavāti viriyapāramīpāripūriyā caturaṅgasamannāgataviriyādhiṭṭhānato 1-
catubbidhassa sammappadhānassa sampattiyā ca atisayayutto.
      Narassa hi sujātassāti samatiṃsāya pāramīnaṃ ariyassa vā cakkavattīvattassa
paripūritattā suṭṭhu sammadeva jātassa narassa, mahāpurisassāti attho. Sabbe teti
ye mahāpurisabhāvaṃ loke aggapuggalabhāvaṃ byañjayantīti byañjanāti laddhavohāra-
suppatiṭṭhitapādatādibāttiṃsamahāpurisalakkhaṇasaṅkhātā tambanakhatuṅganakhatādiasītianu-
byañjanasaṅkhātā ca rūpaguṇā, te anavasesā, tava kāyasmiṃ santīti vacanaseso 2-.
      Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva vacanantarena nigamento āha.
      Idāni tesu lakkhaṇesu attanā abhirucitehi lakkhaṇehi bhagavantaṃ thomento
"pasannanetto"tiādimāha. Bhagavā hi 3- pañcavaṇṇapasādasampattiyā pasannanetto.
Paripuṇṇacandamaṇḍalasadisamukhatāya sumukho. Ārohapariṇāhasampattiyā brahā.
Brahmujugattatāya uju. Jutimantatāya patāpavā.
      Idāni tameva patāpavantataṃ ādiccūpamāya vibhāvento "majjhe samaṇasaṃghassā"ti-
ādimāha. Tattha ādiccova virocasīti yathā ādicco uggacchanto sabbaṃ tamagataṃ
vidhametvā ālokaṃ karonto virocati, evaṃ tvampi anto ceva bahi ca sabbaṃ
avijjātamaṃ viddhaṃsetvā ñāṇālokaṃ karonto virocasi.
      Dassanīyarūpatāya aṅgīgatānaṃ dassanasampattīnaṃ āvahanato kalyāṇehi pañcahi
dassanehi samannāgatattā ca kalyāṇadassano. Uttamavaṇṇinoti uttamavaṇṇasampannassa.
      Cakkavattīti cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi  ca pare
vatteti, parahitāya iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī, athavā catūhi
@Footnote: 1 Sī.vīriyaṭṭhānato  2 Sī. santīti seso   3 Sī.hi-saddo na dissati
Acchariyadhammehi ca saṅgahavatthūhi ca samannāgamena parehi anabhibhavanīyassa āṇācakkassa
vatto etasmiṃ atthītipi cakkavattī. Rathesabhoti rathikesu ājānīyausabhapuriso,
mahārathikoti attho. Cāturantoti catusamuddantāya paṭhaviyā issaro. Vijitāvīti
vijitavijayo. Jambusaṇḍassāti jambūdīpassa, pākaṭena hi issariyāni dassento
evamāha. Cakkavattī pana saparittadīpānaṃ catunnampi mahādīpānaṃ issarova.
      Khattiyāti jātikhattiyā. Bhogīti bhogiyā. Rājānoti ye keci rajjaṃ kārentā.
Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ pūjanīyo rājā hutvā,
cakkavattīti adhippāyo. Manujindoti manussādhipati, manussānaṃ paramissaroti attho.
       Evaṃ selena vutte bhagavā "ye te bhavanti arahanto sammāsambuddhā,
te sake vaṇṇe bhaññamāne attānaṃ pātukarontī"ti imaṃ selassa manorathaṃ
pūrento:-
         [824] "rājāhamasmi selāti     dhammarājā anuttaro
               dhammena cakkaṃ vattemi     cakkaṃ appaṭivattiyan"ti 1-
imaṃ gāthamāha.
      Tatrāyaṃ adhippāyo:- yaṃ maṃ tvaṃ sela yācasi "rājā arahasi bhavituṃ cakkavattī"ti,
ettha appossukko hohi, rājāhamasmi, sati ca rājatte yathā añño rājā
samānopi yojanasataṃ vā anusāsati, dve tīṇi cattāri pañca yojanasatāni vā
yojanasahassaṃ vā, cakkavattī hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ
paricchinnavisayo. Ahaṃ hi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ
aparimeyyalokadhātuyo anusāsāmi. Yāvatā hi apadādibhedā sattā, ahaṃ tesaṃ aggo.
