ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                          15. Soḷasakanipāta
               383. 1. Aññākoṇḍaññattheragāthāvaṇṇanā 1-
      soḷasakanipāte esa bhiyyo pasīdāmītiādikā āyasmato aññākoṇḍaññat-
therassa gāthā. Kā uppatti?
      ayampi padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule nibbattitvā
viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ
bhikkhuṃ attano sāsane paṭhamaṃ paṭividdhadhammarattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā
sayampi taṃ ṭhānantaraṃ patthento satasahassabhikkhuparivārassa satthuno sattāhaṃ mahādānaṃ
pavattetvā paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā bhāviniṃ sampattiṃ
byākāsi. So yāvajīvaṃ puññāni katvā satthari parinibbute cetiye patiṭṭhāpiyamāne
antocetiye ratanagharaṃ kāresi, cetiyaṃ parivāretvā sahassaratanagghiyāni ca kāresi.
      So evaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto vipassissa bhagavato
kāle mahākālo nāma kuṭumbiko hutvā aṭṭhakarīsamatte khette sāligabbhaṃ phāletvā
gahitasālitaṇḍulehi asambhinnakhīrapāyāsaṃ sampādetvā tattha madhusappisakkarādayo
pakkhipitvā buddhappamukhassa saṃghassa adāsi. Sāligabbhaṃ phāletvā gahita-
gahitaṭṭhānaṃ puna pūrati, puthukakāle puthukaggaṃ nāma adāsi. Lāyane 2- lāyanaggaṃ,
veṇikaraṇe veṇaggaṃ, kalāpādikaraṇe kalāpaggaṃ, khalaggaṃ, bhaṇḍaggaṃ, minaggaṃ,
koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ nāma adāsi, tampi sassaṃ atirekataraṃ
sampannaṃ ahosi.
      Evaṃ yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā devesu
ca manussesu ca saṃsaranto amhākaṃ bhagavato uppattito puretarameva kapilavatthunagarassa
@Footnote: 1 cha.Ma. aññāsi....., Sī. aññāta.....     2 Sī. lāyamāne
Avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule nibbatti, tassa
koṇḍaññoti gottato āgataṃ nāmaṃ ahosi. So vayappatto tayo vede uggahetvā
lakkhaṇamantesu ca pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurato
cavitvā kapilavatthupure suddhodanamahārājassa gehe nibbatti, tassa nāmaggahaṇadivase
aṭṭhuttarasatesu brāhmaṇesu upanītesu ye aṭṭha brāhmaṇā lakkhaṇapariggahaṇatthaṃ
mahātalaṃ upanītā. So tesu sabbanavako hutvā mahāpurisassa lakkhaṇanipphattiṃ disvā
"ekaṃsena ayaṃ buddho bhavissatī"ti niṭṭhaṃ gantvā mahāsattassa abhinikkhamanaṃ
udikkhanto vicarati.
      Bodhisattopi kho mahatā parivārena vaḍḍhamāno anukkamena vuḍḍhippatto
ñāṇaparipākaṃ gantvā ekūnatiṃsatime 1- vasse mahābhinikkhamanaṃ nikkhamanto anomānadītīre
pabbajitvā anukkamena uruvelaṃ gantvā padhānaṃ padahi. Tadā koṇḍañño māṇavo
mahāsattassa pabbajitabhāvaṃ sutvā lakkhaṇapariggāhakabrāhmaṇānaṃ puttehi
vappamāṇavādīhi saddhiṃ attapañcamo pabbajitvā 2- anukkamena bodhisattassa santikaṃ
upasaṅkamitvā chabbassāni taṃ upaṭṭhahanto tassa oḷārikāhāraparibhogena nibbinno
apakkamitvā isipatanaṃ agamāsi. Athakho bodhisatto oḷārikāhāraparibhogena laddhakāyabalo
visākhapuṇṇamāyaṃ bodhirukkhamūle aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ
matthakaṃ madditvā abhisambuddho hutvā sattasattāhaṃ bodhimaṇḍeyeva vītināmetvā
pañcavaggiyānaṃ  ñāṇaparipākaṃ ñatvā āsāḷhīpuṇṇamāyaṃ isipatanaṃ gantvā tesaṃ
dhammacakkapavattanasuttantaṃ 3- desesi. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi
brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Atha pañcamiyaṃ pakkhassa anattalakkhaṇa-
suttantadesanāya 4- arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 5-:-
@Footnote: 1 ka. ekūnatiṃsatimeyeva    2 ka. pabbajitvāva     3 vinaYu.mahā. 4/13/13,
@saṃ.mahā. 19/1081/367   4 vinaYu.mahā. 4/20/17, saṃ.khandha. 17/59/55 khandhasaṃyutta
@5 khu.apa. 32/596/69
             "padumuttarasambuddhaṃ           lokajeṭṭhaṃ  vināyakaṃ
              buddhabhūmimanuppattaṃ           paṭhamaṃ addasaṃ ahaṃ.
