ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    330. 8. Rāhulattheragāthāvaṇṇanā
         ubhayenātiādikā āyasmato rāhulattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthāraṃ ekaṃ
bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā
senāsanavisodhanavijjotanādikaṃ uḷāraṃ puññaṃ katvā paṇidhānamakāsi. So tato cavitvā
devamanussesu saṃsaranto imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ paṭicca yasodharāya
deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā khattiyaparivārena 3-
vaḍḍhi, tassa pabbajjāvidhānaṃ khandhake 4- āgatameva. So pabbajitvā satthu santike
anekehi
@Footnote: 1 i. abhājanaṃ ayanti ovādassa adāneneva, Ma. atthā janayanti ovādassa
@adāneneva 2 Sī.,i. bhāvanānimittassa   3 Sī.,i. khattiyaparihārena
@4 vinaYu.mahā. 4/105/119 rāhulavatthu
Suttapadehi suladdhovādo paripakkañāṇo 1- vipassanaṃ ussukkāpetvā arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 2-:-
              "padumuttarassa bhagavato       lokajeṭṭhassa tādino
               sattabhūmimhi pāsāde       ādāsaṃ santhariṃ 3- ahaṃ.
               Khīṇāsavasahassehi          parikiṇṇo mahāmuni
               upāgami gandhakuṭiṃ          dipadindo 4- narāsabho.
               Virocayaṃ 5- gandhakuṭiṃ       devadevo narāsabho
               bhikkhusaṃghe ṭhito satthā      imā gāthā abhāsatha.
               Yenāyaṃ jotitā seyyā    ādāsova susanthato
               tamahaṃ kittiyassāmi         suṇātha mama bhāsato.
               Soṇṇamayā rūpimayā        atho veḷuriyāmayā
               nibbattissanti pāsādā     yekeci manaso piyā.
               Catusaṭṭhikkhattuṃ devindo     devarajjaṃ karissati
               sahassakkhattuṃ  cakkavattī     bhavissati anantaRā.
               Ekavīsatikappamhi          vimalo nāma khattiyo
               cāturanto vijitāvī        cakkavattī bhavissati.
               Nagaraṃ reṇuvatī nāma        iṭṭhakāhi sumāpitaṃ
               āyāmato tīṇi sataṃ        caturassasamāyutaṃ.
               Sudassano nāma pāsādo    visukammena māpito
               kūṭāgāravarūpeto         sattaratanabhūsito.
               Dasasaddāvivittaṃ taṃ         vijjādharasamākulaṃ
               sudassanaṃva nagaraṃ           devatānaṃ bhavissati.
               Pabhā niggacchate tassa      uggacchanteva sūriye
               virocessati taṃ niccaṃ       samantā aṭṭhayojanaṃ.
@Footnote: 1 Sī.,i. paripakke ñāṇe  2 khu.apa.32/68/85 rāhulattherāpadāna 3 Sī. adāsiṃ santharaṃ
@4 cha.Ma. dvipadindo    5 cha.Ma. virocento
               Kappasatasahassamhi          okkākakulasambhavo
               gotamo nāma gottena     satthā loke bhavissati.
               Tusitāva 1- cavitvāna      sukkamūlena codito
               gotamassa bhagavato         atrajo so bhavissati.
               Sacevaseyya agāraṃ        cakkavattī bhaveyya so
               aṭṭhānametaṃ yaṃ tādī       agāre ratimajjhagā.
               Nikkhamitvā agāramhā      pabbajissati subbato
               rāhulo nāma nāmena      arahā so bhavissati.
               Kikīva aṇḍaṃ rakkheyya       cāmarīriva 2- vāladhiṃ
               nipako sīlasampanno        mamaṃ rakkhi mahāmuni.
               Tassāhaṃ dhammamaññāya       vihāsiṃ sāsane rato
               sabbāsave pariññāya       viharāmi anāsavo.
               Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā aññaṃ byākaronto:-
         [295] "ubhayeneva sampanno      rāhulabhaddoti maṃ vidū
               yañcamhi putto buddhassa     yañca dhammesu cakkhumā.
         [296] Yañca me āsavā khīṇā     yañca natthi punabbhavo
               arahā dakkhiṇeyyomhi      tevijjo amataddaso.