@Footnote: 1 cha.Ma. rājāhamasmi sela (selāti bhagavā)
@dhammarājā anuttaro  ..........
@dhammena cakkaṃ vattemi cakkaṃ appaṭivattiyanti
Na hi me koci sīlena vā .pe. Vimuttiñāṇadassanena vā sadiso natthi, kuto
bhiyyo. Svāhaṃ evaṃ dhammarājā anuttaro, anuttareneva catusatipaṭṭhānādibhedabodhi-
pakkhiyasaṅkhātena dhammena cakkaṃ vattemi "idaṃ pajahatha, idaṃ upasampajja viharathā"ti-
ādinā āṇācakkaṃ "idaṃ kho pana bhikkhave dukkhaṃ ariyasaccan"tiādinā 1- pariyatti-
dhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti
samaṇena vā .pe. Kenaci vā lokasminti.
      Evaṃ attānamāvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna
daḷhīkaraṇatthaṃ:-
         [825] "sambuddho paṭijānāsi 2-     dhammarājā anuttaro
               dhammena cakkaṃ vattemi        iti bhāsatha gotama.
         [826] Ko nu senāpati bhoto       sāvako satthuranvayo
               ko imaṃ anuvatteti 3-       dhammacakkaṃ pavattitan"ti
gāthādvayamāha.
      Tattha ko nu senāpatīti dhammarañño bhoto dhammena pavattitassa cakkassa
anupavattanako senāpati ko nūti pucchi.
      Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti
suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā:-
         [827] "mayā pavattitaṃ cakkaṃ 4- dhammacakkamanuttaraṃ
               sārīputtonuvatteti    anujāto tathāgatan"ti
gāthamāha.
@Footnote: 1 vi.mahā. 4/14/14 pañcavaggiyakathā, saṃ.mahā. 19/1081/367 dhammacakkappavattanasutta
@2 cha.Ma. sambuddho paṭijānāsi (iti selo brāhmaṇo)  3 cha.Ma. ko te tamanuvatteti
@4 cha.Ma. mayā pavattitaṃ cakkaṃ (selāti bhagavā)
      Tattha anujāto tathāgatanti tathāgataṃ anujāto, tathāgatena hetunā ariyāya
jātiyā jātoti attho.
      Evaṃ "ko nu senāpati bhoto"ti selena vuttapañhaṃ byākaritvā yaṃ selo
āha "sambuddho paṭijānāsī"ti, tattha naṃ nikkaṅkhaṃ kātukāmo "nāhaṃ paṭiññā-
matteneva paṭijānāmi, api cāhaṃ iminā kāraṇena buddho"ti ñāpetuṃ:-
         [828] "abhiññeyyaṃ abhiññātaṃ      bhāvetabbañca bhāvitaṃ
               pahātabbaṃ pahīnaṃ me        tasmā buddhosmi brāhmaṇā"ti
gāthamāha.
      Tattha abhiññeyyanti cattāri saccāni cattāri ariyasaccāni. Catunnaṃ hi
saccānaṃ ariyasaccānañca sāmaññaggahaṇametaṃ yadidaṃ abhiññeyyanti. Tattha ariyasaccesu
yaṃ bhāvetabbaṃ maggasaccaṃ, yañca pahātabbaṃ samudayasaccaṃ, tadubhayaggahaṇena tesaṃ phalabhūtāni
nirodhasaccadukkhasaccānipi gahitāneva honti hetuggahaṇeneva phalasiddhito, tena tattha
"sacchikātabbaṃ sacchikataṃ, pariññeyyaṃ pariññātan"ti idampi vuttameva hoti.
"abhiññeyyaṃ abhiññātan"ti vā iminā ca sabbassapi ñeyyassa abhiññātasambuddhabhāvaṃ
uddesavasena pakāsetvā tadekadesaṃ niddesavasena dassento "bhāvetabbañca
bhāvitan"tiādimāha. Athavā "bhāvetabbaṃ bhāvitaṃ, pahātabbaṃ pahīnan"ti iminā attano
ñāṇapahānasampadākittanamukhena taṃmūlakattā sabbepi buddhaguṇā kittitā hontīti āha
"tasmā buddhosmi brāhmaṇā"ti. Abhiññeyyaabhiññātaggahaṇena hi sabbaso
vijjāvimuttīnaṃ gahitattā saphalaṃ catusaccabhāvaṃ saddhiṃ hetusampattiyā dassento
bujjhitabbaṃ sabbaṃ bujjhitvā buddho jātosmīti ñāyena hetunā attano buddhabhāvaṃ
vibhāveti.