              Yāvatā bodhiyā mūle       yakkhā sabbe samāgatā
              sambuddhaṃ parivāretvā       vandanti pañjalīkatā.
              Sabbe devā tuṭṭhamanā      ākāse sañcaranti te
              buddho ayaṃ anuppatto       andhakāratamonudo.
              Tesaṃ hāsaparetānaṃ         mahānādo avattatha
              kilese jhāpayissāma        sammāsambuddhasāsane.
              Devānaṃ giramaññāya         vācāya samudīritaṃ 1-
              haṭṭho haṭṭhena cittena      ādibhikkhamadāsahaṃ.
              Mama saṅkappamaññāya         satthā loke anuttaro
              devasaṅghe nisīditvā        imā gāthā abhāsatha.
              Sattāhaṃ abhinikkhamma         bodhiṃ ajjhagamaṃ ahaṃ
              idaṃ me paṭhamaṃ bhattaṃ         brahmacārissa yāpanaṃ.
              Tusitā hi idhāgantvā       yo me bhikkhaṃ upānayi
              tamahaṃ kittayissāmi          suṇātha 2- mama bhāsato.
              Tiṃsamatte kappasahasse 3-    devarajjaṃ karissati
              sabbe deve abhibhotvā     tidivaṃ āvasissati.
              Devalokā cavitvāna        manussattaṃ gamissati
              sahassadhā cakkavattī         tattha rajjaṃ karissati.
              Kappasatasahassamhi           okkākakulasambhavo
              gotamo nāma gottena      satthā loke bhavissati.
              Tidasā so cavitvāna        manussattaṃ gamissati
              agārā pabbajitvāna        chabbassāni vasissati.
@Footnote: 1 cha.Ma. vācāsabhimudīrihaṃ      2 cha.Ma. suṇotha   3 cha.Ma. tiṃsa kappasahassāni
              Tato sattamake vasse       buddho saccaṃ kathessati
              koṇḍañño nāma nāmena     paṭhamaṃ sacchikāhiti.
              Nikkhantenānupabbajiṃ         padhānaṃ sukataṃ mayā
              kilese jhāpanatthāya        pabbajiṃ anagāriyaṃ.
              Adhigantvāna 1- sabbaññū     buddho loke sadevake
              isināme migāraññe        amatabherimāhani.
              So dāni patto amataṃ       santipadamanuttaraṃ
              sabbāsave pariññāya        viharāmi anāsavo.
              Paṭisambhidā catasso .pe.    kataṃ buddhassa sāsanan"ti.
      Atha naṃ satthā aparabhāge jetavanamahāvihāre bhikkhusaṃghamajjhe 2- paññatta-
varabuddhāsane nisinno paṭhamaṃ paṭividdhadhammabhāvaṃ dīpento "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññākoṇḍañño"ti 3- etadagge ṭhapesi. So
dvīhi aggasāvakehi attani kariyamānaṃ paramanipaccakāraṃ gāmantasenāsane ākiṇṇa-
vihārañca pariharitukāmo vivekābhiratiyā viharitukāmo ca attano santikaṃ upagatānaṃ
gahaṭṭhapabbajitānaṃ paṭisanthārakaraṇampi papañcaṃ maññamāno satthāraṃ āpucchitvā
himavantaṃ pavisitvā chaddantehi nāgehi upaṭṭhiyamāno chaddantadahatīre dvādasa
vassāni vasi. Evaṃ tattha vasantaṃ theraṃ ekadivasaṃ sakko devarājā upasaṅkamitvā
vanditvā ṭhito evamāha "sādhu me bhante ayyo dhammaṃ desetū"ti. Thero tassa
catusaccagabbhaṃ  tilakkhaṇāhataṃ suññatapaṭisaṃyuttaṃ nānānayavicittaṃ amatogadhaṃ buddhalīlāya
dhammaṃ desesi. Taṃ sutvā sakko  attano pasādaṃ pavedento:-
         [673] "esa bhiyyo pasīdāmi      sutvā dhammaṃ mahārasaṃ
                virāgo desito dhammo    anupādāya sabbaso"ti
paṭhamaṃ gāthamāha.
