ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                389. 5. Māluṅkyaputtattheragāthāvaṇṇanā 2-
      rūpaṃ disvā sati muṭṭhātiādikā āyasmato māluṅkyaputtassa gāthā. Imassa
āyasmato vatthu heṭṭhā chakkanipāte 3- vuttameva. Tā pana gāthā therena arahatte
patiṭṭhitena ñātīnaṃ dhammadesanāvasena bhāsitā.
      Idha pana puthujjanakāle "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"ti
yācitena satthārā "taṃ kiṃ maññasi māluṅkyaputta, ye te cakkhuviññeyyā rūpā
@Footnote: 1 cha.Ma. ṭhapesīti  2 cha.Ma. mālukYu.... evamuparipi
@3 khu.thera. 26/397-404/331-2 māluṅkyaputtatheragāthā
Adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti, atthi te
tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante. Ye te sotaviññeyyā
saddā .pe. Ghānajivhākāyamanoviññeyyā dhammā aviññātā aviññātapubbā,
na ca vijānāsi, na ca te hoti vijāneyyanti, atthi te tattha chando vā rāgo vā
pemaṃ vāti. No hetaṃ bhante. Ettha ca te māluṅkyaputta diṭṭhasutamutaviññātabbesu
dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamatta, mute mutamattaṃ, viññāte
viññātamattaṃ bhavissati. Yato kho te māluṅkyaputta diṭṭhasutamutaviññātabbesu
dhammesu diṭṭhe diṭṭhamattaṃ, sute sutamattaṃ, mute mutamattaṃ, viññāte viññātamattaṃ
bhavissati, tato tvaṃ māluṅkyaputta na tena. Yato tvaṃ māluṅkyaputta na tena, tato
tvaṃ māluṅkyaputta na tattha. Yato tvaṃ māluṅkyaputta na tattha, tato tvaṃ
māluṅkyaputta nevidha na huraṃ na ubhayamantarena, esevanto dukkhassā"ti 1-
saṅkhittena dhamme desite tassa dhammassa sādhukaṃ uggahitabhāvaṃ pakāsentena:-
         [794] "rūpaṃ disvā sati muṭṭhā    piyaṃ nimittaṃ manasikaroto
               sārattacitto vedeti     tañca ajjhosa tiṭṭhati.
         [795] Tassa vaḍḍhanti vedanā     anekā rūpasambhavā
               abhijjhā ca vihesā ca     cittamassūpahaññati
               evamācinato dukkhaṃ       ārā nibbāna vuccati.
         [796] Saddaṃ sutvā sati muṭṭhā    piyaṃ nimittaṃ manasikaroto
               sārattacitto vedeti     tañca ajjhosa tiṭṭhati.
         [797] Tassa vaḍḍhanti vedanā     anekā saddasambhavā
               abhijjhā ca vihesā ca     cittamassūpahaññati
               evamācinato dukkhaṃ       ārā nibbāna vuccati.
@Footnote: 1 saṃ.saḷā. 18/132-3/90-1/māluṅkyaputtasutta
         [798] Gandhaṃ ghatvā sati muṭṭhā    piyaṃ nimittaṃ manasikaroto
               sārattacitto vedeti     tañca ajjhosa tiṭṭhati.
         [799] Tassa vaḍḍhanti vedanā     anekā gandhasambhavā
               abhijjhā ca vihesā ca     cittamassūpahaññati
               evamācinato dukkhaṃ       ārā nibbāna vuccati.
         [800] Rasaṃ bhotvā sati muṭṭhā    piyaṃ nimittaṃ manasikaroto
               sārattacitto vedeti     tañca ajjhosa tiṭṭhati.
         [801] Tassa vaḍḍhanti vedanā     anekā rasasambhavā
               abhijjhā ca vihesā ca     cittamassūpahaññati
               evamācinato dukkhaṃ       ārā nibbāna vuccati.
         [802] Phassaṃ phussa sati muṭṭhā     piyaṃ nimittaṃ manasikaroto
               sārattacitto vedeti     tañca ajjhosa tiṭṭhati.
