ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                         12. Dvādasakanipāta
                    378. 1. Sīlavattheragāthāvaṇṇanā
      dvādasakanipāte sīlamevātiādikā āyasmato sīlavattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde rājagahe bimbisārarañño putto hutvā
nibbatti, sīlavātissa nāmaṃ ahosi. Taṃ vayappattaṃ rājā ajātasattu māretukāmo
caṇḍaṃ mattahatthiṃ āropetvā nānāvidhehi upāyehi upakkamantopi māretuṃ nāsakkhi
pacchimabhavikassa arahattaṃ apatvā antarā jīvitantarāyābhāvato. Tassa pavattiṃ 1- disvā
bhagavā mahāmoggallānattheraṃ āṇāpesi "sīlavakumāraṃ ānehī"ti. Thero iddhibalena
saddhiṃ hatthinā taṃ 2- ānesi. Kumāro hatthito oruyha bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Bhagavā tassa ajjhāsayānurūpaṃ dhammaṃ desesi. So dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ patvā
kosalaraṭṭhe vasati. Atha naṃ ajātasattu "mārethā"ti purise āṇāpesi. Te therassa santikaṃ
gantvā ṭhitā therena kathitaṃ dhammakathaṃ sutvā sañjātasaṃvegā pasannacittā hutvā
pabbajiṃsu. Thero tesaṃ:-
         [608] "sīlamevidha sikkhetha      asmiṃ loke susikkhitaṃ
               sīlaṃ hi sabbasampattiṃ      upanāmeti sevitaṃ.
         [609] Sīlaṃ rakkheyya medhāvī    patthayāno tayo sukhe
               pasaṃsaṃ vittilābhañca       pecca sagge pamodanaṃ.
@Footnote: 1 Sī. paripanthaṃ, i. paṭipattiṃ  2 Sī. iddhibalena hatthināgaṃ, i. iddhibalena
@saddhiṃ hatthināgaṃ
         [610] Sīlavā hi bahū mitte     saññamenādhigacchati
               dussīlo pana mittehi     dhaṃsate pāpamācaraṃ.
         [611] Avaṇṇañca akittiñca      dussīlo labhate naro
               vaṇṇaṃ kittiṃ pasaṃsañca      sadā labhati sīlavā.
         [612] Ādi sīlaṃ patiṭṭhā ca     kalyāṇānañca mātukaṃ
               pamukhaṃ sabbadhammānaṃ       tasmā sīlaṃ visodhaye.
         [613] Velā ca saṃvaraṃ sīlaṃ      cittassa abhihāsanaṃ
               titthañca sabbabuddhānaṃ     tasmā sīlaṃ visodhaye.
         [614] Sīlaṃ balaṃ appaṭimaṃ        sīlaṃ āvudhamuttamaṃ 1-
               sīlamābharaṇaṃ seṭṭhaṃ       sīlaṃ kavacamabbhutaṃ. 2-
         [615] Sīlaṃ setu mahesakkho     sīlaṃ gandho anuttaro
               sīlaṃ vilepanaṃ seṭṭhaṃ      yena vāti disodisaṃ.
         [616] Sīlaṃ sambalamevaggaṃ       sīlaṃ pātheyyamuttamaṃ
               sīlaṃ seṭṭho ativāho    yena yāti disodisaṃ.
         [617] Idheva nindaṃ labhati       peccāpāye ca dummano
               sabbattha dummano bālo   sīlesu asamāhito.
         [618] Idheva kittiṃ labhati       pecca sagge ca summano
               sabbattha sumano dhīro     sīlesu susamāhito.
         [619] Sīlameva idha aggaṃ       paññavā pana uttamo
               manussesu ca devesu     sīlapaññāṇato jayanti
imāhi gāthāhi dhammaṃ desesi.