@Footnote: 1 cha.Ma. abhigantvāna   2 Sī. bhikkhusaṃghassa majjhe
@3 aṅ.ekaka. 20/188/23 etadaggavagga
      Tattha esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasanti yadipi anekavāraṃ satthu
santike dhammaṃ sutvā tattha abhippasanno, idāni pana tumhehi kathitaṃ 1- nānānaya-
vicittatāya asecanakatāya 2- ca mahārasaṃ dhammaṃ sutvā eso ahaṃ tato bhiyyo pasīdāmi.
Virāgo desito dhammo, anupādāya sabbasoti sabbasaṅkilesato sabbasaṅkhārato
ca virajjanato virāgajananato virāgo. Tato eva rūpādīsu kañci dhammaṃ anupādāya
aggahetvā vimuttisādhanavasena pavattattā sabbaso anupādāya desito.
      Evaṃ sakko devarājā therassa desanaṃ thometvā theraṃ abhivādetvā sakaṭṭhānameva
gato. Athekadivasaṃ thero micchāvitakkehi abhibhuyyamānānaṃ ekaccānaṃ puthujjanānaṃ
cittācāraṃ disvā tappaṭipakkhabhūtañcassa anukkamaṃ anussaritvā attano ca sabbaso
tato vinivattitamānasataṃ āvajjetvā tadatthaṃ dīpetvā:-
         [674] "bahūni loke citrāni      asmiṃ paṭhavimaṇḍale
               mathenti maññe saṅkappaṃ     subhaṃ rāgūpasañhitaṃ.
         [675] Rajamuhatañca vātena        yathā meghopasammaye
               evaṃ sammanti saṅkappā     yadā paññāya passatī"ti
dve gāthā abhāsi.
      Tattha bahūni  loke citrānīti rūpādivasena tatthāpi nīlapītādivasena itthī-
purisādivasena ca anekāni loke cittavicittāni ārammaṇajātāni. Asmiṃ
paṭhavimaṇḍaleti paccakkhabhūtaṃ manussalokaṃ sandhāya vadati. Mathenti maññe saṅkappanti
tajjaṃ purisavāyāmasahitaṃ araṇisahitaṃ viya aggiṃ ayonisomanasikārābhisaṅkhatāni micchā-
saṅkappāni mathenti maññe mathentāni viya tiṭṭhanti. 3- Kīdisaṃ? subhaṃ
rāgūpasañhitaṃ, kāmavitakkanti attho. So hi subhākāraggahaṇena "subho"ti vohariyati.
@Footnote: 1 Sī. kathitāya  2 Ma. āsevanakatāya  3 ka. tiṭṭhanti patiṭṭhahanti
      Rajamuhatañca vātenāti caiti nipātamattaṃ, yathā gimhānaṃ pacchime māse vātena
uhataṃ uṭṭhitaṃ 1- rajaṃ mahāmegho vassanto upasammaye vūpasameyya. Evaṃ sammanti
saṅkappā, yadā paññāya passatīti yadā ariyasāvako tāni lokacitrāni samudayato
assādato ādīnavato nissaraṇato ca yathābhūtaṃ paññāya passati, atha yathā taṃ
rajaṃ uhataṃ meghena, evaṃ sammanti paññāya sabbepi micchāsaṅkappā. Na hi
uppannāya sammādiṭṭhiyā micchāsaṅkappā patiṭṭhaṃ labhanti. Yathā pana paññāya
passati, taṃ dassento:-
         [676] "sabbe saṅkhārā aniccāti    yadā paññāya passati
               atha nibbindati dukkhe         esa maggo visuddhiyā.
         [677] Sabbe saṅkhārā dukkhāti .pe. Esa maggo visuddhiyā.
         [678] Sabbe dhammā anattāti       yadā paññāya pasisati
               atha nibbindati dukkhe         esa maggo visuddhiyā"ti
tisso gāthā abhāsi
      tattha sabbe saṅkhārāti chaḷārammaṇasaṅgahā sabbe tebhūmikā pañcakkhandhā.