      Evaṃ nippariyāyena attānaṃ pātukaritvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ
ussāhento:-
         [829] "vinayassu mayi kaṅkhaṃ           adhimuccassu brāhmaṇa
               dullabhaṃ dassanaṃ hoti          sambuddhānaṃ abhiṇhaso.
         [830] Yesaṃ ve dullabho loke      pātubhāvo abhiṇhaso
               sohaṃ brāhmaṇa buddhosmi      sallakatto anuttaro.
         [831] Brahmabhūto atitulo          mārasenappamaddano
               sabbāmitte vase katvā      modāmi akutobhayo"ti
gāthattayamāha.
      Tattha vinayassūti vinehi chinda. Kaṅkhanti vicikicchaṃ. Adhimuccassūti
adhimokkhaṃ kara "sammāsambuddho"ti saddaha. Dullabhaṃ dassanaṃ hoti, sambuddhānanti yato
kappānaṃ asaṅkheyyampi buddhasuñño loko hoti. Sallakattoti rāgādisallakattano.
Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto, nirupamoti attho.
Mārasenappamaddanoti "kāmā te paṭhamā senā"ti 1- evaṃ āgatāya mārasenāya pamaddano.
Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte sabbapaccatthike. Vase
katvāti attano vase katvā. Modāmi akutobhayoti kutoci nibbhayo samādhisukhena
phalanibbānasukhena ca modāmi.
      Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho
hutvā:-
         [832] "idaṃ bhonto nisāmetha        yathā bhāsati cakkhumā
               sallakatto mahāvīro          sīhova nadatī vane.
         [833] Brahmabhūtaṃ atitulaṃ             mārasenappamaddanaṃ
               ko disvā nappasīdeyya        api kaṇhābhijātiko.
@Footnote: 1 khu.sutta. 25/439/416 padhānasutta, khu.mahā. 29/234/114
@suddhaṭṭhakasuttaniddesa (syā), khu.cūḷa. 30/289/144 nandamāṇavakapañhāniddesa (syā)
         [834] Yo maṃ icchati anvetu         yo vā nicchati gacchatu
               idhāhaṃ pabbajissāmi           varapaññassa santike"ti
gāthattayamāha, yathā taṃ paripākagatāya upanissayasampattiyā codiyamāno.
      Tattha kaṇhābhijātikoti nīcajātiko, tamotamaparāyaṇabhāve ṭhito.
      Tato tepi māṇavakā hetusampannatāya tattheva pabbajjāpekkhā hutvā:-
         [835] "etaṃ ce ruccatī bhoto       sammāsambuddhasāsanaṃ
               mayampi pabbajissāma           varapaññassa santike"ti
gāthamāhaṃsu, yathā taṃ tena saddhiṃ katādhikārā kulaputtā.
      Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjañca
yācamāno:-
         [836] "brāhmaṇā tisatā ime       yācanti pañjalīkatā
               brahmacariyaṃ carissāma          bhagavā tava santike"ti
gāthamāha.
      Tato bhagavā yasmā selo heṭṭhā vuttanayena padumuttarassa bhagavato kāle
tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇajeṭṭho hutvā ropitakusalamūlo, idāni pacchima-
bhavepi tesaṃyeva ācariyo hutvā nibbatto, ñāṇañcassa tesañca paripakkaṃ, ehibhikkhu-
bhāvassa ca upanissayo atthi, tasmā te sabbeva ehibhikkhubhāvena pabbajjāya
pabbājento:-
         [837] "svākkhātaṃ brahmacariyaṃ 1-     sandiṭṭhikamakālikaṃ
               yattha amoghā pabbajjā        appamattassa sikkhato"ti
gāthamāha.
@Footnote: 1 cha.Ma. svākhātaṃ brahmacariyaṃ (selāti bhagavā)
      Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na
kālantare pattabbaphalaṃ. Yatthāti yaṃnimittā. Maggabrahmacariyanimittā hi pabbajjā
amoghā anipphalā, yatthāti vā yasmiṃ sāsane appamattassa sativippavāsarahitassa tīsu
sikkhāsu sikkhato.
