ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                         11. Ekādasakanipāta
                   377.  1. Saṅkiccattheragāthāvaṇṇanā
      ekādasakanipāte kiṃ tavattho vane tātātiādikā āyasmato saṅkiccattherassa
gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule paṭisandhiṃ gaṇhi,
tasmiṃ kucchigateyeva mātā byādhitā hutvā kālamakāsi. Tassā susānaṃ netvā
jhāpiyamānāya gabbhāsayo na jhāyi. Manussā sūlehi kucchiṃ vijjhantā dārakassa
akkhikoṭiṃ pahariṃsu. Te taṃ 1- vijjhitvā aṅgārehi paṭicchādetvā pakkamiṃsu.
Kucchipadesopi jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno
viya ahosi. Pacchimabhavikasattassa hi sinerunā otthariyamānassapi arahattaṃ appatvā
jīvitakkhayo nāma natthi.
      Punadivase āḷāhanaṭṭhānaṃ gatā manussā tathānipannaṃ dārakaṃ disvā acchariyabbhuta-
cittajātā dārakaṃ ādāya gāmaṃ pavisitvā nemittake pucchiṃsu. Nemittakā "sace
ayaṃ dārako agāraṃ ajjhāvasissati, yāva sattamā kulaparivaṭṭā duggatā bhavissanti. 2-
Sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatī"ti āhaṃsu. Ñātakā "hotu,
vaḍḍhitakāle amhākaṃ ayyassa sāriputtattherassa santike taṃ pabbājessāmā"ti
vatvā saṅkunā chinnakkhikoṭitāya saṅkiccoti vadantā aparabhāge saṅkiccoti vohariṃsu.
So sattavassikakāle attano gabbhagatasseva mātu maraṇaṃ  gabbhe ca attano pavattiṃ 3-
sutvā saṃvegajāto "pabbajissāmī"ti āha. Ñātakā "sādhu tātā"ti dhammasenāpatissa
santikaṃ netvā "bhante imaṃ pabbājethā"ti adaṃsu. Thero taṃ tacapañcakakammaṭṭhānaṃ
@Footnote: 1 Sī. tena taṃ     2 Ma. na bhavissanti   3 Sī.,i. attano pavattiñca
Datvā pabbājesi, so khuraggeyeva saha paṭisambhidāhi arahattaṃ patvā tiṃsamattehi
bhikkhūhi saddhiṃ araññe viharanto te corahatthato mocetvā 1- sayampi te core
dametvā pabbājetvā 2- aññatarasmiṃ vihāre bahūhi bhikkhūhi saddhiṃ viharanto te
vivādapasute disvā "aññattha gacchāmī"ti bhikkhū āpucchi. Ayamettha saṅkhepo,
vitthāro pana dhammapadavatthumhi 3- āgatanayeneva veditabbo. Atha naṃ aññataro upāsako
upaṭṭhātukāmo āsannaṭṭhāne vāsaṃ yācanto:-
         [597] "kintavattho vane tāta    ujjuhānova pāvuse
               verambhā ramaṇīyā te     paviveko hi jhāyinan"ti
paṭhamaṃ gāthamāha. Taṃ sutvā thero:-
         [598] "yathā abbhāni verambho   vāto nudati pāvuse
               saññā me abhikīranti      vivekapaṭisaññutā.
         [599] Apaṇḍaro aṇḍasambhavo     sīvathikāya niketacāriko
               uppādayateva me satiṃ     sandehasmiṃ virāganissitaṃ.
         [600] Yañca aññe na rakkhanti    yo ca aññe na rakkhati
               sa ve bhikkhu sukhaṃ seti     kāmesu anapekkhavā.
         [601] Acchodikā puthusilā       gonaṅgulamigāyutā
               ambusevālasañchannā      te selā ramayanti maṃ.
         [602] Vasitaṃ me araññesu       kandarāsu guhāsu ca
               senāsanesu pantesu      vāḷamiganisevite.