      Tattha sīlamevidha sikkhetha, asmiṃ loketi idhāti nipātamattaṃ, imasmiṃ sattaloke
atthakāmo kulaputto cārittavārittādibhedaṃ ādito sīlameva sikkheyya, sikkhanto
@Footnote: 1 i. āvudhaṃ uttamaṃ     2 i. kavacaṃ abbhutaṃ
Ca naṃ susikkhitaṃ akhaṇḍādibhāvāpādanena suṭṭhu sikkhitaṃ suparisuddhaṃ paripuṇṇañca
katvā sikkheyya. Asmiṃ loketi vā imasmiṃ saṅkhāraloke sikkhitabbadhammesu sīlaṃ
ādito sikkheyya. Diṭṭhisampattiyāpi sīlassa patiṭṭhābhāvato āha "sīlaṃ hī"tiādi.
Tattha hīti kāraṇavacanaṃ. Yasmā sīlaṃ sevitaṃ paricitaṃ rakkhitaṃ manussasampatti dibba-
sampatti nibbānasamapattīti 1- etaṃ sabbasampattiṃ taṃsamaṅgino sattassa upanāmeti
āvahati.
      Sīlaṃ sabbasampattiṃ upanāmetīti saṅkhepato vuttamatthaṃ vitthārato dassento
"sīlaṃ rakkheyyā"tiādimāha. Tattha rakkheyyāti gopeyya. Pāṇātipātādito hi
viramanto vattapaṭivattañca pūrento paṭipakkhābhibhavanato taṃ rakkhati nāma. Medhāvīti
paññavā, idaṃ tassa rakkhanupāyadassanaṃ, ñāṇabalena hissa samādānaṃ avikopanañca
hoti. Patthayānoti icchanto. Tayo sukheti tīṇi sukhāni. Sukhanimittaṃ vā "sukhan"ti
adhippetaṃ. Pasaṃsanti kittiṃ viññūhi vā pasaṃsanaṃ. Vittilābhanti tuṭṭhilābhaṃ.
"vittalābhan"ti ca paṭhanti, dhanalābhanti attho. Sīlavā hi appamattatāya mahantaṃ
bhogakkhandhaṃ adhigacchati. Peccāti kālaṅkatvā. Sagge pamodananti devaloke iṭṭhehi
kāmaguṇehi modanañca patthayamānoti sambandho. Idhaloke pasaṃsaṃ vittilābhaṃ paraloke dibba-
sampattiyā modanañca icchanto sīlaṃ rakkheyyāti yojanā.
      Saññamenāti kāyādīnaṃ 2- saṃyamena. Saṃyato hi kāyaduccaritādīhi kañci
aviheṭhento abhayadānaṃ dadanto piyamanāpatāya mittāni ganthati. Dhaṃsateti apeti.
Pāpamācaranti pāṇātipātādipāpakammaṃ karonto. Dussīlaṃ hi puggalaṃ atthakāmā sattā
na bhajanti, aññadatthu parivajjenti.
      Avaṇṇanti aguṇaṃ sammukhā garahaṃ vā. Akittinti ayasaṃ 3- asilokaṃ. Vaṇṇanti
guṇaṃ. Kittinti silokaṃ patthatayasataṃ. Pasaṃsanti sammukhā thomanaṃ.
@Footnote: 1 Sī.,i. manussasampatti devasampatti brahmasampatti nibbānasampattīti,
@Ma. manussasampattiṃ dibbasampattiṃ nibbānasampattinti
@2 i.,Ma. kāyādīhi  3 Sī.,i. āyasakyaṃ
      Ādīti mūlaṃ. Sīlaṃ hi kusalānaṃ dhammānaṃ ādi. Yathāha "tasmātiha tvaṃ bhikkhu
ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ, sīlañca
suvisuddhan"ti. 1- Patiṭṭhāti adhiṭṭhānaṃ. Sīlañhi sabbesaṃ uttarimanussadhammānaṃ
patiṭṭhā. Tenāha "sīle patiṭṭhāyā"tiādi. 2- Kalyāṇānañca mātukanti samathavipassanā-
dīnaṃ kalyāṇadhammānaṃ mātubhūtaṃ, janakanti attho. Pamukhaṃ sabbadhammānanti sabbesaṃ
pāmojjādīnaṃ anavajjadhammānaṃ pamukhaṃ mukhabhūtaṃ, pavattidvāranti attho. Tasmāti
ādibhāvādito. Visodhayeti akkhaṇḍādibhāvena sampādeyya.