      Evañca vatvā "etha bhikkhavo"ti bhagavā avoca. Tāvadeva te sabbe iddhimaya-
pattacīvaradharā hutvā saṭṭhivassikattherā viya bhagavantaṃ abhivādetvā parivāresuṃ. So
evaṃ pabbajitvā vipassanāya kammaṃ karonto sattame divase sapariso arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 1-:-
            "nagare haṃsavatiyā         vīthisāmī ahosahaṃ
             mama ñātī samānetvā     idaṃ vacanamabraviṃ.
             Buddho loke samuppanno   puññakkhetto anuttaro
             āsi so sabbalokassa     āhutīnaṃ paṭiggaho.
             Khattiyā negamā ceva     mahāsālā ca brāhmaṇā
             pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
             Hatthārohā anīkaṭṭhā     rathikā pattikārakā
             pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
             Uggā ca rājaputtā ca    vesiyānā ca brāhmaṇā
             pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
             Āḷārikā ca sūdā ca 2-  nhāpakā mālakārakā
             pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
             Rajakā pesakārā ca      tunnavāyā ca nhāpikā. 3-
             Pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
@Footnote: 1 khu.apa. 32/208/443 selattherāpadāna  2 cha.Ma. āḷārikā kappakā ca
@3 cha.Ma. cammakārā ca nhāpitā
             Usukārā bhamakārā       cammakārā ca tacchakā
             pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
             Kammārā soṇṇakārā ca   tipulohakarā tathā
             pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
             Bhatakā ceṭakā ceva      dāsakammakarā bahū
             yathāsakena thāmena       pūgadhammaṃ akaṃsu te.
             Udahārā kaṭṭhahārā      kasikā 1- tiṇahārakā
             yathāsakena thāmena       pūgadhammaṃ akaṃsu te.
             Pupphikā mālikā ceva     paṇṇikā phalahārakā
             yathāsakena thāmena       pūgadhammaṃ akaṃsu te.
             Gaṇikā kumbhadāsī ca       pūvikā macchikāpi ca
             yathāsakena thāmena       pūgadhammaṃ akaṃsu te.
             Etha sabbe samāgantvā   gaṇaṃ bandhāma ekato
             adhikāraṃ karissāma        puññakkhette anuttare.
             Te me sutvāna vacanaṃ     gaṇaṃ bandhiṃsu tāvade
             upaṭṭhānasālaṃ sukataṃ       bhikkhusaṃghassa kārayuṃ.
             Niṭṭhāpetvāna taṃ sālaṃ    udaggo tuṭṭhamānaso
             pareto tehi sabbehi     sambuddhamupasaṅkamiṃ.
             Upasaṅkamma sambuddhaṃ       lokanāthaṃ narāsabhaṃ
             vanditvā satthuno pāde   idaṃ vacanamabraviṃ.
             Ime tīṇi satā vīra       purisā ekato gaṇā
             upaṭṭhānasālaṃ sukataṃ       niyyādenti tuvaṃ muni.
             Bhikkhusaṃghassa purato        sampaṭicchatva cakkhumā
             tiṇṇaṃ satānaṃ purato       imā gāthā abhāsatha.
@Footnote: 1 cha.Ma. kassakā
             Tisatāpi ca jeṭṭho ca     anuvattiṃsu ekato
             sampattiṃ hi karitvāna      sabbe anubhavissatha.
             Pacchime bhave sampatte    sītibhāvamanuttaraṃ
             1- ajaraṃ amaraṃ khemaṃ      nibbānaṃ passayissatha. 1-
             Evaṃ buddho viyākāsi     sabbaññū samaṇuttaro
             buddhassa vacanaṃ sutvā      somanassaṃ pavedayiṃ.
             Tiṃsakappasahassāni         devaloke ramiṃ ahaṃ
             devādhipo pañcasataṃ       devarajjamakārayiṃ.
             Sahassakkhattuṃ rājā ca     cakkavattī ahosahaṃ
             2- padesarajjaṃ vipulaṃ      gaṇanāto asaṅkhayaṃ. 2-
             Idha mānusake rajjaṃ       parisā honti bandhavā
             pacchime bhave sampatte    vāseṭṭho nāma brāhmaṇo.