Aniccāti "ādimajjhaantavantato, aniccantikato, tāvakālikato, tattha tattha bhijjanato
na niccā"ti yadā vipassanāpaññāya passati. Atha nibbindati dukkheti atha imasmiṃ
vaṭṭadukkhe nibbindati, nibbindanto dukkhaparijānanādividhinā saccāni
paṭivijjhati. Esa maggo visuddhiyāti esa yathāvutto vipassanāvidhi
ñāṇadassanavisuddhiyā accantavisuddhiyā ca maggo adhigamupāyo.
      Dukkhāti sappaṭibhayato udayabbayasampaṭipīḷanato 2- dukkhamato sukhapaṭikkhepato ca
dukkhā. Sesaṃ vuttanayameva.
@Footnote: 1 ka. uṭṭhitaṃ samuṭṭhitaṃ   2 Sī. sappaṭipīḷanato
      Sabbe dhammā anattāti sabbepi catubhūmikā dhammā anattā. Idha pana
tebhūmikadhammāva gahetabbā. Te hi asārato avasavattanato suññato attapaṭikkhepato
ca anattāti vipassitabbā. Sesaṃ purimasadisameva.
      Evaṃ vipassanāvidhiṃ dassetvā tena vidhinā katakiccaṃ attānaṃ aññaṃ viya
katvā dassento:-
         [679] "buddhānubuddho yo thero     koṇḍañño tibbanikkamo 1-
               pahīnajātimaraṇo             brahmacariyassa kevalī.
         [680] Oghapāso daḷho khīlo 2-    pabbato duppadālayo
               chetvā khīlañca pāsañca       selaṃ bhetvāna 3- dubbhidaṃ
               tiṇṇo pāraṅgato jhāyī       mutto so mārabandhanā"ti
gāthādvayamāha.
      Tattha buddhānubuddhoti buddhānaṃ anubuddho, sammāsambuddhehi bujjhitāni
saccāni tesaṃ desanānusārena bujjhatīti attho. Thirehi asekkhehi sīlasārādīhi
samannāgatoti thero. Koṇḍaññoti gottakittanaṃ. Tibbanikkamoti daḷhaviriyo
thiraparakkamo. Jātimaraṇānaṃ pahīnakāraṇattā pahīnajātimaraṇo. Brahmacariyassa kevalīti
maggabrahmacariyassa anavasesaṃ anavasesato vā maggabrahmacariyassa pāripūrako, athavā kevalī
nāma kilesehi asammissatāya maggañāṇaṃ phalañāṇañca, taṃ imasmiṃ atthīti kevalī. Yasmā
pana tadubhayampi maggabrahmacariyassa vasena hoti, na aññathā. Tasmā "brahmacariyassa
kevalī"ti vuttaṃ.
      Oghapāsoti "kāmogho bhavogho diṭṭhogho  avijjogho"ti 4- evaṃ vuttā cattāro
oghā, "antalikkhacaro pāso, yvāyaṃ carati mānaso"ti 5- evaṃ vutto rāgapāso
@Footnote: 1 i. tibbanikkhamo  2 cha.Ma. daḷhakhilo  3 ka. chetvāna
@4 abhi.saṅgaṇī. 34/1156/269 oghagocchaka, abhi.vibhaṅga. 35/938/457
@5 vinaYu.mahā. 4/33/28 mārakathā, saṃ.sagā. 15/151/135 mānasasutta
Ca. Daḷho khīloti "satthari kaṅkhati, dhamme kaṅkhati, saṃghe kaṅkhati, sikkhāya kaṅkhati,
sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto"ti 1- evaṃ vutto daḷho
thiro pañcavidho cetokhīlo ca. Pacurajanehi padāletuṃ asakkuṇeyyatāya duppadālayo.
Tato eva pabbatasadisatāya pabbatoti ca saṅkhaṃ gato. "dukkhe aññāṇan"tiādinā 2-
vā nayena vutto aññāṇappabhedo ca. Iti etaṃ sabbaṃ chetvā khīlañca pāsañcāti
etesu catubbidhesu saṅkilesadhammesu yo khīlañca pāsañca ariyamaggañāṇāsinā
chinditvā. Selaṃ bhetvāna dubbidanti yena kenaci ñāṇena chindituṃ asakkuṇeyyaṃ
aññāṇaselaṃ vajirūpamañāṇena chinditvā cattāropi oghe taritvā tesaṃ paratīre
nibbāne ṭhitattā tiṇṇo pāraṅgato. Ārammaṇūpanijjhānalakkhaṇena lakkhaṇūpanijjhāna-
lakkhaṇenāti duvidhenapi jhāyī. Mutto so mārabandhanāti so evarūpo khīṇāsavo
sabbasmāpi kilesamārabandhanā mutto vippamutto visaṃyuttoti attānameva sandhāya
thero vadati.