         [803] Tassa vaḍḍhanti vedanā     anekā phassasambhavā
               abhijjhā ca vihesā ca     cittamassūpahaññati
               evamācinato dukkhaṃ       ārā nibbāna vuccati.
         [804] Dhammaṃ ñatvā sati muṭṭhā    piyaṃ nimittaṃ manasikaroto
               sārattacitto vedeti     tañca ajjhosa tiṭṭhati.
         [805] Tassa vaḍḍhanti vedanā     anekā dhammasambhavā
               abhijjhā ca vihesā ca     cittamassūpahaññati
               evamācinato dukkhaṃ       ārā nibbāna vuccati.
         [806] Na so rajjati rūpesu      rūpaṃ disvā paṭissato
               virattacitto vedeti      tañca nājjhosa tiṭṭhati.
         [807] Yathāssa passato rūpaṃ      sevato cāpi 1- vedanaṃ
               khiyyati nopaciyyati        evaṃ so caratī sato
               evaṃ apacinato dukkhaṃ      santike nibbāna vuccati.
@Footnote: 1 pāli. vāpi. evamuparipi
         [808] Na so rajjati saddesu     saddaṃ sutvā paṭissato
               virattacitto vedeti      tañca nājjhosa tiṭṭhati.
         [809] Yathāssa suṇato saddaṃ      sevato cāpi vedanaṃ
               khiyyati nopaciyyati        evaṃ so caratī sato
               evaṃ apacinato dukkhaṃ      santike nibbāna vuccati.
         [810] Na so rajjati gandhesu     gandhaṃ ghatvā paṭissato
               virattacitto vedeti      tañca nājjhosa tiṭṭhati.
         [811] Yathāssa ghāyato gandhaṃ     sevato cāpi vedanaṃ
               khiyyati nopaciyyati        evaṃ so caratī sato
               evaṃ apacinato dukkhaṃ      santike nibbāna vuccati.
         [812] Na so rajjati rasesu      saraṃ bhotvā paṭissato
               virattacitto vedeti      tañca nājjhosa tiṭṭhati.
         [813] Yathāssa sāyato rasaṃ      sevato cāpi vedanaṃ
               khiyyati nopaciyyati         evaṃ so caratī sato
               evaṃ apacinato dukkhaṃ      santike nibbāna vuccati.
         [814] Na so rajjati phassesu     phassaṃ phussa paṭissato
               virattacitto vedeti      tañca nājjhosa tiṭṭhati.
         [815] Yathāssa phusato phassaṃ      sevato cāpi vedanaṃ
               khiyyati nopaciyyati        evaṃ so caratī sato
               evaṃ apacinato dukkhaṃ      santike nibbāna vuccati.
         [816] Na so rajjati dhammesu     dhammaṃ ñatvā paṭissato
               virattacitto vedeti      tañca nājjhosa tiṭṭhati.
         [817] Yathāssa vijānato dhammaṃ    sevato cāpi vedanaṃ
               khiyyati nopaciyyati        evaṃ so caratī sato
               evaṃ apacinato dukkhaṃ      santike nibbāna vuccatī"ti
imā gāthā abhāsi.
      Tattha rūpaṃ disvāti cakkhuviññeyyaṃ rūpaṃ cakkhudvārena upalabhitvā. Sati
muṭṭhā, piyaṃ nimittaṃ manasikarototi tasmiṃ rūpe diṭṭhamatte eva aṭṭhatvā
subhanimittaṃ manasikaroto subhākāraggahaṇavasena ayoniso manasikaroto sati muṭṭhā hoti. Tathā
ca sati sārattacitto vedeti taṃ rūpārammaṇaṃ ratto giddho gadhito hutvā anubhavati
assādeti abhinandati. Tathābhūto ca tañca ajjhosa tiṭṭhatīti tañca rūpārammaṇaṃ
ajjhosāya "sukhaṃ sukhan"ti abhinivissa gilitvā pariniṭṭhāpetvā tiṭṭhati.
      Tassa vaḍḍhanti vedanā, anekā rūpasambhavāti tassa evarūpassa puggalassa
rūpasambhavā rūpārammaṇā sukhādibhedena anekā vedanā kilesuppatihetubhūtā vaḍḍhanti.