             Asītikoṭi nicayo         tassa putto ahosahaṃ
             selo iti mamaṃ nāmaṃ      chaḷaṅge pāramiṃ gato.
             Jaṅghāvihāraṃ vicaraṃ        sasissehi purakkhato
             jaṭābhārikabharitaṃ          keṇiyaṃ nāma tāpasaṃ.
             Paṭiyattāhutiṃ disvā       idaṃ vacanamabraviṃ
             āvāho vā vivāho vā  rājā vā te nimantito.
             Āhutiṃ yiṭṭhukāmohaṃ       brāhmaṇe devasammate
             na nimantemi rājānaṃ      āhutī me na vijjati.
             Na catthi mayhamāvāho     vivāho me na vijjati
             sakyānaṃ nandijanano       seṭṭho loke sadevake.
             Sabbalokahitatthāya        sabbasattasukhāvaho
             so me nimantito ajja    tassetaṃ paṭiyādanaṃ.
@Footnote: 1-1 cha.Ma. ajaraṃ amataṃ santaṃ, nibbānaṃ phassayissatha
@2-2 cha.Ma. devarajjaṃ karontassa, mahādevā avandisuṃ
             Timbarūsakavaṇṇābho        appameyyo anūpamo
             rūpenāsadiso buddho      svātanāya nimantito.
             Ukkāmukhapahaṭṭhova        khadiraṅgārasannibho
             vijjūpamo mahāvīro       so me buddho nimantito.
             Pabbatagge yathā acci     puṇṇamāyeva candimā
             naḷaggivaṇṇasaṅkāso       so me buddho nimantito.
             Asambhīto bhayātīto       bhavantakaraṇo muni
             sīhūpamo mahāvīro        so me buddho nimantito.
             Kusalo buddhadhammehi       apasayho parehi so
             nāgūpamo mahāvīro       so me buddho nimantito.
             Saddhammapārakusalo 1-     buddhanāgo asādiso
             usabhūpamo mahāvīro       so me buddho nimantito.
             Anantavaṇṇo amitayaso     vicittasabbalakkhaṇo
             sakkūpamo mahāvīro       so me buddho nimantito.
             Vasī gaṇī patāpī ca        tejasī ca durāsado
             brahmūpamo mahāvīro      so me buddho nimantito.
             Mahaggadhammo 2- dasabalo   balātibalapārago
             dharaṇūpamo mahāvīro       so me buddho nimantito.
             Sīlavīcisamākiṇṇo         dhammaviññāṇakhobhito
             udadhūpamo mahāvīro       so me buddho nimantito.
             Durāsado duppasaho       acalo uggato brahā
             nerūpamo mahāvīro       so me buddho nimantito.
             Anantañāṇo asamo 3-    atulo aggataṃ gato
             gaganūpamo mahāvīro       so me buddho nimantito.
@Footnote: 1 cha.Ma. saddhammācārakusalo  2 cha.Ma. pattadhammo     3 cha.Ma. asamasamo
             Patiṭṭhā bhayabhītānaṃ        tāṇo saraṇagāminaṃ
             assāsako mahāvīro      so me buddho nimantito.
             Āsayo buddhimantānaṃ      puññakkhettaṃ sukhesinaṃ
             ratanākaro mahāvīro      so me buddho nimantito.
             Assāsako vedakaro      sāmaññaphaladāyako
             meghūpamo mahāvīro       so me buddho nimantito.
             Loke samussito vīro 1-  sabbatamavinodano
             suriyūpamo mahāvīro       so me buddho nimantito.
             Ārammaṇavimuttīsu         sabhāvadassano muni
             candūpamo mahāvīro       so me buddho nimantito.
             Buddho samussito loke    lakkhaṇehi alaṅkato
             appameyyo mahāvīro     so me buddho nimantito.
             Yassa ñāṇaṃ appameyyaṃ     sīlaṃ yassa anūpamaṃ
             vimutti asadisā yassa      so me buddho nimantito.
             Yassa dhīti asadisā        thāmo yassa acintiyo
             yassa parakkamo jeṭṭho    so me buddho nimantito.
             Rāgo doso ca moho ca  visā sabbe samūhatā
             agadūpamo mahāvīro       so me buddho nimantito.
             Klesabyādhibahudukkha-      sabbatamavinodano
             vejjūpamo mahāvīro      so me buddho nimantito.