         [603] Ime haññantu vajjhantu     dukkhaṃ pappontu pāṇino
               saṅkappaṃ nābhijānāmi      anariyaṃ dosasaṃhitaṃ.
         [604] Pariciṇṇo mayā satthā     kataṃ buddhassa sāsanaṃ
               ohito garuko bhāro     bhavanetti samūhatā.
@Footnote: 1 Sī.,i. muñcitvā   2 Sī.,i. te core pabbājetvā
@3 dhammapada.A. 4/117 (syā)
         [605] Yassa catthāya 1- pabbajito agārasmānagāriyaṃ
               so me attho anuppatto  sabbasaṃyojanakkhayo.
         [606] Nābhinandāmi maraṇaṃ        nābhinandāmi jīvitaṃ
               kālañca paṭikaṅkhāmi       nibbisaṃ bhatako yathā.
         [607] Nābhinandāmi maraṇaṃ        nābhinandāmi jīvitaṃ
               kālañca paṭikaṅkhāmi       sampajāno patissato"ti
imā gāthā abhāsi.
      Tattha kintavattho vaneti kinti liṅgavippallāsena vuttaṃ. Vane ko tavattho,
kiṃ payojananti attho. Tātāti daharasāmaṇeratāya naṃ attano puttaṭṭhāne ṭhapetvā
ālapati. Ujjuhānova pāvuseti ujjuhāno kira nāma eko pabbato, so pana
gahanasañchanno bahusoṇḍikandaro, tahaṃ tahaṃ sandamānasalilo, vassakāle asappāyo,
tasmā ujjuhāno vā 2- pabbato etarahi pāvusakāle tava kimatthiyoti attho.
Keci panettha "ujjuhāno nāma eko sakuṇo sītaṃ na sahati, 3- vassakāle vanagumbe
nilīno acchatī"ti vadanti. Tesaṃ matena ujjuhānassa viya sakuṇassa pāvusakāle
ko tava attho vaneti. Verambhā ramaṇīyā teti verambhavātā vāyantā kiṃ te
ramaṇīyāti yojanā. Keci "verambhā nāma ekā pabbataguhā, pabbhāro"ti ca
vadanti. Tañca ṭhānaṃ gamanāgamanayuttaṃ janasambādharahitaṃ chāyūdakasampannañca, tasmā
verambhā ramaṇīyā, vane vasituṃ yuttarūpā. Kasmā? paviveko hi jhāyinaṃ, yasmā
tādisānaṃ jhāyīnaṃ yattha katthaci pavivekoyeva icchitabbo, tasmā "dūraṃ araññaṭṭhānaṃ
agantvā verambhāyaṃ vasa tātā"ti vadati. Ayaṃ hettha adhippāyo:- yasmā jhāyīnaṃ
pavivekakkhame nivāsaphāsuke senāsane laddheyeva jhānādayo sampajjanti, na aladdhe,
tasmā na evarūpe sītakāle yattha katthaci vane vasituṃ sakkā, guhāpabbhārādīsu
pana sakkāti.
@Footnote: 1 Sī. yassatthāya   2 Sī.,i. ujjuhānova, Ma. ujjuhāno ca  3 Sī. sītaṃ sahati
      Evaṃ upāsakena vutte thero vanādayo eva maṃ ramentīti dassento "yathā
abbhānītiādimāha. Tassattho:- yathā pāvuse kāle abbhāni valāhakāni verambhavāto
nudati khipati nīharati, evameva me cittaṃ vivekapaṭisaññutā saññā abhikiranti
vivekaṭṭhānaṃyeva ākaḍḍhanti.