      Velāti duccaritehi anatikkamanīyaṭṭhena velā, sīmāti attho. Velāyati vā
dussīlyaṃ calayati 3- viddhaṃsetīti velā. Saṃvaraṃ sīlaṃ kāyaduccaritādīnaṃ uppatti-
dvārassa pidahanato. Abhihāsananti tosanaṃ avippaṭisārahetutāya cittassābhippamodanato.
Titthañca sabbabuddhānanti sāvakabuddhā paccekabuddhā sammāsambuddhāti sabbesaṃ
buddhānaṃ kilesamalappavāhane 4- nibbānamahāsamuddāvagāhaṇe ca titthabhūtañca.
      Sīlaṃ balaṃ appaṭimanti mārasenappamaddane asadisaṃ balaṃ senāthāmo ca. Āvudha-
muttamanti saṅkilesadhammānaṃ chedane uttamaṃ paharaṇaṃ. Guṇasarīropasobhaṇaṭṭhena ābharaṇaṃ.
Seṭṭhanti sabbakālaṃ uttamaṃ dabbañca. Sapāṇaparittānato 5- kavacamabbhutaṃ. "abbhidan"ti
ca paṭhanti, abhejjanti attho.
      Apāyamahoghātikkamane saṃsāramahoghātikkamane ca kilesehi asaṃsīdanaṭṭhena 6- setu.
Mahesakkhoti mahabbalo. Gandho anuttaroti paṭivātaṃ sabbadisāsu vāyanato anuttaro
gandho sabbajanamanoharattā. Tenāha "yena vāti disodisanti, yena sīlagandhena
taṃsamaṅgī disodisaṃ sabbā disā vāyati. Disodisātipi pāli, dasa disāti 7- attho.
@Footnote: 1 saṃ.mahā. 19/369/125 bhikkhusutta  2 saṃ.sagā. 15/23,192/16,198
@jaṭāsutta, (khu.netti. 10/197, khu.milinda. 11/33 (cha.Ma.)
@3 Sī.,i. velāyati dussilyaṃ veleti 4 Sī. kilesamalappahāṇamāha,
@i. kilesamalappavāhanamāha,tena 5 Ma. uttamaṃ. dubbacasarapāta.....
@6 Sī.,i. asaṃhīraṭṭhena 7 Sī. dasapi disātipi
      Sambalamevagganti sambalaṃ nāma puṭabhattaṃ. Yathā puṭabhattaṃ gahetvā maggaṃ
gacchanto puriso antarāmagge jighacchādukkhena na kilamati, evaṃ sīlasampannopi
suddhaṃ sīlasambalaṃ gahetvā saṃsārakantāraṃ paṭipanno gatagataṭṭhāne na kilamatīti
sīlaṃ aggaṃ sambalaṃ nāma, tathā sīlaṃ pātheyyamuttamaṃ corādīhi asādhāraṇattā tattha
tattha icchitabbasampattinipphādanato ca. Atikkāmento taṃ taṃ ṭhānaṃ yathicchitaṭṭhānaṃ
vā vāheti sampāpetīti ativāho, yānaṃ. Kenaci anupaddutaṃ hutvā icchitaṭṭhānap-
pattihetutāya sīlaṃ seṭṭhaṃ ativāho. Yenāti yena ativāhena yāti disodisanti
agatiṃ gatiñcāpi taṃ taṃ disaṃ sukheneva gacchati.
      Idheva nindaṃ labhatīti idhalokepi dummano rāgādīhi dūsitacitto "dussīlo pāpa-
dhammo"ti nindaṃ garahaṃ labhati. Pecca paralokepi apāye "purisattakali avajātā"ti-
ādinā yamapurisādīhi ca nindaṃ labhati. Na kevalaṃ nindameva labhati, athakho sabbattha
dummano bālo idhaloke duccaritacaraṇena dūsitacitto paraloke kammakāraṇādivasena
dukkhuppattiyāti sabbattha bālo dummano hoti. Kathaṃ? sīlesu asamāhito sammā
sīlesu na ṭhapitacitto appatiṭṭhitacitto.