             Buddhoti bho yaṃ vadesi     ghosopeso sudullabho
             buddho buddhoti sutvāna    pīti me udapajjatha.
             Abbhantaraṃ agaṇhantaṃ       pīti me bahi nicchare
             sohaṃ pītimano santo      idaṃ vacanamabraviṃ.
@Footnote: 1 cha.Ma. lokacakkhu mahātejo
             Kahaṃ nu kho so bhagavā     lokajeṭṭho narāsabho
             tattha gantvā namassissaṃ    sāmaññaphaladāyakaṃ.
             Paggayha dakkhiṇaṃ bāhuṃ      vedajāto katañjalī
             ācikkhi me dhammarājaṃ     sokasallavinodanaṃ.
             Udentaṃva mahāmeghaṃ       nīlaṃ añjanasannibhaṃ
             sāgaraṃ viya dissantaṃ       passasetaṃ mahāvanaṃ.
             Ettha so vasate buddho   adantadamako muni
             vinayanto ca veneyye    bodhento bodhipakkhiye.
             Pipāsitova udakaṃ         bhojanaṃva jighacchito
             gāvī yathā vacchagiddhā     evāhaṃ viciniṃ jinaṃ.
             Ācāraupacāraññū        dhammānucchavisaṃvaraṃ
             sikkhāpemi sake sisse    gacchante jinasantikaṃ.
             Durāsadā bhagavanto       sīhāva ekacārino
             pade padaṃ nikkhipantā      āgaccheyyātha māṇavā.
             Āsīviso yathā ghoro     migarājāva kesarī
             mattova kuñjaro dantī     evaṃ buddhā durāsadā.
             Ukkāsitañca khipitaṃ        ajjhupekkhiya māṇavā
             pade padaṃ nikkhipantā      upetha buddhasantikaṃ.
             Paṭisallānagarukā         appasaddā durāsadā
             durūpasaṅkamā buddhā       garū honti sadevake.
             Yadāhaṃ pañhaṃ pucchāmi      paṭisammodayāmi vā
             appasaddā tadā hotha     munibhūtāva tiṭṭhatha.
             Yaṃ so deseti saddhammaṃ 1- khemaṃ nibbānapattiyā
             tamevatthaṃ nisāmetha       saddhammassavanaṃ sukhaṃ.
@Footnote: 1 cha.Ma. sambuddho
             Upasaṅkamma sambuddhaṃ       sammodiṃ muninā ahaṃ
             taṃ kathaṃ vītisāretvā      lakkhaṇe upadhārayiṃ.
             Lakkhaṇe dve ca kaṅkhāmi   passāmi tiṃsalakkhaṇe
             kosohitavatthaguyhaṃ        iddhiyā dassayī muni.
             Jivhaṃ ninnāmayitvāna      kaṇṇasote ca nāsike
             paṭimasi nalāṭantaṃ         kevalaṃ chādayī jino.
             Tassāhaṃ lakkhaṇe disvā    paripuṇṇe sabyañjane
             buddhoti niṭṭhaṃ gantvāna    saha sissehi pabbajiṃ.
             Satehi tīhi sahito        pabbajiṃ anagāriyaṃ
             aḍḍhamāse asampatte     sabbe pattāmha nibbutiṃ.
             Ekato kammaṃ katvāna     puññakkhette anuttare
             ekato saṃsaritvāna       ekato vinivattayuṃ.
             Gopānasiyo datvāna      pūgadhamme vasiṃ ahaṃ
             tena kammena sukatena     aṭṭha hetū labhāmahaṃ.
             Disāsu pūjito homi       bhogā ca amitā mama
             patiṭṭhā homi sabbesaṃ     tāso mama na vijjati.
             Byādhayo me na vijjanti   dīghāyuṃ pālayāmi ca
             sukhumacchaviko homi        āvāse patthite vase.
             Aṭṭha gopānasī datvā     pūgadhamme vasiṃ ahaṃ
             paṭisambhidārahattañca       etaṃ me aparaṭṭhamaṃ.
             Sabbavositavosāno       katakicco anāsavo
             aṭṭha gopānasī nāma      tava putto mahāmuni.
             Pañca thambhāni datvāna     pūgadhamme vasiṃ ahaṃ
             tena kammena sukatena     pañca hetū labhāmahaṃ.