         [297] Kāmandhā jālasañchannā 3-  taṇhāchadanachāditā
               pamattabandhunā baddhā       macchāva kumināmukhe. 4-
@Footnote: 1 cha.Ma. tusitā so 2 cha.Ma. cāmarī viya 3 cha.Ma. jālapacchannā
@4 khu.u. 25/64/206 dutiyasattasutta
         [298] Taṃ kāmaṃ ahamujjhitvā       chetvā mārassa  bandhanaṃ
               samūlaṃ taṇhamabbuyha         sītibhūtosmi nibbuto"ti
catasso gāthā abhāsi.
         Tattha ubhayeneva sampannoti jātisampadā paṭipattisampadāti ubhayasampattiyāpi
sampanno samannāgato. Rāhulabhaddoti maṃ vidūti "rāhulabhaddo"ti maṃ sabrahmacārino
sañjānanti. Tassa hi jātasāsanaṃ sutvā bodhisattena "rāhu jāto, 1- bandhanaṃ
jātan"ti vuttavacanaṃ upādāya suddhodanamahārājā "rāhulo"ti nāmaṃ gaṇhi. Tattha
ādito pitarā vuttapariyāyameva gahetvā āha "rāhulabhaddoti maṃ vidū"ti. Bhaddoti
ca pasaṃsāvacanametaṃ.
         Idāni taṃ ubhayasampattiṃ dassetuṃ "yañcamhī"tiādi vuttaṃ. Tattha yanti
yasmā. Casaddo samuccayattho. Amhi putto buddhassāti sammāsambuddhassa orasa-
putto amhi. Dhammesūti lokiyesu lokuttaresu ca dhammesu, catusaccadhammesūti
attho. Cakkhamāti maggapaññācakkhunā cakkhumā ca amhīti yojetabbaṃ.
         Puna aparāparehipi pariyāyehi attani ubhayasampattiṃ dassetuṃ "yañca me āsavā
khīṇā"ti gāthamāha. Tattha dakkhiṇeyyoti dakkhiṇāraho. Amataddasoti nibbānassa
dassāvī. Sesaṃ suviññeyyameva.
         Idāni yāya vijjāsampattiyā ca vimuttisampattiyā ca abhāvena sattakāyo
kumine bandhamacchā viya saṃsāre parivattati, taṃ ubhayasampattiṃ attani dassetuṃ
"kāmandhā"ti gāthādvayamāha. Tattha kāmehi kāmesu vā andhāti kāmandhā. "../../bdpicture/chando
rāgo"tiādivibhāgehi 2- kilesakāmehi rūpādīsu vatthukāmesu anādīnavadassitāya
andhīkatā. Jālapacchannāti sakalaṃ bhavattayaṃ ajjhottharitvā ṭhitena visattikājālena
samantato
@Footnote: 1 Sī.,i. rāhulo jāto   2 khu.cūḷa.30/95/27 ajitamāṇavakapañhāniddesa (syā)
Channā paliguṇṭhitā. Taṇhāchadanachāditāti tatoeva taṇhāsaṅkhātena chadanena chāditā
nivutā sabbaso paṭikujjhitā. Pamattabandhunā baddhā, macchāva kumināmukheti kumināmukhe
macchabandhānaṃ macchapasibbakamukhe baddhā macchā viya pamattabandhunā mārena yena
kāmabandhanena baddhā ime sattā tato na nigacchanti antobandhanagatāvahonti.
         Taṃ tathārūpaṃ kāmaṃ bandhanabhūtaṃ ujjhitvā pubbabhāgapaṭipattiyā pahāya kilesa-
mārassa bandhanaṃ chetvā puna ariyamaggasatthena anavasesato samucchinditvā tatoeva
avijjāsaṅkhātena mūlena samūlaṃ kāmataṇhādikaṃ taṇhaṃ abbuyha uddharitvā sabba-
kilesadarathapariḷāhābhāvato sītibhūto saupādisesāya nibbānadhātuyā nibbuto ahaṃ
asmi homīti attho.
                    Rāhulattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 33 page 23-27. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=513              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=513              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=330              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6269              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6380              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]