      Idheva kittiṃ labhatīti idhalokepi sumano "sappuriso sīlavā kalyāṇadhammo"ti
kittiṃ labhati. Pecca paralokepi sagge "ayaṃ sappuriso sīlavā kalyāṇadhammo. Tathā
hi devānaṃ sahabyataṃ upapanno"tiādinā kittiṃ labhati. Na kevalaṃ kittimeva labhati,
athakho dhīro dhitisampanno sīlesu suṭṭhu samāhito appitacitto supatiṭṭhitacitto
sabbattha idhaloke sucaritacaraṇena paraloke sampattipaṭilābhena sumano somanassappatto
hoti. Sīlameva idha agganti duvidhaṃ sīlaṃ lokiyaṃ lokuttaranti. Tattha  lokiyaṃ
tāva kāmaloke khattiyamahāsālādīsu devaloke brahmaloke ca upapattivisesaṃ 1- āvahati,
lābhībhāvādikassa ca kāraṇaṃ hoti. Lokuttaraṃ pana sakalampi vaṭṭadukkhaṃ atikkāmetīti
sīlaṃ aggameva. Tathā hi vuttaṃ:-
@Footnote: 1 Sī.,i. uppattivisesaṃ
              "hīnena brahmacariyena         khattiye upapajjati
               majjhimena ca devattaṃ         uttamena visujjhatī"ti. 1-
        "ākaṅkheyya ce bhikkhave bhikkhu `lābhī assaṃ cīvarapiṇḍapātasenāsanagilāna-
      paccayabhesajjaparikkhārānan"ti 2- "sīle svevassa paripūrakārī"ti 3- "ijjhati
      bhikkhave sīlavato cetopaṇidhi visuddhattā"ti 4- ca.
      Lokuttarasīlassa pana sabbaso pahīnapaṭipakkhassa sattamabhāvato 5- paṭṭhāya saṃsāra-
dukkhaṃ vinivattentassa aggabhāve vattabbameva natthi. Paññavā pana uttamoti
"paññavā pana uggalo uttamo paramo seṭṭhoyevā"ti puggalādhiṭṭhānena paññāya
eva seṭṭhabhāvaṃ vadati. Idāni sīlapaññānaṃ seṭṭhakabhāvaṃ kiccato dassento "sīla-
paññāṇato jayan"ti āha. Jayanti ca liṅgavippallāso daṭṭhabbo, ahūti vā
vacanaseso. Tattha pajānanaṭṭhena paññāṇaṃ, sīlato paññāṇato ca paṭipakkhajayo.
Na hi sīlena vinā paññā sambhavati, paññāya  ca vinā sīlaṃ kiccakaraṃ, aññamaññopakārakaṃ
6- cetaṃ. Vuttañhi "sīlaparidhotā paññā, paññāparidhotaṃ sīlan"ti. 7- Manussesu
ca devesūti idaṃ nesaṃ ṭhānavisesadassanaṃ. Tattha hi tāni savisesāni vattanti,
samādhi panettha sīlapakkhiko paññāya adhiṭṭhānabhāvato paññāpakkhiko vā
bhāvetabbato sīlādhiṭṭhānato ca.
      Evaṃ thero tesaṃ bhikkhūnaṃ sīlamukhena dhammaṃ desento attano suvisuddhasīlādi-
guṇatādīpanena aññaṃ byākāsi.
                     Sīlavattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 khu.jā. 27/1186/249 ādittajātaka (syā) 2 Ma.mū. 12/95/43 ākaṅkheyyasutta
@3 Ma.mū. 12/65/43 aṅkaṅkheyyasutta
@4 dī.pāṭi. 11/337/228 saṅgītisutta, aṅ.aṭṭhaka. 23/35/243 dānūpapattisutta
@5 Sī.,i. sasataṃ sambhavato 6 i. aññamaññapakāraṇaṃ   7 dī.Sī. 9/317/123 sīlapaññākathā



             The Pali Atthakatha in Roman Book 33 page 241-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5543              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5543              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=378              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7120              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7268              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7268              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]