             Acalo homi mettāya     anūnaṅgo bhavāmahaṃ
             ādeyyavacano homi      na dhaṃsemi yathā ahaṃ.
             Abhantaṃ hoti me cittaṃ     akhilo homi kassaci
             tena kammena sukatena     vimalo homi sāsane.
             Sagāravo sappatisso      katakicco anāsavo
             sāvako te mahāvīra      bhikkhu taṃ vandate muni.
             Katvā sukatapallaṅkaṃ       sālāyaṃ paññapesahaṃ
             tena kammena sukatena     pañca hetū labhāmahaṃ.
             Ucce kule pajāyitvā    mahābhogo bhavāmahaṃ
             sabbasampattiko homi      maccheraṃ me na vijjati.
             Gamane patthite mayhaṃ      pallaṅko upatiṭṭhati
             saha pallaṅkaseṭṭhena      gacchāmi mama patthitaṃ.
             Tena pallaṅkadānena      tamaṃ sabbaṃ vinodayiṃ
             sabbābhiññābalappatto     thero vandati taṃ muni.
             Parakiccattakiccāni        sabbakiccāni sādhayiṃ
             tena kammena sukatena     pāvisiṃ abhayaṃ puraṃ.
             Pariniṭṭhitasālamhi         paribhogamadāsahaṃ
             tena kammena sukatena     seṭṭhattaṃ ajjhupāgato.
             Ye keci damakā loke    hatthiasse damenti ye
             karitvā kāraṇā nānā    dāruṇena damenti te.
             Na hevaṃ tvaṃ mahāvīra      damesi naranāriyo
             adaṇḍena asatthena       damesi uttame dame.
             Dānassa vaṇṇe kittento  desanākusalo muni
             ekapañhaṃ kathentova      bodhesi tisate muni.
             Dantā mayaṃ sārathinā      suvimuttā anāsavā
             sabbābhiññābalapattā      nibbutā upadhikkhaye.
             Satasahassito kappe       yaṃ dānamadadiṃ tadā
             atikkantā bhayā sabbe    sālādānassidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
    Arahattaṃ pana patvā satthāraṃ upasaṅkamitvā aññaṃ byākaronto:-
      [838] "yaṃ taṃ saraṇamāgamha        ito aṭṭhami 1- cakkhuma
             sattarattena bhagavā       dantāmha tava sāsane"ti
gāthamāha. Tassattho:- pañcahi cakkhūhi cakkhuma bhagavā yasmā mayaṃ ito atīte
aṭṭhame divase taṃ saraṇaṃ agamimha. Tasmā sattarattena tava sāsane damakena 2-
dantā amha, aho te saraṇagamanassa ānubhāvoti. Tato paraṃ:-
      [839] "tuvaṃ buddho tuvaṃ satthā     tuvaṃ mārābhibhū muni
            tuvaṃ anusaye chetvā       tiṇṇo tāresimaṃ pajaṃ.
      [840] Upadhī te samatikkantā      āsavā te padālitā
            sīhova anupādāno        pahīnabhayabheravo"ti
imāhi dvīhi gāthāhi abhitthavitvā osānagāthāya satthāraṃ vandanaṃ yācati:-
      [841] "bhikkhavo tisatā ime      tiṭṭhanti pañjalīkatā
            pāde vīra pasārehi       nāgā vandantu satthuno"ti.
    Tattha tuvaṃ buddhoti tvameva imasmiṃ loke sabbaññubuddho. Diṭṭhadhammikādiatthena
sattānaṃ anusāsanato tvameva satthā. Sabbesaṃ mārānaṃ abhibhavanato mārābhibhū.
Munibhāvato muni. Anusaye chetvāti kāmarāgādike anusaye ariyamaggasatthena chinditvā.
@Footnote: 1 cha.Ma. aṭṭhame         2 Sī. ayaṃ pāṭho na dissati
Tiṇṇoti sayaṃ saṃsāramahoghaṃ tiṇṇo, desanāhatthena imaṃ pajaṃ sattakāyaṃ tāresi.
Upadhīti khandhūpadhiādayo sabbe upadhī. Anupādānoti sabbaso pahīnakāmupādānādiko.
Evaṃ vatvā thero sapariso satthāraṃ abhivandatīti.
                     Selattheragāthāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 33 page 336-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7744              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7744              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=390              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7645              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7794              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7794              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]