Abhijjhā ca vihesā ca, cittamassūpahaññatīti piyarūpe sārajjanavasena uppajjamānāya
abhijjhāya apiyarūpe byāpajjanavasena piyarūpasseva vipariṇāmaññathābhāvāya 1-
uppajjamānāya sokādilakkhaṇāya vihesāya ca assa puggalassa cittaṃ upahaññati bādhiyati.
Evamācinato dukkhanti vuttākārena 2- taṃ taṃ vedanassādavasena bhavābhisaṅkhāraṃ ācinato
vaṭṭadukkhaṃ pavattati. Tenāha bhagavā "vedanāpaccayā taṇhā .pe. Dukkhakkhandhassa
samudayo hotī"ti. 3- Tathābhūtassa ārā ārakā dūre nibbānaṃ vuccati, tassa taṃ
dullabhanti attho. Saddaṃ sutvātiādigāthāsupi vuttanayeneva attho veditabbo. Tattha
ghatvāti ghāyitvā. Bhotvāti sāyitvā. Phussāti phusitvā. Dhammaṃ ñatvāti
dhammārammaṇaṃ vijānitvā.
      Evaṃ chadvāragocare sārajjantassa vaṭṭaṃ dassetvā idāni tattha virajjantassa
vivaṭṭaṃ dassento "na so rajjati rūpesū"tiādimāha. Tattha na so rajjati
rūpesu, rūpaṃ disvā paṭissatoti yo puggalo rūpaṃ disvā āpāthagataṃ rūpārammaṇaṃ
cakkhudvārikena viññāṇasantānena gahetvā catusampajaññavasena sampajānakāritāya
paṭissato hoti, so rūpārammaṇesu na rajjati rāgaṃ na janeti, aññadatthu virattacitto
@Footnote: 1 Sī. vipariṇāmaññathābhāvā, vipariṇāmaññathābhāvena?  2 Sī. vuttappakārena
@3 abhi.vi. 35/232,242/163,165 suttantabhājanīya,
@saṃ.nidāna.16/1/2 paṭiccasamuppādasutta
Vedeti, rūpārammaṇamhi samudayādito yathābhūtaṃ pajānanto nibbindati, nibbindanto
taṃ tatthuppannavedanañca virattacitto vedeti, tathābhūto ca tañca nājjhosa tiṭṭhatīti
taṃ rūpārammaṇaṃ sammadeva virattacittatāya ajjhosāya na tiṭṭhati "etaṃ mama, esohamasmi,
eso me attā"ti taṇhāmānadiṭṭhivasena nābhinivisati.
      Yathāssa passato rūpanti assa yogino yathā tattha abhijjhādayo nappavattanti,
evaṃ aniccādito rūpaṃ passantassa. Sevato cāpi vedananti taṃ ārabbha uppannaṃ
vedanaṃ taṃsampayuttadhamme ca gocarasevanāya sevato cāpi. Khiyyatīti sabbaṃ kilesavaṭṭaṃ
parikkhayaṃ pariyādānaṃ gacchati. Nopaciyyatīti na upaciyati na ācayaṃ gacchati. Evaṃ
so caratī satoti evaṃ kilesāpanayanapaṭipattiyā sato sampajāno hutvā carati
viharati. Evaṃ apacinato dukkhanti vuttanayena apacayagāminiyā maggapaññāya sakalaṃ
vaṭṭadukkhaṃ apacinantassa. Santike nibbāna vuccatīti saupādisesaanupādisesanibbāna-
dhātusamīpe evāti vuccati asaṅkhatāya dhātuyā sacchikatattā. Na so rajjati saddesūti-
ādīsupi imināva nayena attho veditabbo.
      Evaṃ thero imāhi gāthāhi satthu ovādassa attanā upadhāritabhāvaṃ pavedetvā
uṭṭhāyāsanā satthāraṃ vanditvā gato na cirasseva vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇīti.
                  Māluṅkyaputtattheragāthāvaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 33 page 331-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7618              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7618              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=389              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7732              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7732              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]