      Kiṃ ca? apaṇḍaro kāḷavaṇṇo aṇḍasambhavo aṇḍajo kāko sīvathikāya
Susānaṭṭhāne niketacāriko tameva nivāsanaṭṭhānaṃ katvā vicaraṇako. Uppādayateva
me satiṃ, sandehasmiṃ virāganissitanti kāyasmiṃ virāgūpasaṃhitaṃ kāyagatāsatikammaṭṭhānaṃ
mayhaṃ uppādayatiyeva. Ekadivasaṃ kira thero kākena khajjamānaṃ manussakuṇapaṃ passitvā
asubhasaññaṃ paṭilabhi, taṃ sandhāya evamāha. Tena kāye 1- sabbaso chandarāgassa
natthitāya vaneyeva vasitukāmomhīti dasseti. Yañcāti casaddo samuccayattho, tena
aññampi mama araññavāsakāraṇaṃ suṇāhīti dasseti. Yaṃ pabbajitaṃ mettāvihāritāya
alobhaniyaparikkhāratāya ca rakkhitabbassa abhāvato aññe sevakādayo na rakkhanti.
Yo ca pabbajito aññe kenaci kiñcanapalibodhabhūte 2- na rakkhati tādisānaṃyeva abhāvato.
Sa ve bhikkhu sukhaṃ setīti so bhikkhu samucchinnakilesakāmatāya sabbaso vatthukāmesu
anapekkhavā apekkhārahito yattha katthaci sukhaṃ seti, tassa anusaṅkitaparisaṅkitābhāvato 3-
araññamhi gāmamhi sadisamevāti attho.
      Idāni pabbatavanādīnaṃ ramaṇīyataṃ vasitapubbatañca dassetuṃ "acchodikā"tiādi
vuttaṃ. Tattha vasitaṃ meti vuṭṭhapubbaṃ mayā. Vāḷamiganiseviteti sīhabyagghādīhi
vāḷamigehi upasevite vane.
      Saṅkappaṃ nābhijānāmīti ime ye keci pāṇino sattā usuttiādīhi paharaṇehi
haññantu māriyantu 4- muṭṭhippahārādīhi vajjhantu bādhiyantu, aññena vā yena
@Footnote: 1 Sī.,i. tena kāyena    2 Sī. keci vanapiñchana..., i. keci vanakiñcana...
@3 Sī.,i. anusaṅkitābhāvato   4 Sī.,i. marissantu
Kenaci ākārena dukkhaṃ pappontu pāpuṇantūti evaṃ dosasaṃhitaṃ paṭighasaṃyuttaṃ tato
eva anariyaṃ byāpādavihiṃsādippabhedaṃ pāpasaṅkappaṃ uppāditaṃ 1- nābhijānāmi,
micchāvitakko na uppannapubboti mettāvihāritaṃ dasseti.
      Idāni "pariciṇṇo"tiādinā attano katakiccataṃ dasseti. Tattha pariciṇṇoti
upāsito ovādānusāsanīkaraṇavasena. Ohitoti orohito. Garuko bhāroti garutaro
khandhabhāro.
      Nābhinandāmi maraṇanti "kathaṃ nu kho me maraṇaṃ siyā"ti maraṇaṃ na icchāmi.
Nābhinandāmi jīvitanti "kathaṃ nu kho ahaṃ ciraṃ jīveyyan"ti jīvitampi na icchāmi.
Etena maraṇe jīvite ca samānacittataṃ dasseti. Kālañca paṭikaṅkhāmīti parinibbānakālaṃva
āgamemi. Nibbisanti nibbisanto, bhatiyā kammaṃ karonto. Bhatako yathāti yathā
bhatako parassa kammaṃ karonto kammasiddhiṃ anabhinandantopi kammaṃ karontova divasakkhayaṃ
udikkhati, evaṃ ahampi jīvitaṃ anabhinandantopi attabhāvassa yāpanena maraṇaṃ
anabhinandantopi pariyosānakālaṃ paṭikaṅkhāmīti. Sesaṃ vuttanayameva.
                    Saṅkiccattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                  ekādasakanipātassa atthavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī.,i. udditaṃ



             The Pali Atthakatha in Roman Book 33 page 236-240. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5431              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5431              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=377              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7088              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7238              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]