      Athekadivasaṃ thero attano saddhivihārikaṃ ekaṃ bhikkhuṃ akalyāṇamittasaṃsaggena
kusītaṃ hīnaviriyaṃ uddhataṃ unnaḷaṃ viharantaṃ disvā iddhiyā tattha gantvā taṃ "mā
āvuso evaṃ kari, akalyāṇamitte pahāya kalyāṇamitte sevanto samaṇadhammaṃ karohī"ti
ovadi. So therassa vacanaṃ nādiyi. Thero tassa anādiyanena dhammasaṃvegappatto
puggalādhiṭṭhānāya kathāya micchāpaṭipattiṃ garahanto sammāpaṭipattiṃ vivekavāsañca
pasaṃsanto:-
         [681] "uddhato capalo bhikkhu     mitte āgamma pāpake
               saṃsīdati mahoghasmiṃ         ūmiyā paṭikujjito.
         [682] Anuddhato acapalo        nipako saṃvutindriyo
               kalyāṇamitto medhāvī     dukkhassantakaro siyā.
@Footnote: 1 Ma.mū. 12/185/156-7 cetokhīlasutta, aṅ. pañcaka. 22/205/277 (syā)
@2 abhi.vibhaṅga. 35/226/161, saṃ.ni. 16/2/4 vibhaṅgasutta
         [683] Kālapabbaṅgasaṅkāso      kīso dhamanisanthato 1-
               mattaññū annapānasmiṃ      adīnamanaso naro.
         [684] Phuṭṭho ḍaṃsehi makasehi     araññasmiṃ brahāvane
               nāgo saṅgāmasīseva      sato tatrādhivāsaye.
         [685-6] Nābhinandāmi maraṇaṃ .pe. Sampajāno patissato.
         [687] Pariciṇṇo mayā satthā .pe. Bhavanetti samūhatā.
         [688] Yassa catthāya pabbajito    agārasmānagāriyaṃ
               so me attho anuppatto  kiṃ me saddhivihārinā"ti
imā gāthā abhāsi.
      Tattha uddhatoti uddhaccayutto asamāhito vikkhittacitto. Capaloti pattacīvara-
maṇḍanādinā cāpalyena samannāgato lolapakatiko. Mitte āgamma pāpaketi akalyāṇa-
mitte nissāya samaṇadhammaṃ akaronto. Saṃsīdati mahoghasmiṃ, ūmiyā paṭikujjitoti
yathā mahāsamudde patitapuriso samuddavīcīhi otthaṭo sīsaṃ ukkhipituṃ alabhanto tattheva
saṃsīdati, evaṃ saṃsāramahoghasmiṃ paribbhamanto kodhupāyāsaūmiyā paṭikujjito otthaṭo
vipassanāvasena paññāsīsaṃ ukkhipituṃ alabhanto tattheva saṃsīdati.
      Nipakoti nipuṇo attatthaparatthesu kusalo. Saṃvutindriyoti manacchaṭṭhānaṃ in
driyānaṃ saṃvaraṇena pihitindriyo. Kalyāṇamittoti kalyāṇehi mittehi samannāga
to. Medhāvīti dhammojapaññāya samaṅgībhūto. Dukkhassantakaro siyāti so tādiso
sakalassāpi vaṭṭadukkhassa antakaro bhaveyya.
      Kālapabbaṅgasaṅkāsotiādi vivekābhiratikittanaṃ. Nābhinandāmītiādi pana katakicca-
bhāvadassanaṃ. Taṃ sabbaṃ heṭṭhā 2- vuttatthameva. Osāne pana kiṃ me saddhivihārināti
@Footnote: 1 pāli. dhamanisaṇṭhito
@2 thera.A. 2/377/308 saṅkiccattheragāthā. (thera.ṭṭha. 2/217 cha.Ma.)
Attano saddhivihārikaṃ sandhāya vuttaṃ. Tasmā edisena dubbacena anādarena
saddhivihārinā kiṃ me payojanaṃ, ekavihāroyeva mayhaṃ ruccatīti attho.
      Evaṃ pana vatvā chaddantadahameva gato. Tattha dvādasa vassāni vasitvā
upakaṭṭhe parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva
gantvā parinibbāyi.
                 Aññākoṇḍaññattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 33 page 277-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6346              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6346              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=383              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7278              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7431              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7431              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]